समाचारं

भोजनेन अस्मान् एकं नगरं एतावत् प्रेम्णा भवति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कियत् अपि दूरं गच्छामः तथापि अन्ते यत् अस्मान् गृहं नयति तत् भोजनस्य मार्गः एव । भोजनं नगरस्य स्मृतिलेबलं, रसगुल्मविषादः च भवति, नगरस्य जीवन्तं नागरिकसंस्कृतिः अपि अस्ति । तटीयनगरस्य किङ्ग्डाओ-नगरस्य कृते समुद्रस्य समीपे भोजनं एकमात्रं खाद्यदर्शनम् अस्ति;

चीनपर्यटन-अकादमीतः विशेषसर्वक्षणदत्तांशैः ज्ञायते यत् पर्यटकानां कृते भोजनं सर्वाधिकं महत्त्वपूर्णं अनुभवकारकं भवति, यत्र ४५.५% पर्यटकाः स्वयात्रायाः कालखण्डे भोजनस्य अनुभवे ध्यानं ददति गन्तव्यस्थाने भोजनस्य विषये पर्यटकानाम् अपेक्षाः वस्तुतः सुन्दरदृश्यानां अनुसरणात् अधिकाः न भवन्ति, परन्तु ते सर्वाधिकं स्थानीयविशेषतां खादितुम् उत्सुकाः भवन्ति, परन्तु बाल्यकाले निर्मिताः रसगुल्मजीनाः समये समये एकं " इति अन्वेष्टुं प्रयतन्ते home" इति यात्रायाः समये। अनुभूय।

समुद्रीभोजनं किङ्ग्डाओ-नगरस्य पेटू भौगोलिकसूचना अस्ति

किङ्ग्डाओ इति स्थानं यत्र समुद्रस्य दृश्यं समुद्रीभोजनं च एकत्र "आनन्ददायकं" भवितुम् अर्हति ।

किङ्ग्डाओ-नगरस्य तटीयस्थानं विचार्य समुद्रस्य समीपे भोजनं निःसंदेहं किङ्ग्डाओ-नगरस्य सर्वाधिकं स्थानीयं खाद्यचिह्नम् अस्ति । सम्प्रति विपण्यां विद्यमानानाम् ३० लोकप्रियानाम् व्यञ्जनानां, जलपानानाम्, लघुभोजनानां च मध्ये १७ "समुद्रसम्बद्धाः" समुद्रीभोजनविष्टाः सन्ति । ब्रेज्ड् शूकरमांसेन सह एबालोन्, कुक्कुटतैलेन सह भापयुक्तं पीतं क्रोकरं च गोपालस्य पर्सयुक्तं हिबिस्कस् च पीतं क्रोकर डम्पलिंग्, हलचल-तण्डित-द्विगुणपुष्पाणि, कीटा-मांस-सहितं भृष्टं समुद्री-ककड़ी, आतिशबाजी-सहितं एकमात्रं, ब्रेज्ड् नवीनशैल्याः कमल-मुलेट-अण्डानि, गोभी सह तले झींगा, snake grass fish, surf jellyfish "समुद्रभोजनेन" पूर्णाः प्रसिद्धाः व्यञ्जनानि यथा चावलस्य पक्वान्नानि, एकमीटर् यावत् ग्रिल कृताः ईलस्य तराजूः, तले समुद्रीभोजनस्य नूडल्स्, हस्तनिर्मितं पीतं क्रोकर नूडल्स्, क्लैम् सूपः, हरितमरिचेन सह ग्रिलकृतः समुद्रीबासः, झींगा पकौड़ी, सीपस्य पकौड़ी , golden soup sea cucumber dumplings, prawn soup dumplings, etc. , स्नैक्स तथा प्रसिद्धाः पेस्ट्री किङ्ग्डाओ इत्यस्य नवीनप्रतिनिधिव्यञ्जनानि अभवन् ।