समाचारं

शिक्षामन्त्रालयः - अस्मिन् वर्षे आर्थिकसामाजिकविकासाय न उपयुक्ताः १६७० व्यावसायिकस्थापनाः रद्दाः भविष्यन्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर काओ ज़ुएजियाओ

अधुना केचन महाविद्यालयाः विश्वविद्यालयाः च स्नातकस्य प्रमुखविषयाणां समायोजनं कृतवन्तः इति वार्ता सर्वेषां वर्गानां चर्चां उत्पन्नवती अस्ति । २६ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने शिक्षामन्त्रालयस्य प्रभारी सम्बन्धितः व्यक्तिः स्नातकमेजरस्य समायोजनसम्बद्धानां विषयाणां परिचयं कृतवान्, तथा च अवदत् यत् अस्मिन् वर्षे शिक्षामन्त्रालयः १,६७३ राष्ट्रियविषयान् योजयिष्यति रणनीतिकरूपेण तत्काल आवश्यकता प्रमुखाः, तथा च ये आर्थिकसामाजिकविकासाय उपयुक्ताः न सन्ति तान् रद्दं कुर्वन्तु 1670 व्यावसायिकबिन्दवः सन्ति।

सभायां शिक्षामन्त्रालयस्य उपमन्त्री वु यान् इत्यनेन परिचयः कृतः यत् स्नातकशिक्षायाः मूलभूतौ अवगमनौ स्तः - प्रथमं "प्रतिभाप्रशिक्षणं आधारः, स्नातकशिक्षा च मूलम्" इति न बलवान्, पृथिवी कम्पयिष्यति।" एतेन ज्ञायते यत् उच्चशिक्षायां स्नातकशिक्षायाः अपूरणीयाः मौलिकस्य च भूमिका अस्ति । स्नातकशिक्षायाः महत्त्वस्य कारणं अस्ति यत्, ऊर्ध्वं दृष्ट्वा, सा प्रत्यक्षतया स्नातकशिक्षायाः सह सम्बद्धा अस्ति तथा च स्नातकशिक्षायाः कृते उत्तमं "रूक्षसामग्री" प्रदातुं उत्तरदायी अस्ति, सा प्रत्यक्षतया मूलभूतशिक्षायाः, विशेषतः उच्चविद्यालयशिक्षणेन सह सम्बद्धा अस्ति; तथा तस्य मानकानि दिशानि च प्रत्यक्षतया प्रभावितयन्ति मूलभूतशिक्षासुधारस्य दिशां बहिः दृष्ट्वा, महाविद्यालयेषु विश्वविद्यालयेषु च 80% छात्राः स्नातकाः सन्ति स्नातकप्रशिक्षणस्य गुणवत्ता प्रत्यक्षतया गुणवत्ता, स्तरं, तथा च निर्धारयति अस्य मुख्यबलस्य योगदानम्।

वु यान् इत्यनेन उक्तं यत् स्नातकपदवीं कथं सम्यक् चालयितुं शक्यते इति विषये द्वौ वाक्यौ स्तः : एकं वाक्यं "प्रमुखं प्रतिभाप्रशिक्षणस्य मूलभूतं एककं", द्वितीयं वाक्यं च "पाठ्यक्रमः प्रतिभाप्रशिक्षणस्य मूलतत्त्वम्" इति अध्यापकानाम् अध्यापनं, छात्राणां शिक्षणं, तथैव पाठ्यक्रमाः, शिक्षणसामग्री, इण्टर्न्शिप्, प्रयोगाः, व्यावहारिकप्रशिक्षणम् इत्यादयः स्नातकप्रमुखानाम् मञ्चे एकीकृताः भवितुमर्हन्ति।

पत्रकारसम्मेलनस्थलम् (चित्रस्य स्रोतः: guoxin.com)

सम्प्रति देशे १,३०८ स्नातकमहाविद्यालयाः विश्वविद्यालयाः च सन्ति । विगत १२ वर्षेषु शिक्षामन्त्रालयेन २१,००० स्नातकप्रमुखाः योजिताः, आर्थिकसामाजिकविकासाय न उपयुक्ताः १२,००० प्रमुखविषयाणि रद्दीकृतानि वा निलम्बितानि वा विषयेषु प्रमुखविषयेषु च संरचनात्मकसमायोजनानां संख्या तीव्रता च पर्याप्तम् अस्ति। अस्मिन् वर्षे शिक्षामन्त्रालयेन राष्ट्रियरणनीत्याः तात्कालिकरूपेण आवश्यकाः १,६७३ प्रमुखाः सन्ति, आर्थिकसामाजिकविकासाय न उपयुक्ताः १६७० प्रमुखाः अपि रद्दाः अभवन् समायोजनं अभूतपूर्वम् अस्ति।

