ele.me तथा nielsen iq राष्ट्रियदिवसस्य यात्राप्रवृत्तिषु अन्वेषणं विमोचयन्ति, ब्राण्ड् मार्केटिंग् कृते नूतनान् विचारान् प्रदाति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे "नगरं नगरम् नास्ति" इति मेमः सामाजिकजालपुटेषु लोकप्रियः अभवत् . राष्ट्रीयदिवसस्य अवकाशस्य पूर्वसंध्यायां ele.me, fliggy, nielsen iq च संयुक्तरूपेण "2024 easy travel trend insights" इति पत्रिकां प्रकाशितवन्तः । प्रतिवेदने दर्शयति यत् विमानयात्रा, कारभाडा तथा स्वयमेव चालनं, होटेलविश्रामनम् इत्यादयः अधिकयुवकानां कृते "सुलभयात्रा" कर्तुं नूतनाः उपायाः भवन्ति। यथा यथा राष्ट्रियदिवसस्य अवकाशस्य उल्टागणना आरभ्यते तथा तथा ele.me इत्यत्र "यात्रासाधनैः" सम्बद्धानि अन्वेषणं मासे मासे १५० गुणाधिकं वर्धितम् अस्ति
संगीतसङ्गीतं, चलच्चित्रनिर्माणस्थानानि, नाटकविविधप्रदर्शनभ्रमणानि इत्यादयः अधिकाधिकं युवानां "जस्ट गो" यात्राप्रयोजनानि भवन्ति अस्मिन् वर्षे राष्ट्रियदिवसस्य कारणात् शान्क्सी शुओझौ "ब्लैक वुकोङ्ग" इत्यस्य कारणेन बुकिंगस्य सर्वाधिकं वृद्धिं प्राप्तवती अस्ति । filming location.
युवानः गन्तव्यस्थानानां, चेक-इन-विधिषु च एतावन्तः "आरामं" कुर्वन्ति इति कारणं ele.me इत्यादिभिः तत्क्षणिक-ई-वाणिज्य-मञ्चैः प्रदत्तानां सेवानां निश्चयः अस्ति गतवर्षस्य राष्ट्रियदिवसस्य अवकाशकाले ele.me इत्यस्य थर्मलसूट्-पिक्निक-उपकरणानाम् विक्रयः ४०% अधिकं वर्धितः, परिवहनकेन्द्रेषु होटेलेषु च वितरितानां कॉफी-टेकअवे-वस्तूनाम् परिमाणं वर्षे वर्षे प्रायः १००% वर्धितम् यात्रापरिदृश्यानि वास्तविकसमये ई-वाणिज्यचैनेल्-मध्ये वर्धनाय अधिक-भोजन-विक्रय-ब्राण्ड्-कृते नूतनाः अवसराः भवन्ति ।
चलचित्रस्थानानां अन्वेषणं १० गुणाधिकं वर्धितम्, टेकआउट् च भिन्नस्थाने निवासस्य मार्गदर्शकं जातम्
विशेषबलशैल्याः पर्यटनस्य, संगीतसङ्गीतभ्रमणस्य च विस्फोटात् आरभ्य, विपरीतपर्यटनस्य, सांस्कृतिकसङ्ग्रहालयस्य च चेक-इन-भ्रमणस्य, अनुनय-पर्यटनस्य च नूतनानां प्रवृत्तीनां यावत्, युवानां पीढी यात्रा-उन्मादस्य नेतृत्वं निरन्तरं कुर्वती अस्ति, व्यक्तिगत-इत्यस्य च जीवनशक्तिं उत्तेजयति -गहनता पर्यटन उपभोग .
