2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् गम्भीरे क्षणे रूसदेशः अन्यत् महत् कदमम् अकरोत् ।
रूसस्य रक्षामन्त्रालयेन उक्तं यत् चतुर्थपीढीयाः परमाणुपनडुब्बीद्वयं "सम्राट् अलेक्जेण्डर् तृतीयम्" "क्रास्नोयार्स्क्" च आधिकारिकतया रूसीप्रशान्तबेडायां नियुक्तौ अस्ति रूसी "इज्वेस्टिया" इति जालपुटे प्रकाशितेन लेखेन उक्तं यत्, नूतनेन पनडुब्ब्या कामचत्काद्वीपसमूहे रूसस्य परमाणुपनडुब्बीबलं बहु सुदृढं जातम्।
इदानीं रूसस्य संसदः एकस्य कानूनस्य निर्माणे कार्यं कुर्वती अस्ति यत् अधिकारिणः हानिकारकं मन्यन्ते इति "बालमुक्तजीवनशैल्याः" प्रचारं प्रतिषिद्धं करिष्यति तथा च पदोन्नतिसम्बद्धानां संस्थानां उपरि महत् दण्डं आरोपयिष्यति। रूसीराज्यस्य ड्यूमा (संसदस्य निम्नसदनस्य) अध्यक्षः व्याचेस्लाव वोलोडिन् इत्यनेन उक्तं यत् यदि प्रासंगिकं विधेयकं पारितं भवति तर्हि संस्थानां दण्डः ५० लक्षरूबल (प्रायः ३८०,००० आरएमबी) यावत् भवितुम् अर्हति
तदतिरिक्तं रूसस्य राष्ट्रपतिः पुटिन् इत्यस्य नवीनतमं वक्तव्यं अपि ध्यानं आकर्षितवान् । स्थानीयसमये २५ सितम्बर् दिनाङ्के पुटिन् इत्यनेन उक्तं यत् वैश्विक अर्थव्यवस्थायां ब्रिक्सदेशानां वर्तमानयोगदानं सप्तसमूहस्य योगदानं अतिक्रान्तम् अस्ति। सम्प्रति विश्वे भविष्यस्य कृते एकं विपण्यं निर्मितं भवति, यत् ठोस-रणनीतिक-साझेदारी-आधारितं भवति ।
रूसस्य रक्षामन्त्रालयेन घोषितम्
रूसस्य रक्षामन्त्रालयेन उक्तं यत् चतुर्थपीढीयाः परमाणुपनडुब्बीद्वयं "सम्राट् अलेक्जेण्डर् तृतीयम्" "क्रास्नोयार्स्क्" च आधिकारिकतया रूसीप्रशान्तबेडायां नियुक्तौ अस्ति
रूसी नौसेनायाः भागः प्रशान्तबेडा पूर्वीयरूसस्य प्रशान्ततटे नियोजितः अस्ति, तस्य मुख्यालयः व्लादिवोस्तोक्-नगरे अस्ति-काम्चात्स्की-इत्येतत् कामचात्का-द्वीपसमूहे अन्यत् महत्त्वपूर्णं आधारम् अस्ति रूसीप्रशान्तबेडानां पूर्ववर्ती रूसीसुदूरपूर्वनौसेना आसीत् वर्तमानः प्रशान्तबेडाः उत्तरबेडानां पश्चात् रूसीनौसेनायाः द्वितीयः बृहत्तमः बेडाः अस्ति ।