अग्रिमे चरणे शिक्षामन्त्रालयः प्रतिभाप्रशिक्षणस्य आर्थिकसामाजिकविकासस्य आवश्यकतानां च मध्ये अनुकूलनतन्त्रं कार्यान्वयिष्यति, सुधारयिष्यति च, विषयाणां प्रमुखविषयाणां च आवश्यकतानां गतिशीलरूपेण समायोजनं करिष्यति, अनुकूलनक्षमतायाः त्रीणि डिग्रीषु च कठिनं कार्यं करिष्यति:

प्रथमं, स्नातकस्य प्रमुखनिर्माणस्य तथा च राष्ट्रियरणनीतीनां मध्ये संगततायाः प्रमाणं सुधारयन्तु येषां तत्कालं आवश्यकता वर्तते। सर्वप्रथमं अस्माभिः "चतुर्णां नवीनानाम्" निर्माणं गभीरं कर्तव्यम्, अर्थात् नूतन-इञ्जिनीयरिङ्गस्य, नूतन-चिकित्सायाः, नूतन-कृषेः, नूतनानां उदार-कलानां च निर्माणम् |. द्वितीयं, विज्ञानस्य प्रौद्योगिक्याः च सीमासु प्रमुखराष्ट्रीयरणनीतिकक्षेत्रेषु च ध्यानं दत्तव्यं, उदयमानप्रमुखविषयाणां विन्यासः, विशेषतया, अस्माभिः विश्वविद्यालयस्य प्रमुखविषयाणां प्रतिक्रियाशीलतायां प्रतिभाप्रशिक्षणस्य च उच्चगुणवत्तायुक्तविकासाय सुधारः करणीयः। तथा अधिकलक्षितरूपेण राष्ट्रियरणनीतिकप्रतिभानां, तत्कालीनप्रतिभानां च संवर्धनं करणीयम्।

द्वितीयं, विश्वविद्यालयानाम्, विशेषतः स्थानीयविश्वविद्यालयानाम्, व्यावसायिकनिर्माणस्य, क्षेत्रीयविकासस्य च मध्ये अनुकूलतां सुधारयितुम् आवश्यकम् अस्ति । अस्मिन् वर्षे आरम्भे शिक्षामन्त्रालयेन हेलोङ्गजियाङ्ग, झेजियांग, हेनान्, चोङ्गकिङ्ग्, शान्क्सी इत्यादिषु प्रान्तेषु नगरेषु च महाविद्यालयस्य प्रमुखविषयाणां क्षेत्रीयविकासानां च मेलनस्य मूल्याङ्कनं कृतम्, आगामिवर्षे च व्याप्तेः अधिकं विस्तारः भविष्यति। अस्याः उपक्रमस्य माध्यमेन क्षेत्रीयविकासस्य संयोजनाय तथा क्षेत्रीयविकासस्य उत्तमसेवायै उच्चशिक्षायाः औद्योगिकसमूहानां च मध्ये सम्बद्धविकासतन्त्रस्य निर्माणार्थं विविधस्थानीयस्थानानां सक्रियरूपेण प्रचारः भविष्यति।

तृतीयम्, स्नातकस्य प्रमुखनिर्माणस्य छात्राणां सर्वतोमुखविकासस्य च संगततायाः उन्नयनम् आवश्यकम् । व्यावसायिक अर्थनिर्माणं सशक्तं कर्तुं, लक्षितरूपेण प्रतिभाप्रशिक्षणयोजनानां अनुकूलनार्थं, प्रत्येकस्य प्रमुखस्य ज्ञाननक्शे दक्षतानक्शे च सुधारं कर्तुं, शिक्षायाः शिक्षणस्य च गुणवत्तायां व्यापकरूपेण सुधारं कर्तुं कृत्रिमबुद्धेः उपयोगं कुर्वन्तु। ज्ञानशिक्षणस्य सर्वतोमुखविकासस्य च (बौद्धिकशिक्षायाः नैतिक, बौद्धिक, शारीरिक, कलात्मक, श्रमस्य च "पञ्चशिक्षाणां" च सम्बन्धः) सम्यक् ग्रहीतुं महाविद्यालयानाम् विश्वविद्यालयानाञ्च प्रचारं कुर्वन्तु, तथा च मूलदक्षतानां संवर्धनं सुदृढं कुर्वन्तु।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया