समाचारं

बौहिनिया २४ तमे चीन-अन्तर्राष्ट्रीय-औद्योगिक-मेलायां उपस्थिता अभवत्, उत्तम-उत्पाद-पुरस्कारं च प्राप्तवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं शाङ्घाई-राष्ट्रिय-सम्मेलन-प्रदर्शन-केन्द्रे २४ तमे चीन-अन्तर्राष्ट्रीय-औद्योगिक-प्रदर्शने भव्यतया आयोजितम् । बौहिनिया शङ्घाई-नगरस्य जिनशान-मण्डले उत्कृष्ट-उद्यम-प्रतिनिधिरूपेण प्रदर्शन्यां भागं ग्रहीतुं आमन्त्रितः आसीत्, तथा च २४ तमे चीन-अन्तर्राष्ट्रीय-औद्योगिक-एक्सपो-नव-सामग्री-उद्योग-प्रदर्शने उत्कृष्ट-उत्पाद-पुरस्कारं प्राप्तवान्
चीन-अन्तर्राष्ट्रीय-उद्योग-प्रदर्शनी चीनस्य औद्योगिकक्षेत्रस्य कृते विश्वस्य कृते महत्त्वपूर्णा खिडकी अस्ति तथा च आर्थिक-व्यापार-आदान-प्रदानस्य सहकार्यस्य च मञ्चः अस्ति, एतत् एकमेव बृहत्-परिमाणस्य औद्योगिक-प्रदर्शनी अस्ति, यस्याः पुरस्कार-विजेता कार्यः अस्ति १९९९ तमे वर्षे स्थापनायाः अनन्तरं वर्षाणां विकासस्य नवीनतायाः च अनन्तरं व्यावसायिकीकरणस्य, विपणनस्य, अन्तर्राष्ट्रीयकरणस्य, ब्राण्डिंग्-सञ्चालनस्य च माध्यमेन अन्तर्राष्ट्रीय-प्रदर्शनी-गठबन्धन-यूएफआई-द्वारा चीनीय-उपकरण-निर्माण-उद्योगेन च प्रमाणीकृता सर्वाधिक-प्रभावशाली अन्तर्राष्ट्रीय-औद्योगिक-ब्राण्ड्-प्रदर्शनीरूपेण विकसिता अस्ति
अस्मिन् वर्षे चीन-उद्योग-मेलायां विषयः "औद्योगिक-ऊर्जा-सङ्ग्रहणं तथा च नवीन-गुणवत्ता-नौकायानम्" अस्ति, यस्य उद्देश्यं मम देशस्य नूतन-औद्योगीकरणस्य उच्च-गुणवत्ता-विकासस्य मूल-प्रौद्योगिकीनां प्रमुख-क्षेत्राणां च लक्ष्यं कृत्वा औद्योगिक-परिवर्तनस्य उन्नयनस्य च कृते उत्तमं प्रदर्शन-प्रतिरूपं प्रदातुं वर्तते | . कुलप्रदर्शनक्षेत्रं २८०,००० वर्गमीटर् अस्ति, यत्र कुलम् सीएनसी-यन्त्रसाधनानाम् धातुप्रसंस्करणप्रदर्शनानि, औद्योगिकस्वचालनप्रदर्शनानि, ऊर्जासंरक्षणं औद्योगिकसहायकप्रदर्शनानि, नवीनपीढीसूचनाप्रौद्योगिकी तथा अनुप्रयोगप्रदर्शनानि, स्मार्ट ऊर्जाप्रदर्शनानि, नवीनशक्तिः बुद्धिमान् संजालयुक्तानि वाहनानि च सन्ति प्रदर्शनी, तथा रोबोट् प्रदर्शनी , नवीन सामग्री उद्योग प्रदर्शनी तथा विज्ञान तथा प्रौद्योगिकी नवीनता प्रदर्शनी, आदि, प्रदर्शनी में भाग लेने 28 देशों क्षेत्रों 2,600 कम्पनयः आकर्षयन्ति।
जिनशानजिल्हे उत्कृष्ट उद्यमानाम् प्रतिनिधिरूपेण बौहिनिया तथा जिनशानजिल्हे अन्ये सुप्रसिद्ध उद्यमाः संयुक्तरूपेण राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रस्य हॉल 7.2h इत्यस्मिन् स्थिते "शंघाई खाड़ीक्षेत्रस्य बुद्धिमान् विनिर्माणजिंशान" थीमयुक्ते बूथे उपस्थिताः, यत्र केन्द्रीकृत्य... बौहिनिया नकली पत्थरस्य रङ्गिणः रङ्गः तथा बौहिनिया बीसीजी आर्ट रङ्गस्य द्वौ प्रमुखौ लाभप्रदौ उत्पादश्रृङ्खला अस्ति ।
प्रदर्शनस्य समानसमये आयोजिते २०२४ चीन-उद्योग-मेला-नवीन-सामग्री-उद्योग-विकास-शिखर-मञ्चे बौहिनिया-इत्यनेन "जल-आधारित-उच्च-कठोरता-सुपर-परिधान-प्रतिरोधी नकल-मैट्-ग्रेनाइट्-पत्थर-प्रभाव-रङ्गि-लेपनस्य" कृते २०तमं पुरस्कारं प्राप्तम्, यत् राष्ट्रिय-आविष्कारः अस्ति patent technology product चतुर्थे चीन अन्तर्राष्ट्रीय औद्योगिक एक्स्पो नवीन सामग्री उद्योग प्रदर्शनी में उत्कृष्ट उत्पाद पुरस्कार!
बौहिनिया पुष्पजल-आधारित उच्चकठोरता तथा सुपर पहनने-प्रतिरोधी नकल मैट ग्रेनाइट पाषाण प्रभाव रंगीन रङ्ग उत्कृष्ट मैट बनावट प्रभाव, उच्च अनुकरण, वर्ण प्राकृतिक ग्रेनाइट सह सङ्गत, तथा च इस एंटी-स्किड, मौसम प्रतिरोध, अम्ल तथा क्षार प्रतिरोध है , इत्यादयः विशेषताः एकस्मिन् समये, एतत् समृद्धवर्णीयस्य जीवनरूपस्य च रूक्षपृष्ठस्य ग्रेनाइटशिलायाः प्रभावं प्राप्तुं शक्नोति तथा च बाह्यभित्तिरङ्गस्य प्रभावस्य च पूर्तिं करोति
विपण्यां जल-जल-वालुका, नकली-पत्थर-रङ्ग-उत्पादानाम् तुलने अस्मिन् उत्पादे रेत-सामग्री वर्धिता, पर्ची-विरोधी प्रभावः च उत्तमः अस्ति अत्यन्तं न्यूनविशिष्टगुरुत्वाकर्षणयुक्तानि खोखला सामग्रीः सूक्ष्ममणिस्य संयोजनेन अधिकं ठोससामग्री प्राप्तुं शक्यते, अधिकं यथार्थं तीव्रं च उत्तलं अवतलं च बनावटं, रङ्गबिन्दुनाम् उच्चकठोरता, तथा च उत्तमं दरारविरोधी कवरेजप्रभावः दृश्यते देशे अग्रणीस्तरस्य अस्ति।
प्रथमवारं बौहिनिया अन्तर्राष्ट्रीयप्रभावशालिनः चीन-उद्योग-मेलायां भागं गृहीत्वा उत्तम-उत्पाद-पुरस्कारं प्राप्तवान्, यस्मिन् लेपन-क्षेत्रे बौहिनिया-संस्थायाः सशक्त-नवीनीकरण-क्षमताम् प्रदर्शिता, तथा च बौहिनिया-संस्थायाः अन्तर्राष्ट्रीय-स्तरीय-वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकास-क्षमताम् प्रतिबिम्बितम्
भविष्यस्य प्रतीक्षां कुर्वन् बौहिनिया "उच्चप्रदर्शनेन स्वस्थजीवनं प्राप्नोति" इति ब्राण्ड्-अवधारणायाः समर्थनं निरन्तरं करिष्यति, उद्योगस्य मानकान् दूरं अतिक्रम्य अग्रणी-उत्पादानाम् विकासे आग्रहं करिष्यति, कोटि-कोटि-परिवारानाम् कृते स्वस्थं सुन्दरं च गृह-जीवनं निर्मास्यति, स्थायि-विकासस्य निर्माणं च करिष्यति व्यावसायिकग्राहकानाम् कृते मूल्यं चीन रङ्गस्य उच्चगुणवत्तायुक्तं विकासं च चीन बुद्धिमान् निर्माणं प्रवर्तयितुं। (चीन डॉट कॉम) २.
प्रतिवेदन/प्रतिक्रिया