2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेलिकॉप्टर चट्टान उद्धार।
शेन्झेन समाचार संजाल 26 सितम्बर, 2024(रिपोर्टरः लिन् होङ्गसोङ्ग, संवाददाता फू जिओयन्, हुआङ्ग लीना, लुओ झी च) २२ सितम्बर् दिनाङ्के ९:५० वादने शेन्झेन्-नगरस्य डापेङ्ग-नव-मण्डलस्य बेइजिजियाओ-क्षेत्रे एकः पर्यटकः आकस्मिकतया तटीय-प्रस्तरात् पतितः, यस्य परिणामेण बहुविधः आघातः जीवनं च अभवत् -धमकीयुक्ताः चोटाः। घटनास्थलस्य परितः प्रस्तरस्य, तत्कालीनस्य प्रचण्डवायुः, उच्चतरङ्गस्य च कारणात् समुद्रात् स्थलात् वा समये उद्धारं कर्तुं न शक्यते स्म डापेङ्ग नवजिल्ला आपत्कालीन प्रबन्धन ब्यूरो विमानन चिकित्सा उद्धारं सक्रियीकरणस्य निर्णयं कृतवान् नगरपालिका आपत्कालीन केन्द्रस्य मार्गदर्शनेन पूर्वी सामान्यविमाननेन विन्चलिफ्टस्य उपयोगेन आपत्कालीन उद्धारं कर्तुं हेलिकॉप्टरं प्रेषितम् ११:०८, यस्मिन् ३८ घण्टाः यावत् समयः अभवत् ।
अवगम्यते यत् दापेङ्ग-नव-जिल्ला-आपातकाल-प्रबन्धन-ब्यूरो-इत्यस्य वन-अग्निशामक-दलः अलार्म-प्राप्तेः अनन्तरं शीघ्रं कार्यं कृत्वा उद्धार-उपकरणैः सह घटनास्थलं प्राप्तवान् "अस्माभिः स्थानीयपूर्णकालिक-अग्निशामकदलेन, दया-बे-विशेषसेवा-दलेन सह घटनास्थले अन्यैः विभागैः सह कार्यं कृत्वा स्थले भूभागस्य, सम्भाव्य-खतराणां, मौसमस्य, अन्य-स्थितीनां च मूल्याङ्कनं कृत्वा उद्धार-योजनानां मूल्याङ्कनस्य निर्णयस्य च समर्थनं प्रदातुं शक्यते स्म ." नवीनजिल्हस्य वनरक्षाब्रिगेडस्य प्रत्यक्षतया सम्बद्धस्य स्क्वाड्रनस्य उपस्क्वाड्रननेता किन् डेझेङ्ग् इत्यनेन उक्तं यत् विमाननस्य आपत्कालीन-उद्धारस्य आरम्भस्य अनन्तरं सः हेलिकॉप्टर-दलस्य सम्पर्कं कृत्वा भू-स्थितेः विषये समये प्रतिक्रियां दातुं सुचारु-विकासे च सहायतां कर्तुं च शक्नोति स्म वायु उद्धारकार्यस्य ।
शेन्झेन्-नगरे एतत् अन्यत् सफलं हेलिकॉप्टर-प्रस्तर-उद्धारम् अस्ति । अन्तिमेषु वर्षेषु दापेङ्ग-नव-क्षेत्रस्य आपत्कालीन-प्रबन्धन-ब्यूरो-संस्थायाः नूतन-क्षेत्रस्य विशेष-भौगोलिक-स्थितेः प्रतिक्रियारूपेण पूर्व-विमानसेवा-हेलिकॉप्टर-वायु-उद्धार-परियोजनायाः आरम्भः कृतः, वायु-उद्धारस्य अनेके प्रकरणाः सफलतया कार्यान्विताः, आपत्कालीन-उद्धार-अन्वेषणयोः च महत्त्वपूर्णां भूमिकां निर्वहति पर्वतसमुद्रेषु च उद्धारः।
