समाचारं

वारियर्स्-क्लबः पूर्व-निक्स्-लॉटरी-पिक्-इत्यस्य हस्ताक्षरं कृतवान् यत् सः एनबीए-क्रीडायां पुनरागमनाय प्रशिक्षणशिबिरस्य उपयोगं कर्तुं शक्नोति वा?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द एथलेटिकस्य संवाददाता शम्स् चरानिया इत्यस्य मते गोल्डन् स्टेट् वॉरियर्स् इति क्रीडासमूहस्य अग्रे मुक्त एजेन्सी इत्यत्र स्थितस्य अग्रेसरस्य केविन् नॉक्स इत्यनेन सह सम्झौता कृता अस्ति। यद्यपि अनुबन्धस्य विवरणं न प्रकाशितम्, तथापि प्रथमा धनिकरेखायाः कृते वारियर्स्-क्लबः कठिन-टोपी-कृतः अस्ति तथा च तेषां वेतनं प्रथम-धनिक-रेखायाः अतीव समीपे अस्ति इति विचार्य, मूलतः वयं न्यायं कर्तुं शक्नुमः यत् नॉक्सः अगारण्टीकृत-प्रशिक्षण-शिबिर-अनुबन्धं प्राप्तवान् यथा अनुबन्धे प्रदर्शनी ९ अथवा प्रदर्शनी १० खण्डाः सन्ति वा इति विषये वयं निश्चयं कर्तुं न शक्नुमः।

नॉक्सस्य जन्म १९९९ तमे वर्षे अगस्तमासे अभवत् ।सः २५ वर्षीयः, २०१से.मी.उच्चः, ९८किलोग्रामभारः च अस्ति । केन्टकी विश्वविद्यालयस्य अस्य पूर्वस्य तारकक्रीडकस्य महती आशा अस्ति तथापि एनबीए-क्रीडायां तस्य प्रदर्शनं विशेषतया आदर्शं नास्ति, सर्वेषां अपेक्षाभिः सह महत् अन्तरं वर्तते । नॉक्सः एनबीए-क्रीडायां न्यूयॉर्क-निक्स्, अटलाण्टा-हॉक्स्, पोर्ट्लैण्ड्-ट्रेल-ब्लेजर्स्, डेट्रोइट्-पिस्टन्-क्लबयोः कृते क्रीडितः अस्ति । एनबीए नियमितसीजनस्य कुलम् ३०६ क्रीडाः क्रीडितः, प्रतिक्रीडायां सः ७.४ अंकाः, २.९ रिबाउण्ड्स्, ०.८ असिस्ट्स्, ०.४ स्टील्स्, ०.३ ब्लॉक्स् च सरासरीकृतवान्, तस्य च field goal percentage was 39.2% , त्रिबिन्दुपरिधितः 34.1% शूटिंग् कृत्वा मुक्तक्षेपात् 72.3% आसीत् ।