समाचारं

२०२४ वैश्विकयात्रासूचनाशिखरसम्मेलनं, यिबाओ पे नूतनं अध्यायं लिखितुं व्यावसायिकयात्रायां सहायतां करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्कात् २६ दिनाङ्कपर्यन्तं "२०२४ वैश्विकयात्रा-समाचार-सम्मेलनं & डिजिटल-यात्रा-प्रदर्शनी" इति भव्यतया शाङ्घाई-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे आयोजितम् । पर्यटन-उद्योगस्य बहवः दिग्गजाः, निगम-सीईओ, उपविभागेषु परियोजना-सञ्चालकाः, उद्योग-विश्लेषकाः च अत्र एकत्रिताः भूत्वा भविष्ये पर्यटन-उद्योगे नूतनानां प्रवृत्तीनां, नवीन-प्रौद्योगिकीनां, नूतन-व्यापार-अवकाशानां, नूतन-व्यापार-वृद्धेः च चर्चां कृतवन्तः |. "व्यापारयात्रा डिजिटल शिखरसम्मेलने" उपमञ्चे यिबाओ पे इत्यस्य भागीदारः उपाध्यक्षः च हान क्यू इत्यनेन एकं अद्भुतं मुख्यभाषणं दत्तम् यत् व्यापकं ध्यानं आकर्षितवान्।
हान क्यूई इत्यनेन उक्तं यत् व्यावसायिकयात्रा उद्योगस्य वर्तमानं डिजिटलरूपान्तरणं निरन्तरं गभीरं भवति, सेवानुभवस्य उन्नयनं च मूलमागधा अभवत्। अस्मिन् सन्दर्भे औद्योगिकशृङ्खलासहकार्यं प्राप्तुं सेवां अधिकविविधतां सुविधाजनकं च कर्तुं प्रौद्योगिकीनवाचारस्य उपयोगः कथं करणीयः, संसाधनानाम् एकीकरणं च कथं करणीयम् इति प्रमुखः विषयः अभवत्
अद्यत्वे व्यापारयात्रा-उद्योगस्य भुक्ति-व्यवहार-सेवानां आवश्यकताः निरन्तरं वर्धन्ते, यत् विस्तारेण गभीरतया च प्रतिबिम्बितम् अस्ति व्यापकतायाः दृष्ट्या अधिकविविधपरिदृश्यानां समर्थनं आवश्यकं भवति, यत्र लक्षितसप्लायरभुगतानात् अधिकमुक्त-अनिर्देशित-आपूर्तिकर्ता-भुगतानं प्रति परिवर्तनं, तथा च गभीरतायाः दृष्ट्या पारम्परिक-घरेलु-भुगतानात् विदेश-देयता-पर्यन्तं विस्तारः, आवश्यकम् सरलभुगतानात् डिजिटलव्यवहारं प्रति उन्नयनं एकीकृतमेलनं स्वचालितचालानप्रक्रिया च इत्यादीनां सेवानां कार्यान्वयनम्।
व्यावसायिकयात्रा-उद्योगस्य विकासे महत्त्वपूर्णः प्रतिभागी इति नाम्ना यिपे पे ग्राहकानाम् आवश्यकतानां गहन-अन्तर्दृष्ट्या बहुवर्षेभ्यः निरन्तरं नवीनसमाधानं प्रदाति। "वयं लेनदेनप्रक्रियाकरणं पारिस्थितिकसंसाधनसम्बद्धीकरणं च इत्यादीन् बहुविधान् आयामान् आच्छादयन्तः समाधानं प्रदामः, ग्राहकानाम् कृते व्यक्तिगतसमाधानं लचीलेन अनुकूलनं कुर्मः, ग्राहकव्यवहारस्य सुरक्षां कार्यक्षमतां च सुनिश्चितं कुर्मः, व्यावसायिकयात्राकम्पनीनां उपभोक्तृणां च मध्ये विश्वसनीयसेतुनिर्माणं कुर्मः। तस्मिन् एव काले यिबाओ सक्रियरूपेण सर्वेषां पक्षेभ्यः संसाधनं एकीकृत्य उद्योगशृङ्खलायाः अपस्ट्रीम-डाउनस्ट्रीम-योः मध्ये सहकारि-सहकार्यं प्रवर्धयति भवेत् तत् उद्यमानाम् कृते अनुकूलित-लेनदेन-सेवा-समाधानं प्रदातुं वा उपभोक्तृभ्यः सुविधाजनक-भुगतान-अनुभवं आनयितुं वा, यिबाओ पे लक्ष्यं प्राप्तुं निरन्तरं परिश्रमं कुर्वन् अस्ति कार्याणि व्यापारयात्रा-उद्योगस्य सशक्तविकासं प्रवर्धयन्ति" इति हान क्यू उल्लेखितवान् ।
