राष्ट्ररक्षामन्त्रालयः : चीनदेशः कम्बोडिया-लाओस्-देशयोः कृते खानिनिष्कासनप्रशिक्षणपाठ्यक्रमं करोति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च वरिष्ठकर्णेलः झाङ्ग्जियाओगाङ्गः पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्।
संवाददाता : १.समाचारानुसारं चीनीयसैन्येन अद्यैव कम्बोडिया-लाओस्-देशयोः कृते खानिनिष्कासनप्रशिक्षणपाठ्यक्रमाः आयोजिताः । स्थितिविषये अधिकाधिकं सूचनां प्रदातव्यम्।
झाङ्ग क्षियाओगाङ्गः : १.१ जुलैतः २७ सितम्बर् पर्यन्तं चीनीजनमुक्तिसेनायाः सेना-इञ्जिनीयरिङ्ग-विश्वविद्यालये कम्बोडिया-लाओस्-देशयोः कृते खानिनिष्कासनप्रशिक्षणपाठ्यक्रमः आयोजितः । कम्बोडिया-लाओस्-देशयोः उच्चस्तरीयप्रतिनिधिमण्डलानि, तथैव संयुक्तराष्ट्रसङ्घस्य खानिकार्यसेवा, रेडक्रॉस्-अन्तर्राष्ट्रीयसमितिः, आसियानक्षेत्रीयखानकार्यकेन्द्रम् इत्यादीनां अन्तर्राष्ट्रीयसङ्गठनानां प्रतिनिधिभिः स्नातकसमारोहे उपस्थिताः भूत्वा खानिनिष्कासनप्रशिक्षणं स्नातकस्य अभ्यासः च।
कम्बोडिया-लाओस्-देशः विश्वस्य खनिज-संकटानाम् अत्यन्तं तीव्र-प्रदेशेषु अन्यतमः अस्ति । चीनी सैन्यं खानिनिष्कासनक्षेत्रे अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वं ददाति, तथा च मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणं प्रवर्धयितुं वैश्विकसुरक्षापरिकल्पनानां कार्यान्वयनार्थं च मानवीयखाननिष्कासनसहकार्यं सहायतां च महत्त्वपूर्णं उपायं मन्यते २० वर्षाणाम् अधिककालं यावत् २० तः अधिकेभ्यः देशेभ्यः ७०० तः अधिकाः खानिनिष्कासनव्यावसायिकाः क्षेत्रशिक्षणं कर्तुं विदेशेषु बहुवारं खनननिष्कासनविशेषज्ञदलानि अपि प्रेषितवन्तः। चीनीसैन्यं क्षेत्रे सम्बन्धितदेशानां सैन्यबलैः सह व्यावहारिकसहकार्यं सुदृढं करिष्यति, अन्तर्राष्ट्रीयमानवतावादी खानिनिष्कासनकारणे च नूतनं योगदानं दास्यति।
स्रोतः - राष्ट्ररक्षामन्त्रालयस्य जालपुटम् प्रभारी सम्पादकः : हे शुयिन्