नगरीयसञ्चालनसुरक्षा, पर्वतवनसुरक्षा, समुद्रीयसुरक्षा, प्राकृतिकविपदानिवारणं, ऊर्जासुरक्षा च उत्तरदायी आपत्कालीनप्रबन्धनक्षेत्रस्य रूपेण दापेङ्गन्यूजिल्ला आपत्कालीनप्रबन्धनब्यूरो "वायु-भूमौ एकीकृत" उद्धार-उपचार-प्रतिरूपस्य सुधारार्थं कठिनं कार्यं कुर्वन् अस्ति तथा वायु-उद्धारस्य सुधारं करोति यत् त्रि-आयामी उद्धार-उपचार-प्रणाली यत् स्थल-उद्धारस्य पूरकं भवति, सा दापेङ्ग-नव-मण्डलस्य आपत्कालीन-प्रतिक्रिया-क्षमताम्, आपत्कालीन-उद्धार-स्तरं च अधिकं वर्धयति।
विमाननस्य आपत्कालीन-उद्धारः अपि न्यून-उच्चतायाः अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति । न्यून-उच्चता-अर्थव्यवस्थायाः महत्त्वपूर्ण-पायलट्-नगरेषु अन्यतमत्वेन शेन्झेन्-नगरं न्यून-उच्च-निर्माणं, न्यून-उच्च-उड्डयनं, न्यून-उच्चता-समर्थनं, व्यापक-सेवाः च एकीकृत्य पूर्ण-औद्योगिक-शृङ्खला-प्रणालीं निर्माति अद्यतने एव दापेङ्ग न्यू एरिया इत्यनेन न्यून-उच्चता-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य कार्यान्वयन-योजना (२०२४-२०२६) प्रकाशिता, यस्याः विमानन-आपातकालीन-उद्धार-उद्योग-शृङ्खलायाः विकासं त्वरितुं प्रमुखाः योजनाः, परिनियोजनाः च सन्ति
"वायु-भूमौ एकीकृत" उद्धारं उपचारं च प्रतिरूपम्।
इदमपि अवगम्यते यत् किन् डेझेङ्ग्, क्षियाङ्ग झेन्घौ इत्यादयः सह उद्धारकार्य्ये भागं गृह्णन्तः दलाः नूतने मण्डले "आपातकालीनप्रथमप्रतिसादक" प्रशिक्षणे भागं गृहीतवन्तः। नवीनजिल्ला आपत्कालीनप्रबन्धन ब्यूरो इत्यस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् यद्यपि "आपातकालीनप्रथमप्रतिसादकः" कार्यक्रमः आपत्कालस्य स्थले स्वयंसेवकानां प्रशिक्षणार्थं विनिर्मितः अस्ति तथा च स्थले एव मार्गदर्शनं, आत्म-उद्धारं, परस्परं उद्धारं च कर्तुं क्षमता अस्ति , सूचनासङ्ग्रहणं प्रतिवेदनं च इत्यादिषु प्रारम्भिक आपत्कालीनप्रतिक्रियाक्षमता पाठ्यक्रमे न समाविष्टा आपदापश्चात् प्रारम्भिकसन्धान-बचना, आपत्कालीनप्रथमचिकित्सा इत्यादीनां विषये प्रशिक्षणसामग्री वनस्य उद्धारक्षमतासु व्यापकरूपेण सुधारं कर्तुं उपयोगी पूरकम् अस्ति संरक्षणव्यावसायिकाः। तदनन्तरं नवीनजिल्ला आपत्कालीनप्रबन्धनब्यूरो क्रमेण “आपातकालीनप्रथमप्रतिसादक” प्रमाणपत्राणां पूर्णकवरेजं प्राप्स्यति।
इदानीं यावत् नूतनमण्डले १,३७० "आपातकालीनप्रथमप्रतिसादकाः" सन्ति, "प्रथमप्रतिसादकानां" स्वयंसेवकानां समूहः आपत्कालीनप्रतिक्रियायाः अग्रपङ्क्तौ सक्रियः इति कथ्यते