समाचारं

xinwenjie ६.३ अरब “डुबकी क्रयणम्” पृष्ठतः: मिनिसो महत्त्वाकांक्षाः मनसि सन्ति, तथा च yonghui सुपरमार्केट दबावेन अग्रे गच्छति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः खुदरा-विशालकायः अस्ति यः सम्प्रति प्रकाशे अस्ति, अपरः च एकः सुपरमार्केट-शृङ्खला अस्ति यः कदाचित् चीनदेशे सर्वाधिकं आशाजनकः आसीत् यत् ते "हस्तं संयोजयन्ति स्म" इति ।
मिनिसो इत्यस्य मतं यत् योङ्गहुई सुपरमार्केटस्य वर्तमानमूल्यं न्यूनबिन्दौ अस्ति, तथा च फैट डोङ्गलै इत्यस्य समायोजनानन्तरं व्यापारस्य प्रतिरूपं विभक्तिबिन्दुस्य समीपं गच्छति यत् सः ६.३ अरब युआन् इत्यनेन सह स्वस्य बृहत्तमः भागधारकः भवितुम् योजनां करोति यत् अफलाइन खुदराक्षेत्रे स्वस्य विन्यासं सुधारयितुम् . तस्य दृष्टौ तौ मिलित्वा "सैम्स् क्लबस्य चीनीयसंस्करणं" निर्मास्यतः । योङ्गहुई सुपरमार्केट् विगतत्रिषु वर्षेषु ८ अरब युआन् हानिम् अकरोत्, अस्मिन् वर्षे केषाञ्चन भण्डाराणां पुनर्गठनं fat donglai इत्यनेन कृतम् अस्ति, तथापि उद्योगस्य दृष्ट्या पुनर्गठनस्य पद्धतयः प्रभावाः च महतीः वृद्धिः अभवत् शेषेषु ८०० भण्डारेषु दीर्घकालं यावत् अवलोकनस्य आवश्यकता वर्तते।
योङ्गहुई सुपरमार्केट् "डिप् क्रेतुं" ६.३ अरब आरएमबी निवेशं कर्तुं योजनां करोति।
२३ सितम्बर् दिनाङ्के सायं मिनिसो इत्यनेन प्रकटितं यत् सः योन्घुई सुपरमार्केट् इत्यस्य २९.४% भागं ६.३ अरब आरएमबी मूल्येन प्राप्तुं योजनां कृतवान्, यत्र दुग्धकम्पनीयाः २१.१% भागः, जेडी डॉट कॉम् इत्यस्य ८.३% भागः च योन्घुई सुपरमार्केट् इत्यस्य भागः अस्ति व्यवहारस्य समाप्तेः अनन्तरं मिनिसो योङ्गहुई सुपरमार्केट् इत्यस्य बृहत्तमः भागधारकः भविष्यति इति अपेक्षा अस्ति ।
yonghui supermarket इत्यनेन भण्डारस्य नवीनीकरणे भागः गृहीतः (स्रोतः: कम्पनी आधिकारिकजालस्थलम्)
ज्ञातव्यं यत् बृहत्तमः भागधारकः भूत्वा अपि मिनिसो वास्तविकनियन्त्रणं अन्वेष्टुं न इच्छति । मिनिसो-संस्थायाः मुख्यवित्तीय-अधिकारी झाङ्ग-जिंग्जिङ्ग्-इत्यनेन सम्मेलन-कॉल-समारोहे उक्तं यत्, "अस्माभिः संचालकमण्डलस्य बहुमतं नियन्त्रयितुं न अपेक्षितम् । अतः वयं योङ्गहुई-नगरस्य नियन्त्रण-शेयरधारकस्य वा वास्तविक-नियन्त्रकस्य वा कार्यं न करिष्यामः, न च करिष्यामः consolidate financial statements.इदं वर्तमानस्थित्याधारितं निर्णयः अस्ति, व्यवहारः २०२५ तमस्य वर्षस्य प्रथमार्धे सम्पन्नः भविष्यति, अस्मिन् काले प्रत्येकं महत्त्वपूर्णं नोडं सर्वेभ्यः प्रकटितं भविष्यति।”.
yonghui supermarket इत्यस्मिन् निवेशस्य विषये झाङ्ग jingjing इत्यनेन व्याख्यातं यत् प्रथमं, खुदरा दृष्ट्या, miniso yonghui supermarket इत्यस्य पुनर्गठनस्य सम्भावनायाः विषये आशावादी अस्ति तथा च मन्यते यत् अस्य व्यवसायस्य भविष्यं वर्तते द्वितीयं, yonghui supermarket इत्यस्य वर्तमानमूल्यांकनं आकर्षकम् अस्ति न्यूनः अस्ति तथा च सुरक्षा मार्जिनः अधिकः अस्ति .