yibao pay व्यावसायिकयात्राभुगतानसमाधानं प्रभावीरूपेण tmc (यात्राप्रबन्धनकम्पनी) इत्यस्य बहुलेखानां थकाऊ कार्यं प्रबन्धयितुं शक्नोति, व्यावसायिकप्रक्रियाणां सरलीकरणं अनुकूलनं च कर्तुं शक्नोति, पूंजीकब्जायाः समस्यायाः समाधानं कर्तुं शक्नोति, तथा च tmc इत्यस्य पूंजीप्रबन्धनं अधिकं कुशलं सुविधाजनकं च कर्तुं शक्नोति in supplier channels अपरपक्षे यिबाओ सर्वेषु विमानसेवाप्रत्यक्षविक्रयचैनेलेषु एकक्लिक्-प्रवेशस्य सुविधां अपि कर्तुं शक्नोति, एकीकृतभुगतानक्षमतायाः माध्यमेन च सर्वैः विमानसेवाभिः सह भागीदारहोटेलैः च सह b2b-सहकार्यं अधिकसुलभतया कर्तुं शक्नोति, व्ययस्य न्यूनीकरणं, कार्यक्षमतां वर्धयितुं, तथा च लाभप्रदतां सुधारयन्।
यथा टोङ्गचेङ्ग बिजनेस ट्रैवल इत्यस्य मुख्यकार्यकारी अधिकारी हुआङ्ग लिआङ्गः एकदा यिबाओ पे इत्यनेन सह सहकार्यस्य विषये कथितवान् यत्, "भुगतानक्षेत्रे, उद्योगे क्षैतिजरूपेण लम्बवत् च तुलनां कृत्वा, केवलं यिबाओ पे एव अस्माकं आवश्यकताः पूर्तयितुं शक्नोति, अपि च तस्य गहनता निरन्तरं भवति उद्यम-भुगतान-पटले तस्य विकासः हाल-वर्षेषु उद्यमानाम् अङ्कीय-रूपान्तरणेन तेषां विदेश-विस्तारेण च यिबाओ-सहितस्य वर्षाणां सहकार्यस्य नवीनतायाश्च माध्यमेन विकीर्णेषु केन्द्रीकृत-भुगतानस्य साक्षात्कारः कृतः होटेल्स्, टीएमसी-मञ्चेषु एकीकृत-भुगतानम् इत्यादिषु नूतन-वातावरणस्य पूर्तये एतत् उद्यमानाम् उपभोग-परिदृश्यानां आवश्यकतां पूरयति ।”
भविष्यं दृष्ट्वा, प्रौद्योगिक्याः निरन्तरं उन्नतिं व्यावसायिकयात्रा-उद्योगस्य निरन्तरविकासेन च, यिबाओ पे प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयिष्यति तथा च अभिनवभुगतानपद्धतीनां सेवाप्रतिमानानाञ्च अन्वेषणं निरन्तरं करिष्यति। एकतः वयं भुक्ति-अनुभवस्य अनुकूलनं, भुक्ति-सुरक्षां, सुविधां च सुधारयितुम्, व्यापार-यात्रा-कम्पनीनां यात्रिकाणां च कृते सुचारुतरं भुक्ति-वातावरणं प्रदामः |. अपरपक्षे, वयं व्यावसायिकयात्रा-उद्योगस्य सम्भाव्य-आवश्यकतानां गहनतया अन्वेषणं कुर्मः तथा च व्यावसायिकयात्रा-कम्पनीभ्यः अधिकसटीक-आँकडा-विश्लेषणं निर्णय-निर्माण-समर्थनं च प्रदातुं, ग्राहकानाम् व्यवसायस्य विकासे सहायतां कर्तुं, बृहत्-आँकडा, कृत्रिम-बुद्धि-आदि-उन्नत-प्रौद्योगिकीनां संयोजनं कुर्मः, तथा च व्यावसायिकयात्रा उद्योगाय अधिकसटीकदत्तांशविश्लेषणं निर्णयनिर्माणसमर्थनं च प्रदातुं उद्योगसाझेदारैः सह हस्तगतं कार्यं कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया