मम देशस्य मानवरूपी रोबोट् उच्चतरं, द्रुततरं, सशक्तं च भवितुं नेतृत्वं कृत्वा शङ्घाई फूरियरः सार्वभौमिकमानवरूपी रोबोट् नूतनपीढीं विमोचयति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - साक्षात्कारिणा प्रदत्तः छायाचित्रः (अधः समानः)
xinmin evening news (reporter ma yaning) मम देशस्य सामान्यप्रयोजनस्य मानवरूपिणः रोबोट्-इत्येतत् दृढतरशरीरस्य, सशक्ततरस्य एथलेटिक-क्षमतायाः च आरम्भं कुर्वन्ति |. अद्य शङ्घाईनगरस्य मानवरूपी रोबोट् उद्योगस्य प्रमुखा कम्पनी fourier intelligence इत्यनेन स्वतन्त्रतया विकसितस्य नवीनपीढीयाः सामान्यप्रयोजनस्य मानवरूपस्य रोबोट् gr-2 इत्यस्य विमोचनस्य घोषणा कृता "ai कृते सर्वोत्तममूर्तवाहकं निर्मातुं" आधारितं, gr-2 इत्यनेन हार्डवेयर, डिजाइन, विकासरूपरेखा इत्यादिषु अनेकेषु प्रमुखपक्षेषु नेत्रयोः आकर्षकं नवीनताः सुधाराः च आनिताः, अधिकलचीलानि, शक्तिशालिनः, मुक्तविशेषताः च दर्शयन् , पूरयितुं विभिन्नक्षेत्रेषु विकासकानां आवश्यकताः विविधाः अनुप्रयोगपरिदृश्याः च।
उच्चतरं द्रुततरं बलवत्तरं च
ऊर्ध्वता १७५से.मी.पर्यन्तं भवति तथा च भारः ६३किलोग्रामः... जीआर-२ एकवर्षपूर्वं प्रक्षेपितस्य जीआर-१ इत्यस्मात् महत्त्वपूर्णतया अधिकः अस्ति अस्य ५३ डिग्री स्वतन्त्रतायाः सह अधिकं व्यापकं शरीरं भवति, तथा च एकबाहुगतिभारः अस्ति ३किलोग्रामं भवति, येन अधिकजटिलसञ्चालनेषु समर्थः भवति । अपि च नूतनपीढीयाः बैटरीक्षमता दुगुणा अभवत्, बैटरी आयुः २ घण्टापर्यन्तं विस्तारिता अस्ति । प्रत्यक्षचार्जिंगस्य समर्थनस्य आधारेण क्रीडायाः आवश्यकतानां पूर्णतया पूर्तये विच्छेदनीयं बैटरीप्रतिस्थापनसमाधानं योजितम् अस्ति ।
बाधानां उपरि धावनं, कूर्दनं, आरोहणं च कर्तुं शक्नुवन्त्याः द्विपदलाभानां अतिरिक्तं फूरियरस्य नूतनपीढीयाः मानवरूपिणः रोबोट्-इत्यनेन उपरितन-अङ्ग-सञ्चालने लचीलतायां सटीकतायां च महत्त्वपूर्णतया सुधारः कृतः फूरियरस्य यूनिवर्सल रोबोट्स् विभागस्य झोउ बिन् इत्यनेन पत्रकारैः उक्तं यत् व्यावसायिकीकरणं सक्रियरूपेण प्रवर्धयितुं मानवरूपी रोबोट् उद्योगस्य अग्रिमः मुख्ययुद्धक्षेत्रः इति नाम्ना, उपरितन-अङ्ग-सञ्चालने अद्यापि सामान्यीकरणं प्राप्तुं विशिष्टक्षमतानां बाधाः भङ्गयितुं च बृहत् परिमाणेन आँकडा-प्रशिक्षणस्य आवश्यकता वर्तते फूरियरस्य निपुणहस्तप्रदर्शनस्य पुनरावर्तनीयस्य उन्नयनस्य धन्यवादेन जीआर-२ इत्यनेन सुसज्जितस्य निपुणहस्तस्य नूतनपीढी प्रथमपीढीयां एकस्य हस्तस्य स्वतन्त्रतायाः अंशानां संख्यां ६ तः १२ यावत् वर्धितवती, येन मानवस्य आकारस्य आकारस्य च सम्यक् प्रतिकृतिः कृता अस्ति हस्तं अनुकरणं अधिकतमं कुर्वन् मानवहस्तस्य प्राकृतिकगतिः।