घोषणादिने योङ्गहुई सुपरमार्केटस्य समापनमूल्यं केवलं २.२५ युआन्/शेयरः आसीत् ।
तदतिरिक्तं झाङ्ग जिंगजिंग् इत्यनेन उल्लेखितम् यत् एतेन निवेशेन मिनिसो इत्यस्य पूंजीसंरचनायाः ऋणस्य उपयोगः वर्धते, मिनिसो इत्यस्य पूंजीसंरचनायाः अनुकूलनं च भविष्यति। रिपोर्ट्-अनुसारं प्रसिद्धानां उच्चगुणवत्तायुक्तानां च उत्पादानाम् सम्पत्तिः १५ अरबं भवति, यत्र ७ अरबं नकदं भवति एतत् नगदं कम्पनीयाः आरओई (शुद्धसम्पत्त्याः प्रतिफलनं) न्यूनीकृतवान् यदि भविष्ये नूतननिवेशाः आयं जनयन्ति तर्हि... कम्पनीयाः समग्रं roic (पुञ्जस्य प्रतिफलनम्) ।
यद्यपि मिनिसो इत्यनेन अधिग्रहणस्य बहुविधानि कारणानि दत्तानि तथापि पूंजीविपण्यं तस्य विषये आशावादी नास्ति । २३ सितम्बर् दिनाङ्के सायं मिनिसो इत्यस्य उद्घाटनमूल्यं १९.५% इत्येव तीव्ररूपेण न्यूनीकृत्य प्रतिशेयरं १३.२६ अमेरिकीडॉलर् यावत् अभवत्, तस्य कुलविपण्यमूल्यं १ अर्ब अमेरिकीडॉलर् (प्रायः ७ अरब युआन्) वाष्पितम् अभवत् समापनसमये मिनिसो इत्यस्य अमेरिकी-समूहः १६% अधिकं पतितः, तस्मिन् एव दिने जेफरीजः मिनिसो इत्यस्य रेटिंग् क्रयणतः धारणापर्यन्तं न्यूनीकृतवान्; २४ सितम्बर् दिनाङ्के मिनिसो इत्यस्य हाङ्गकाङ्ग-नगरस्य शेयरमूल्यं उद्घाटने ३६% अधिकं न्यूनीकृतम्, अन्ततः २३.८६% न्यूनीकृतम् ।
मिंगसो इत्यस्य अफलाइन खुदराविन्यासः
योन्घुई सुपरमार्केटस्य बृहत्तमः भागधारकः भवितुम् मिनिसो इत्यस्य उदारस्य कदमस्य पृष्ठतः मिनिसो इत्यस्य महत्त्वाकांक्षा अस्ति यत् सः स्वस्य अफलाइन खुदराविन्यासस्य उन्नयनं कर्तुं शक्नोति।
२०२४ तमे वर्षे प्रथमार्धे मिनिसो ७.७५९ अरब युआन् राजस्वं प्राप्तवान्, समायोजितः शुद्धलाभः १.२४२ अरब युआन् आसीत्, यदि विनिमयस्य प्रभावः वर्षे वर्षे वृद्धिः अभवत् लाभहानिः च बहिष्कृतः अस्ति, समायोजितशुद्धलाभस्य वर्षे वर्षे २५.५% वृद्धिः अभवत् । क्षेत्रीयदृष्ट्या विदेशेषु विकासस्य दराः घरेलुभ्यः अपेक्षया महत्त्वपूर्णतया अधिकाः आसन् मुख्यभूमितः राजस्वं १७.२% वर्धमानं ५.०२७ अरब युआन् यावत्, विदेशेषु विपणानाम् राजस्वं च ४२.६% वर्धमानं २.७३२ अरब युआन् यावत् अभवत्
विदेशेषु उच्चवृद्धिदरः कम्पनीयाः निरन्तरं "विदेशेषु गमनस्य" कारणेन अस्ति तथा च रिक्तविदेशीयबाजारेषु "लाभ-प्रभावी" ब्राण्ड्-क्रीडां करोति । तस्मिन् एव काले मिनिसो इत्यनेन अपि उक्तं यत् २०२४ तः आरभ्य प्रतिवर्षं विदेशेषु प्रायः ५५० तः ६५० यावत् नूतनाः भण्डाराः उद्घाटयितुं योजना अस्ति ।
miniso chengdu प्रमुख भण्डार (स्रोतः: कम्पनी आधिकारिक वेबसाइट)