प्रतिवेदने दर्शितं यत् विगतवर्षे निङ्गक्सियादेशस्य झोङ्ग्वेइ, तिब्बतस्य शिगात्से, हेनान्देशस्य क्सुचाङ्ग इत्यादिषु आलानगरेषु फ्लिग्गी-नगरस्य निवासस्थानानां बुकिंग्-विषये वर्षे वर्षे वृद्धिः देशे प्रथमस्थाने अभवत् अस्मिन् वर्षे राष्ट्रियदिवसः, युन्नान्-नगरस्य पु'एर्, सिचुआन्-नगरस्य आबा, शान्क्सी-नगरस्य शुओझौ च नूतनानि "इण्टरनेट्-सेलिब्रिटी-नगराणि" अभवन्, नगरीय-आवास-बुकिंग्-मध्ये वर्षे वर्षे वृद्धेः दृष्ट्या देशस्य शीर्ष-त्रयेषु स्थानं प्राप्तवन्तः चलच्चित्रनिर्माणस्थानैः सह सम्बद्धानां दर्शनीयस्थानानां अन्वेषणं वर्षे वर्षे १० गुणाधिकं वर्धितम् अस्ति शान्क्सी शुओझोउ इत्यस्य लोकप्रियता स्वाभाविकतया "ब्लैक् वुकोङ्ग" इति क्रीडायाः चलच्चित्रनिर्माणस्थानत्वेन अविभाज्यम् अस्ति
अस्याः पीढीयाः युवानां सुखेन यात्रायाः कृते अद्यापि प्रदर्शनानि महत्त्वपूर्णं उद्देश्यम् अस्ति । प्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले हाङ्गझौ ओलम्पिकक्रीडाकेन्द्रक्रीडाङ्गणं, चोङ्गकिंग् ओलम्पिकक्रीडाकेन्द्रं, गुइयाङ्ग गुआनशानसरोवरं राष्ट्रियगालाप्लाजा, सुझोउ ओलम्पिककेन्द्रक्रीडाङ्गणं, हेफेई शाओकुआन् क्रीडाकेन्द्रं च देशस्य शीर्षपञ्चसु स्थानं प्राप्तवन्तः आवासस्य लोकप्रियता। संगीतसङ्गीतस्य, सङ्गीतमहोत्सवस्य, अन्येषां प्रदर्शनानां च कारणेन आवासस्य लोकप्रियतायाः वृद्धेः दृष्ट्या लिन्यी, चाङ्गझौ, यिचाङ्ग च देशस्य शीर्षत्रयेषु स्थानेषु स्थानं प्राप्तवन्तः
यात्रागन्तव्यस्थानानां व्यक्तिगतकरणेन विविधीकरणेन च तेषां नगरेषु प्रवेशस्य मार्गः अपि परिवर्तितः अस्ति, "किमपि विना यात्रा" तथा "होटेलेषु यात्रा" च सुलभतया कुशलतया च यात्रायाः नूतनाः प्रवृत्तयः अभवन् यथा, जे चौ इत्यस्य संगीतसङ्गीतस्य समये ele.me इत्यस्य बहिःस्थले टेकअवे विक्रयः हाइकोउ, होहोट् इत्यादिषु नगरेषु १२०% वा अधिकं वा मासे मासे वर्धितः, तथा च हैकोउ इत्यस्य विशेषविस्वादस्य टेकअवे विक्रयः यथा जलपानं, समुद्रीभोजनं च तथा तण्डुलनूडल्स् सर्वे मासे मासे वृद्धेः अपेक्षया द्विगुणाः वा अधिकं वा अभवन्।
अस्मिन् ग्रीष्मकाले ele.me इत्यस्य बहिः-स्थल-आदेशानां वर्षे वर्षे वृद्धि-दरः तस्य सामान्य-पतेः अपेक्षया २.३ गुणा आसीत् -मासिकम् । नगरविशिष्टानां स्वादिष्टानां विस्तृतश्रेणीं प्रदातुं आरभ्य विविधयात्रासामग्रीपर्यन्तं ele.me इत्यादीनि तत्क्षणिक-ई-वाणिज्य-मञ्चानि यात्रा-परिदृश्यानां कृते महत्त्वपूर्णेषु साधनेषु अन्यतमानि अभवन्, वर्तमानकाले विदेशे निवसतां जनानां कृते महत्त्वपूर्णानि जीवनमार्गदर्शिकाः च अभवन् "अल्पकालिकजीवनस्य" कृते।