तस्मिन् एव काले निपुणहस्तानां नूतना पीढी ६ सरणी स्पर्शसंवेदकैः गतिनियन्त्रण-अल्गोरिदमैः च सुसज्जिता अस्ति, ये वास्तविकसमये ग्रहणशक्तिं संवेदयितुं, ग्रहणरणनीतिं समायोजयितुं, भिन्न-भिन्न-वस्तूनाम् सटीक-बल-नियन्त्रित-ग्रहणं प्राप्तुं च शक्नुवन्ति आकाराः, सामग्रीः, भारः च । vr दूरस्थसञ्चालननियन्त्रणस्य माध्यमेन, ड्रैग् एण्ड् ड्रॉप् शिक्षणं, होस्ट् कम्प्यूटर् टर्मिनल् नियन्त्रणं अन्ये च उच्चाङ्गशिक्षणविधयः। शीघ्रं क्रियाः निर्माय बहुआयामीदत्तांशं यथा उपरितन-अङ्ग-गति-प्रक्षेपवक्राः, सन्धि-कोणाः, शक्तिः, निपुणहस्त-गतिः, स्पर्श-सूचना च अभिलेखयन्ति, अधिक-वास्तविक-प्रशिक्षण-आँकडानां संग्रहणार्थं सशक्तं समर्थनं प्रदाति तथा च विकासकान् अनुकरण-वास्तविकतायोः मध्ये अन्तरं सेतुम् अकुर्वन्
gr-2 इत्यस्य रूपसंरचनायाः गतिनियन्त्रणस्य च दृष्ट्या अधिकं मानवरूपं उत्कृष्टं च प्रदर्शनं कर्तुं । फूरियर् इत्यनेन fsa एक्ट्यूएटर् इत्यस्य ७ भिन्नाः मॉडल् निर्मिताः सन्ति, ये प्रत्येकस्य सन्धिस्य टोर्क् आवश्यकतां पूरयितुं रोबोट् इत्यस्य नितम्ब, नूपुरादिषु सन्धिषु प्रयुक्ताः भवन्ति एते स्वविकसिताः एक्ट्यूएटर् न केवलं रोबोटस्य बायोनिकरूपेण सम्यक् अनुकूलतां प्राप्नुवन्ति, अपितु हार्डवेयरव्ययस्य प्रभावीरूपेण न्यूनीकरणं कुर्वन्ति । नवीनपीढीयाः एक्ट्यूएटरः gr-2 इत्यस्मै अधिकशक्तिशालिनः शक्तिं प्रदाति, अधिकतमः संयुक्तशिखरटोर्क् च 380n.m. सम्पूर्णेन एक्ट्यूएटर नियन्त्रण एल्गोरिदम् इत्यनेन सह मिलित्वा gr-2 इत्यस्य भारक्षमता, सुचारुगतिनियन्त्रणं च अधिकं प्रबलं भवति ।
"एआइ कृते जन्म" मूर्तगुप्तचरमञ्चः
मानवरूपी रोबोट् इत्यस्य भविष्यस्य विकासं दृष्ट्वा शङ्घाई फूरियर् इत्यनेन "उत्पादषट्भुजस्य" अवधारणा प्रस्ताविता, यत् षट् आयामानां परितः रोबोट् इत्यस्य क्षमतां स्पष्टीकरोति: गतिबुद्धिः, निपुणसञ्चालनं, संज्ञानात्मकबुद्धिः, बायोनिकविन्यासः, उपयोक्तृअनुभवः, व्यावसायिकअनुप्रयोगाः च मानकानि विकासदिशाश्च।
"वयं यदा उत्पादस्य परिकल्पनां कुर्वन्तः आसन् तदा वयं चिन्तयामः। विश्वे एतावन्तः शक्तिशालिनः मस्तिष्काः सन्ति ये एआइ अन्वेषणं कुर्वन्ति, परन्तु तस्य वहनार्थं अद्यापि भौतिकपात्रस्य आवश्यकता वर्तते" इति फूरियर, 1999 इत्यस्य संस्थापकः मुख्यकार्यकारी च गु जी अवदत्। " यदा मानवरूपः रोबोट् सर्वेषु आयामेषु इष्टतां प्राप्य षट्कोणीयः योद्धा भवति तदा निश्चितरूपेण एआइ कृते सर्वोत्तमः विकल्पः भविष्यति। अत्र एआइ बृहत् मॉडलेषु सीमितः नास्ति, अपितु रोबोट् बोधस्य, निर्णयस्य सम्पूर्णा प्रक्रिया अपि अन्तर्भवति- करणं, निष्पादनं च ।
रिपोर्ट्-अनुसारं फूरियर जीआरएक्स-श्रृङ्खला वैज्ञानिकसंशोधनसंस्थानां, अग्रणीकम्पनीनां, दृश्यविकासकानाम्, अन्त्यग्राहकानाम् च कृते अधिकानि मानवरूपी, अधिकबहुमुखी, मैत्रीपूर्णानि च द्विपदमानवरूपी रोबोट् निर्मातुं प्रतिबद्धा अस्ति, येन एआइ तथा भौतिकस्य एकीकरणं प्रवर्तते world.सत्यं मानव-यन्त्रसहजीवनं प्राप्तुं निकटं एकीकरणं।