समाचारं

उन्नयनं कुर्वन्तः भवन्तु ! इजरायल्-देशः "भू-कार्यक्रमं" आरभ्यते वा ?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर, स्थानीय समय

लेबनानदेशस्य हिजबुल-सङ्घः वदति

इजरायलस्य गुप्तचर-गुप्तसेवायाः (मोसाद्) मुख्यालयं प्रति

एकं बैलिस्टिकं क्षेपणास्त्रं प्रक्षेपयति

सैन्यं तस्मिन् एव दिने उक्तवान्

"संभाव्यभूसञ्चालनानां" सज्जतायां बलं दत्तम्।

किं लेबनान-इजरायल-सङ्घर्षः अधिकं वर्धते ?

अद्यापि शान्तिवार्तायाः आशा अस्ति वा ?

लेबनानदेशस्य हिजबुल-सङ्घः प्रथमवारं सार्वजनिकः अभवत्

मोसाड् आक्रमणस्य विषये बैलिस्टिक मिसाइलस्य आँकडा

लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः २५ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् तस्मिन् दिने पूर्वं सशस्त्रसेनाभिः तेल अवीव-नगरस्य उपनगरे स्थिते मोसाद्-मुख्यालये आक्रमणं कर्तुं "कद्र १" इति बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतःप्रायः एकवर्षे प्रथमवारं दैनिक-आक्रमणे बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः, इजरायल-देशस्य तेल-अवीव-नगरस्य समीपे प्रथमवारं लक्ष्यं च आक्रमणं कृतवान्

तस्य प्रतिक्रियारूपेण इजरायल-रक्षा-सेना अवदत् यत् तस्य वायु-रक्षा-व्यवस्था आगच्छन्तं क्षेपणास्त्रं अवरुद्धवती अस्ति ।

तस्मिन् दिने पश्चात् लेबनानदेशस्य हिजबुलसशस्त्रसेना पुनः एकं भिडियो प्रकाशितवती यस्मिन् तस्मिन् दिने प्रथमवारं प्रयुक्तस्य "कद्र १" बैलिस्टिकक्षेपणास्त्रस्य प्रासंगिकदत्तांशः दृश्यते "कद्र १" इति ६२० मि.मी.व्यासः, ७.६६५ मीटर् दीर्घः, कुलभारः २८७० किलोग्रामः, युद्धशिरस्य भारः ५०० किलोग्रामः, १९० किलोमीटर् व्यासः च अस्तिलेबनानदेशस्य हिजबुल-सङ्घः अपि प्रथमवारं एतादृशस्य क्षेपणास्त्रस्य विषये आँकडान् प्रकटितवान् ।

इजरायल् तत् कथयति

"संभाव्यभूसञ्चालनानां" सज्जता।

तस्मिन् एव दिने आईडीएफ-सङ्घस्य प्रमुखः हलेवी अवदत् यत्,इजरायलसेना सम्प्रति लेबनानदेशस्य विरुद्धं वायुप्रहारं निरन्तरं कुर्वती अस्ति, न केवलं हिजबुल-सङ्घस्य आक्रमणार्थं, अपितु इजरायल-सेनायाः स्थल-कार्यक्रमस्य सज्जतायै अपि।सः घोषितवान् यत् इजरायल-सेना लेबनान-क्षेत्रे गभीरं गत्वा येषु ग्रामेषु नगरेषु च प्रविशति यत्र लेबनान-हिजबुल-सङ्घस्य तथाकथित-सैन्य-सुविधाः स्थापिताः सन्ति, तेषु लेबनान-हिजबुल-सशस्त्रैः सह मिलित्वा तान् नाशयिष्यति इति।

इजरायलस्य उत्तरकमाण्डस्य सेनापतिः गोल्डिन् अपि तस्मिन् दिने अवदत् यत्सम्प्रति इजरायलसैन्यं लेबनानदेशस्य हिज्बुल-सङ्घस्य विरुद्धं युद्धस्य अन्यस्मिन् चरणे प्रविष्टवती अस्ति ।उत्तर इजरायलस्य सुरक्षास्थितौ पूर्णतया परिवर्तनार्थं इजरायलसेना लेबनानदेशे भूमौ आक्रमणं कर्तुं पूर्णतया सज्जा भवितुम् आवश्यकम्।