परन्तु घरेलुविपण्यं प्रति प्रत्यागत्य यद्यपि भण्डारस्य संख्या तथा कुलभण्डारस्य जीएमवी (सकलवस्तुव्यवहारः) निरन्तरं वर्धमानः अस्ति तथापि तस्यैव भण्डारस्य जीएमवी दुर्बलतायाः लक्षणं दर्शितवान् रिपोर्टिंग् अवधिमध्ये miniso भण्डारस्य कुल जीएमवी ७.०९७ अरब युआन् आसीत्, तथापि वर्षे वर्षे १५.५९% वृद्धिः अभवत् तथापि, समानभण्डारस्य जीएमवी गतवर्षस्य समानकालस्य २८.१% तः -१.७% यावत् न्यूनीभूता वर्षस्य प्रथमार्धे top toy भण्डारस्य कुल gmv 521 मिलियन युआन् आसीत् , वर्षे वर्षे 41.2% वृद्धिः, परन्तु 13.6% इत्यस्य समान-भण्डारस्य gmv वृद्धि-दरः अपि 23.2% इत्यस्य अपेक्षया न्यूनः आसीत् गतवर्षस्य एव अवधिः।
तस्य प्रतिक्रियारूपेण ip इत्यस्मिन् निवेशं निरन्तरं कर्तुं अतिरिक्तं मिनिसो इत्यनेन अन्येषां खुदरा-स्वरूपाणां अन्वेषणं कर्तुं प्रयत्नः कृतः, यथा तत्क्षणिक-खुदरा-विक्रयणं, "२४-घण्टासुपर-भण्डारः" च प्रारब्धः । एषः प्रकारः भण्डारः भण्डारस्य अपेक्षया अग्रभागस्य गोदामरूपेण स्थितः अस्ति यत् एतत् केवलं ३ तः १० किलोमीटर् यावत् उपभोक्तृणां तत्कालीन आवश्यकतानां सेवां करोति तथा च एकघण्टायाः वितरणस्य कृते सम्प्रति २०० तः अधिकाः भण्डाराः उद्घाटिताः सन्ति
"24-घण्टासुपर-भण्डारः" अधुना एव आरब्धः, मिनिसो-संस्थायाः दृष्टिः योन्ग्हुइ-सुपरमार्केट्-इत्यत्र स्थापिता अस्ति, मिनिसो-संस्थायाः संस्थापकस्य मुख्यकार्यकारी च ये गुओफु-इत्यस्य मते, द्रुतवैश्वीकरणेन सह चीनीय-खुदरा-ब्राण्ड्-रूपेण, मिनिसो-इत्येतयोः मध्ये यूपिन्-योङ्गहुइ-योः सहकार्यम् अस्ति "सैमस्य क्लबस्य चीनीयसंस्करणं" निर्मातुम् अपेक्षितम् । तदतिरिक्तं अन्यः महत्त्वपूर्णः बिन्दुः अस्ति यत्, “योङ्गहुई इत्यस्य वर्तमानमूल्यं न्यूनतमे बिन्दौ अस्ति” इति ।
योन्घुई सुपरमार्केटस्य समायोजनस्य प्रभावशीलता दीर्घकालं यावत् द्रष्टव्या अस्ति
यथा ये गुओफु इत्यनेन उक्तं, घोषणादिने yonghui supermarket इत्यस्य शेयरमूल्यं केवलं २.२५ युआन्/शेयरः आसीत् । न्यूनमूल्यस्य पृष्ठतः वर्षत्रये ८ अरब युआन् हानिः इति निराशाजनकं प्रदर्शनम् अस्ति । "एकक्रमाङ्कस्य ताजा खाद्यस्य भण्डारः" इति नाम्ना, योङ्गहुई सुपरमार्केट् एकदा चीनदेशस्य सर्वाधिकं आशाजनकः सुपरमार्केटशृङ्खला आसीत्, २०१९ तमे वर्षे तस्य चरमसमये १,४४० भण्डाराः आसन्, यत्र राजस्वं १०० अरब युआन् इत्यस्य समीपं गतं, एकवर्षे सर्वाधिकं शुद्धलाभः १.८ आसीत् अरब युआन।
परन्तु २०२१ तमे वर्षात् आरभ्य स्थूलस्थित्या, ई-वाणिज्यस्य प्रभावेण, लेखामानकानां परिवर्तनेन च प्रभावितः योङ्गहुई सुपरमार्केट् इत्यस्य हानिः भवितुं आरब्धा, तस्मिन् वर्षे ३.९४४ अरब युआन् इत्यस्य महती हानिः अभवत्