“सहजतया यात्रां कुर्वन्तु”बहुवर्गीय-टेकआउट-आदेशानां वृद्धिं प्रवर्धयन्तु, तत्क्षणं ई-वाणिज्यं च सम्पूर्णयात्रायाः निश्चयं प्रदाति
नील्सन iq इत्यस्य "2024 mid-term consumer outlook" इति प्रतिवेदने ज्ञायते यत् 68% चीनी उपभोक्तारः भविष्ये तनावविरोधी अथवा शिथिलतायां अधिकं निवेशं कर्तुं इच्छन्ति, यत् एशिया-प्रशांतक्षेत्रे औसतात् (57%) महत्त्वपूर्णतया अधिकम् अस्ति . न योजना, न उपकरणक्रयणे कष्टं, न भारी सामानं, न लोकप्रियं आकर्षणस्थानेषु गमनम्... अद्यत्वे जनाः अधिकाधिकं सहजतया यात्रां कर्तुं रोचन्ते।
यथा यथा राष्ट्रियदिवसस्य अवकाशस्य उल्टागणना आरभ्यते तथा तथा ele.me इत्यत्र "यात्रा" इत्यनेन सम्बद्धं अन्वेषणमात्रा मासे मासे १५० गुणाधिकं वर्धितम् अस्ति । अधिकाधिकाः उपभोक्तारः गमनात् पूर्वं भण्डारणसामग्री, पोर्टेबल-जलपानं, अपि च सामान-आदि-यात्रा-आवश्यकवस्तूनि अपि क्रेतुं ele.me इति चयनं कुर्वन्ति । ग्रीष्मकालीनयात्रायाः शिखरं उदाहरणरूपेण गृहीत्वा, प्रतिवेदने दर्शितं यत् यात्रायाः प्रारम्भिकपदे यात्रा-आकारस्य स्नान-जेलस्य, पोर्टेबल-पोंछस्य च ऑनलाइन-विक्रयः मासे मासे २३% अधिकं वर्धितः, भण्डारण-पुटस्य च टेकअवे-विक्रयः, ele.me इत्यत्र compression bags इत्यादीनि यात्राभण्डारणसाधनानाम् अपि मासे मासे ३२% वृद्धिः अभवत् ।
सम्पूर्णयात्रायाः शिथिलतायाः पृष्ठतः तत्क्षणिक-ई-वाणिज्यस्य समृद्धैः आपूर्ति-तत्काल-वितरण-सेवाभिः दत्तं निश्चयः अस्ति । यात्रायाः कालखण्डे, गम्यमानानाम् आपूर्तिनां तीव्रपूरणात् आरभ्य, आपत्कालेषु आपत्कालीनसमर्थनपर्यन्तं, अथवा आकस्मिकमौसमपरिवर्तनस्य विश्वसनीयप्रतिक्रियापर्यन्तं, तत्क्षणिक-ई-वाणिज्यस्य कुशलवितरणसेवाः प्रत्येकं सम्भाव्यचुनौत्यं समये एव समाधानं कर्तुं सदैव सज्जाः भवन्ति प्रतिवेदने दर्शितं यत् गतवर्षे राष्ट्रियदिवसस्य समये मनोरञ्जनस्थलेषु होटेलेषु च वितरितानां औषधानां परिमाणं वर्षे वर्षे क्रमशः २१७% १०७% च वर्धितम्। अक्टोबर् मासे कैम्पिंग टेबलवेयरस्य, थर्मल सेट् इत्येतयोः औसतदैनिकटेकआउट्-मात्रायां अपि क्रमशः ४४%, ११९% च मासे मासे वृद्धिः अभवत्
शिथिलता केवलं मनसः स्थितिः एव, न तु परिष्कृतजीवनस्य अनुसरणं त्यक्तुं । प्रतिवेदने दर्शितं यत् अस्मिन् ग्रीष्मकाले ele.me इत्यस्य सूर्यरक्षा-उत्पादानाम्, मुख-सेवा-किट्-इत्यस्य च टेकअवे-विक्रयः क्रमशः ५०%, ३१% च मासे मासे वर्धितः मे-दिवसस्य कालखण्डे मेकअप-सेट्-इत्यस्य टेकअवे-मात्रायां मासे मासे ३६% वृद्धिः अभवत् । नगरे वा बहिः वा यात्रां कुर्वन्तु, वास्तविकसमयस्य ई-वाणिज्यमञ्चानां नित्यं वर्धमानः आपूर्तिः तेभ्यः एकस्थानस्य सुविधाजनकं जीवनस्य गुणवत्तापूर्णं च अनुभवं प्रदातुं शक्नोति।
"शॉपिङ्गं कुर्वन् भोजनं" इत्यत्र अपि आरामः प्रतिबिम्बितः भवति । प्रतिवेदने दर्शितं यत् मांसस्य जलपानस्य ऑनलाइन विक्रयः वर्षे वर्षे ८% आसीत् किङ्ग्मिंग् महोत्सवे ele.me इत्यनेन पक्वस्य ब्रेज्ड् खाद्यस्य टेक-आउट् मात्रा वर्षे वर्षे प्रायः ६०% वर्धिता -वर्षे यात्रा परिदृश्यानि खानपानस्य टेक-आउटस्य वृद्धौ नूतनं आकर्षणं भवन्ति। गतवर्षस्य राष्ट्रियदिवसस्य समये ele.me इत्यस्य परिवहनकेन्द्रेषु, होटेलेषु, सांस्कृतिकस्थलेषु च वितरितानां हैम्बर्गर-भटानां वितरणस्य मात्रा वर्षे वर्षे प्रायः ५०% वर्धिता यात्रायाः कृते कॉफी अनिवार्यं भवति, विगत १२ मासेषु ele.me इत्यस्य बहिः-साइट्-टेकआउट्-कॉफी-आदेशाः वर्षे वर्षे ९५% वर्धिताः, सर्वेषु ऑफ-साइट्-टेकआउट्-भोजन-वर्गेषु प्रथमस्थानं प्राप्तवन्तः राष्ट्रियदिवसस्य समये मनोरञ्जनस्थलेषु परिवहनकेन्द्रेषु च वितरितानां कॉफी-टेकअवे-वस्तूनाम् परिमाणं वर्षे वर्षे १२०% अधिकं वर्धितम् ।
यात्रिकाणां कृते उत्तमं यात्रानुभवं प्रदातुं अस्मिन् वर्षे राष्ट्रियदिवसस्य समये ele.me इत्यनेन wallace, miniso, watsons, nova, juewei yabo इत्यादिभिः ब्राण्ड्-सहितं संयुक्तरूपेण "easy travel" इति विषयगतं विपणन-अभियानं activity इति निर्मितम् . उपभोक्तृभ्यः केवलं ele.me app उद्घाट्य "easy travel" इति अन्वेषणं कृत्वा fliggy तथा ele.me द्वारा प्रदत्तं कूपनं यात्रापरिधीयसामग्री च प्राप्तुं आवश्यकम्। तस्मिन् एव काले ele.me इत्यनेन १८८ युआन् पर्यन्तं टेकआउट् कूपनपैकेज् इत्यादीनि लाभाः अपि प्राप्यन्ते, भोजनं, सौन्दर्यम् इत्यादिषु वर्गेषु ५०% छूटः।
ele.me ब्राण्ड् इत्यस्य संयुक्तविपणनस्य प्रमुखः zhu jun इत्यनेन उक्तं यत्, “अस्माकं आशास्ति यत् दूरस्थदृश्येषु तत्क्षणवितरणसेवानां विशेषसेवाक्षमतायाः च माध्यमेन प्रत्येकं यात्री अधिकं आरामदायकं आनन्ददायकं च यात्रासमयं आनन्दयितुं शक्नोति .me also वयं उपभोक्तृणां आवश्यकतानां व्यापारिकब्राण्डानां च अधिकपरिदृश्याधारितसंयोजनानां अन्वेषणस्य आग्रहं कुर्वन्तः आस्मः, येन उपभोक्तृणां सन्तुष्टिः भवति तथा च व्यापारिणां कृते अधिकव्यापारावकाशानां संभावनानां च निर्माणं भवति।
✎