इजरायलसेना अपि तस्मिन् दिने घोषितवती यत् लेबनानदेशस्य हिजबुल-सङ्घस्य उपरि निरन्तरं आक्रमणं सुनिश्चित्य रिजर्व-ब्रिगेड्-द्वयं नियुक्त्य देशस्य उत्तरक्षेत्रे तान् नियोक्तुं निश्चयं कृतवती

मुख्यालयस्य संवाददाता अवलोकितवान् यत् - १.

लेबनान-इजरायल-शान्तिवार्तायाः सम्भावना चिन्ताजनकाः सन्ति |

यदि इजरायलसैन्यं भूमौ कार्याणि आरभते तर्हि दीर्घकालीनयुद्धदलदलं पतितुं शक्नोति

इजरायलसेनायाः लेबनानविरुद्धं स्थलकार्यक्रमः आसन्नः इव दृश्यते। इति

  • इजरायलस्य केचन माध्यमाः अवदन् यत् आगामिषु दिनेषु इजरायलस्य भूसैन्यकार्यक्रमाः आरभ्यन्ते इति।

  • केचन इजरायल-माध्यमाः अपि प्रासंगिक-विश्लेषकानाम् उद्धृत्य कथयन्ति यत् यद्यपि इजरायल्-देशः भविष्ये स्थल-कार्यक्रमं प्रारभ्यते इति न निरस्तं भवति तथापि वर्तमानकाले अद्यापि प्रासंगिक-वक्तव्यं लेबनान-हिजबुल-सङ्घस्य उपरि अधिकतम-दबावस्य भागः अस्ति यत् सः लेबनान-हिजबुल-सङ्घस्य स्थितिं परिवर्तयितुं बाध्यः भवति | . यद्यपि वर्तमान इजरायलस्य वायुप्रहारैः लेबनानदेशस्य हिजबुल-सङ्घस्य किञ्चित् परिमाणं प्रहारः अभवत् तथापि तेषां सामरिकं लाभं पूर्णतया न प्राप्तम् ।

  • केचन इजरायल-माध्यमाः मन्यन्ते यत् यद्यपि गाजा-देशे द्वन्द्वः अद्यापि न समाप्तः, तथापि इजरायल-सेना पुनः लेबनान-देशस्य विरुद्धं स्थल-कार्यक्रमं प्रारब्धवती न केवलं इजरायल-देशेन सह युद्धस्य समाप्तिम् अकुर्वत्, अपितु पुनः एकवारं क दीर्घकालीन युद्धम् ।


इजरायलस्य वृत्तिः कठिना अस्ति, वार्तायां सम्भावनाः आशावादीः न सन्ति

इजरायलस्य "नवीनसमाचारः" इत्यादिभिः माध्यमैः उद्धृतानां इजरायल-अधिकारिणां मते इजरायल-लेबनान-सङ्घर्षस्य मध्यस्थतां कुर्वन्ति अमेरिका-फ्रांस्-देशाः, प्रासंगिक-युद्धविराम-प्रस्तावान् च निर्मास्यन्ति तथापि अद्यावधि, आंशिकरूपेण, कोऽपि महत्त्वपूर्णः प्रगतिः न कृता इजरायलस्य कठोरतरस्य वृत्तेः कारणात् .

इजरायल-माध्यमेषु अपि प्रकटितम् यत् इजरायल-प्रधानमन्त्री नेतन्याहू अद्यैव इजरायल-सर्वकारस्य सभायां उक्तवान् यत् कोऽपि वार्ता केवलं तोप-अग्निना एव कर्तुं शक्यते, इजरायल-सैन्यं च लेबनान-देशस्य हिजबुल-सङ्घस्य सर्वशक्त्या आक्रमणं करिष्यति |.

स्रोतः : सीसीटीवी सैन्य व्यापक सीसीटीवी-13 "चाओ वेन तियान ज़िया"।

प्रतिवेदन/प्रतिक्रिया