संकटस्य सम्मुखे योङ्गहुई सुपरमार्केट् इत्यनेन परिवर्तनस्य बहुवारं प्रयासः कृतः, यथा केचन पुच्छ-अन्त-भण्डाराः बन्दाः, सर्व-चैनल-अङ्कीकरणस्य प्रचारः, भण्डार-सञ्चालन-दक्षतायां सुधारः, भण्डार-अनुकूलनं च इत्यादयः तथापि परिणामेषु अद्यापि विचारः न कृतः .अन्ततः विगतवर्षद्वये हानिः अद्यापि भिन्ना अस्ति ।
२०२४ पर्यन्तं योङ्गहुई सुपरमार्केट् शीर्षस्थं घरेलुसुपरमार्केट् "पाङ्ग डोङ्गलै" इत्यनेन सह सम्पर्कं कृतवान् । ३१ मे दिनाङ्के फैट् डोङ्गलै इत्यनेन आधिकारिकतया योन्घुई सुपरमार्केट् झेङ्गझौ सिन्वान् प्लाजा भण्डारस्य व्यापकरूपान्तरणस्य आरम्भः कृतः । एतया वार्तायां प्रभावितः योङ्गहुई सुपरमार्केट् द्वौ व्यापारदिनौ यावत् दैनिकसीमाम् आहतवान् ।
१९ जून दिनाङ्के प्रातःकाले १९ दिवसेभ्यः भण्डारस्य बन्दीकरणस्य समायोजनस्य च अनन्तरं प्रथमदिने विक्रयः १.८८ मिलियन युआन् यावत् अभवत्, यत् समायोजनात् पूर्वं औसतदैनिकविक्रयस्य १३.९ गुणा आसीत्, यात्रिकस्य च प्रवाहः १२,९२६ जनानां कृते अभवत् । ततः परं फैट् डोङ्गलै इत्यनेन योन्घुई सुपरमार्केटस्य झेङ्गझौ हानहाई हैशाङ्ग् भण्डारस्य पुनर्गठनं कृतम्, तथा च शीआन् झोङ्गमाओ भण्डारः देशे योन्घुई सुपरमार्केटस्य प्रथमः स्वतन्त्रतया नवीनीकरणं कृतः भण्डारः अभवत्, यत् फैट् डोङ्ग्लै इत्यस्मात् शिक्षितवान्
yonghui supermarket इत्यस्य स्वतन्त्रतया नवीनीकरणं कृतानां भण्डाराणां प्रथमः समूहः (स्रोतः: कम्पनी आधिकारिकजालस्थलम्)
अपवादं विना, समायोजनानां अनन्तरं, एतेषु भण्डारेषु ग्राहकप्रवाहस्य कारोबारस्य च महती वृद्धिः अभवत्, यत् अपि एकं कारणं जातम् यत् मिनिसो इत्यनेन विनिमयसमागमे कार्यवाही कर्तुं निश्चयः कृतः , "the performance of the त्रयः पुनर्गठितभण्डाराः महतीं सुधारं प्राप्तवन्तः, येन अस्माकं मनसि एतत् भवति यत् देशे अन्येषु स्थानेषु अपि तस्य प्रतिकृतिः कर्तुं शक्यते।" तथापि, योन्घुई सुपरमार्केट् इत्यस्य सम्प्रति ८०० तः अधिकाः भण्डाराः सन्ति, तथा च फैट् डोङ्गलै इत्यनेन उक्तं यत् भविष्ये योन्घुई सुपरमार्केट् स्वतन्त्रः भविष्यति मुख्यं ध्यानं समायोजनं सुधारं च उद्योगस्य दृष्ट्या बृहत्-परिमाणेन समायोजनं सुधारं च कथं संचालितव्यं तथा च दीर्घकालीनप्रभावाः किं भविष्यन्ति इति अग्रे परीक्षणस्य आवश्यकता भविष्यति।
मिनिसो इत्यनेन सह "हिमस्य अग्निस्य च जगत्" इति वक्तुं शक्यते ।
(qilu evening news·qilu एक बिन्दु ग्राहक huang shougeng)
समाचारसुरागं प्रतिवेदयितुं चैनलम्: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया