2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 26 सितम्बर (सम्पादक ली लिन/अंतर्निहित सम्पादक चेन युजिया)उबेर् तथा चीनीयस्वचालकप्रौद्योगिकीकम्पनी weride इत्यनेन बुधवासरे weride इत्यस्य स्वचालनवाहनानि उबेर् मञ्चे परिचययितुं साझेदारी घोषिता, प्रथमः विरामः संयुक्त अरब अमीरातदेशे अस्ति।
एषः सहकार्यः प्रथमवारं भवति यत् weride इत्यनेन वैश्विक-ऑनलाईन-राइड-हेलिंग्-मञ्चेन सह मिलित्वा चीन-देशात् परं तस्य व्यवसायस्य विस्तारे सहायता भविष्यति । तस्य मञ्चे ।
सेप्टेम्बरमासस्य आरम्भे उबेर् इत्यनेन अल्फाबेट् इत्यस्य वेमो इत्यनेन सह स्वसहकार्यस्य विस्तारः कृतः यत् अमेरिकादेशस्य ऑस्टिन्-अटलाण्टा-नगरेषु स्वयमेव चालयितुं शक्यन्ते इति टैक्सीसेवाः आरब्धाः । अस्मिन् वर्षे अगस्तमासे उबेर् इत्यनेन जनरल् मोटर्स् इत्यस्य स्वयमेव चालित-एककेन क्रूज् इत्यनेन सह अपि सहकार्यं प्राप्तम्, आगामिवर्षात् आरभ्य क्रूज् इत्यस्य स्वयमेव चालन-वाहनानि मञ्चे प्रदातुं योजना अस्ति
उबेर्, वीराइड् च अस्मिन् वर्षे अन्ते अबुधाबीनगरे कार्याणि आरभ्यत इति अपेक्षा अस्ति । weride इत्यनेन यूएई-देशस्य प्रथमं एकमात्रं च राष्ट्रिय-स्वायत्तवाहन-अनुज्ञापत्रं प्राप्तम्, येन चीनीय-कम्पनी यूएई-देशस्य सार्वजनिकमार्गेषु स्वचालित-टैक्सी-परीक्षणं, संचालनं च कर्तुं शक्नोति
पूर्वं weride zhixing इत्यस्य मूल्याङ्कनं us$5 अरबं यावत् भवति, परन्तु तस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (ipo) योजना स्थगितवती अस्ति कम्पनी प्रासंगिकदस्तावेजान् सम्पन्नं कृत्वा सूचीकरणप्रक्रियाम् अग्रे सारयति इति उक्तवती अस्ति।
weride इत्यस्य व्यवसायः सम्प्रति स्वायत्तवाहनचालनेषु केन्द्रितः अस्ति, यथा रोबोटाक्सी (स्वयं चालयन्ति टैक्सी), रोबोबस् (स्वयं चालयन्ति लघुबसाः), रोबोवान् (स्वयं चालयन्ति मालवाहकाः), रोबोस्वीपर (स्वयं चालयन्ति स्वच्छतावाहनानि) इत्यादयः २०२१ तः २०२३ पर्यन्तं weride इत्यनेन २० स्वयमेव चालयितुं शक्याः टैक्सी-वाहनानि, प्रायः १५० स्वयमेव चालयितुं शक्यन्ते इति लघुबस्-यानानि च विक्रीताः ।
नवम्बर २०१९ तमस्य वर्षस्य अन्ते weride इत्यनेन देशस्य प्रथमा वाणिज्यिकं robotaxi-सञ्चालनसेवा आरब्धा यत् guangzhou-नगरे नागरिकेभ्यः पूर्णतया उद्घाटितम् अस्ति, ततः परं बीजिंग-नगरे उच्चस्तरीय-स्वायत्त-वाहनचालन-प्रदर्शन-क्षेत्रे नगरीय-मार्गाणां राजमार्गाणां च पूर्ण-व्यापारिक-परिदृश्य-कवरेजं प्राप्तवान् कम्पनी सम्प्रति विश्वस्य ७ देशेषु ३० नगरेषु स्वायत्तवाहनचालन अनुसंधानविकासः, परीक्षणं, परिचालनं च करोति ।
ज्ञातव्यं यत् बाइडेन् प्रशासनेन सोमवासरे भेदभावपूर्णं मसौदानिषेधस्य प्रस्तावः कृतः, यस्य अभिप्रायः अस्ति यत् अमेरिकादेशे चीनीयसम्बद्धानां कारसॉफ्टवेयरस्य, हार्डवेयरस्य, पूर्णवाहनानां च उपयोगं प्रतिबन्धयितुम्। एतेन नीतिपरिवर्तनेन स्वायत्तवाहनचालनक्षेत्रे अन्तर्राष्ट्रीयसहकार्ये नूतनाः अनिश्चिताः आगताः ।