समाचारं

पर्यटने उच्चैः मा आरोहन्तु, ग्रामीणपर्यटनम् आशा एव

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

👇👇

कृषि-संस्कृतेः, पर्यटनस्य च एकीकरणेन पर्यटन-उद्योगस्य कृते बन्द-पाश-विपण्यवातावरणं निर्मीयते

सम्प्रति ग्राम्यपर्यटनं विभिन्नेषु स्थानेषु पूर्णतया विकसितं भवति एकतः नगरनिवासिनः चहलपहलतः दूरं आध्यात्मिकं आश्रयं प्रदाति अपरतः प्रकृतौ नूतनजीवनशक्तिं प्रविशति ग्रामीणक्षेत्राणां विकासः।

परन्तु ग्रामीणपर्यटनविकासप्रक्रियायां एकः मौलिकः सिद्धान्तः अस्ति यस्य भ्रमः न कर्तव्यः, अर्थात् ग्राम्यक्षेत्रं कृषकाणां ग्राम्यक्षेत्रम् अस्ति, केवलं यजमानस्य तृप्त्या एव वयं दूरस्थान् अतिथयः आकर्षयितुं शक्नुमः।

1. ग्रामीणपर्यटनं, कृषकाः आधारः मूलं च

ग्राम्यक्षेत्रं कृषकाणां गृहं, तेषां जीवनस्य आधारः, तेषां निरन्तरभावनानां पोषणं च पुस्तिकातः पीढीं यावत् भवति । ग्रामीणपर्यटनस्य विकासः स्थानीयकृषकाणां सहभागितातः पृथक् कर्तुं न शक्यते, सर्वथा कृषकाणां ग्राम्यक्षेत्रस्य वास्तविकस्वामिनः एव। (प्रायः एतत् भवति यत् केषाञ्चन दृश्यस्थानानां सामान्यसञ्चालनं स्थानीयदेशीयानां हस्तक्षेपेण प्रभावितं भवति, यत् वस्तुतः स्थानीयकृषकाणां हितस्य हानिं करोति)

  1. कृषकाणां सक्रियभागीदारी महत्त्वपूर्णा अस्ति

कृषकाणां सक्रियभागीदारी महत्त्वपूर्णा अस्ति

ग्रामीणपर्यटनस्य सफलता स्थानीयकृषकाणां सहभागितायाः निकटतया सम्बद्धा अस्ति कृषकाः प्रत्यक्षतया पर्यटनविकासेन आनितं लाभांशं फार्महाउस्, बी एण्ड बी इत्येतयोः संचालनेन कृषिजन्यपदार्थविक्रयणेन च प्राप्तुं शक्नुवन्ति।