हुबेई विश्वविद्यालयस्य पत्रकारिता-सञ्चार-विद्यालयः : सर्वेषां माध्यमानां विकास-आवश्यकतानां मार्गदर्शनेन उत्कृष्ट-पत्रकारिता-सञ्चार-प्रतिभानां संवर्धनम्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वमाध्यमप्रतिभानां संवर्धनार्थं नूतनानां आदर्शानां अन्वेषणं कुर्वन्तु
राष्ट्रीय रणनीत्याः समर्थनं कुर्वन्तु
हुबेईविश्वविद्यालयस्य पत्रकारितासञ्चारविद्यालयेन १९८७ तमे वर्षे पत्रकारिताप्रमुखं उद्घाटितम्, तस्मात् अस्य ३७ वर्षाणां प्रतिभाप्रशिक्षणस्य इतिहासः अस्ति । महाविद्यालये सम्प्रति चत्वारि प्रमुखाणि सन्ति : पत्रकारिता, विज्ञापनं, संचारः, तथा च प्रसारणकला तथा आतिथ्यकला तेषु पत्रकारिता, विज्ञापनं च राष्ट्रियप्रथमश्रेणीयाः स्नातकप्रमुखाः इति सूचीकृताः सन्ति सर्वमाध्यमयुगे समाचारसञ्चारप्रतिभानां नूतनानां आवश्यकतानां सम्मुखे महाविद्यालयेन हालवर्षेषु शिक्षासुधारपरियोजनानां श्रृङ्खलां प्रारब्धं कार्यान्वितं च, "सर्वमाध्यमसञ्चारप्रणालीनिर्माणस्य आवश्यकतानां सम्मुखे प्रतिभाप्रशिक्षणप्रतिमानानाम् नवीनता अभ्यासश्च" इति ". अभिनवशिक्षणप्रतिमानानाम् माध्यमेन उद्योग-विश्वविद्यालय-संशोधनसहकार्यस्य गहनीकरणस्य माध्यमेन, सर्व-माध्यमयुगस्य आवश्यकतां पूरयन्तः उच्चगुणवत्तायुक्तानां पत्रकारिता-सञ्चार-प्रतिभानां संवर्धनार्थं प्रतिबद्धः, तथा च मीडिया-एकीकरण-विकासाय उद्योग-प्रगतेः च बौद्धिक-समर्थनं प्रदातुं।
सीमापार-एकीकरणस्य प्रचारं कुर्वन्तु
"पारिस्थितिकी" कक्षायाः सह अभिनवशिक्षणप्रतिरूपम्
हुबेई विश्वविद्यालयस्य पत्रकारिता-सञ्चार-विद्यालयः "मूल्यमार्गदर्शनं, ज्ञान-अन्वेषणं, एकीकृत-अभ्यासः, तथा च माङ्ग-अभिमुखीकरणं" इति शैक्षिक-दर्शनस्य पालनम् करोति, शैक्षणिक-सिद्धान्तं उद्योग-अभ्यासं च निकटतया एकीकृत्य, पारम्परिक-कक्षा-व्यावहारिक-अनुप्रयोगयोः सीमां भङ्गयति, नूतनं च निर्माति शिक्षणप्रतिरूपम्। परियोजनायाः कार्यान्वयनकाले महाविद्यालयेन क्रमेण सम्पूर्णं अग्रे-दृष्टियुक्तं च सर्वमाध्यमसञ्चारप्रतिभाप्रशिक्षणव्यवस्था निर्मितवती ।
"पारिस्थितिकी" कक्षां निर्माय महाविद्यालयः एकं मुक्तं, अन्तरक्रियाशीलं, अनुभवकेन्द्रितं शिक्षणवातावरणं निर्मातुं प्रयतते तथा च एकलज्ञानहस्तांतरणात् बहुआयामी गतिशीलजननपर्यन्तं शिक्षणप्रतिमानस्य व्यापकपरिवर्तनं प्रवर्धयति। एकतः एतत् शिक्षणप्रतिरूपं कक्षायां ज्ञानप्रदानं प्रति केन्द्रितं भवति, अपरतः कक्षायाः बहिः छात्राणां व्यावहारिकक्षमतानां संवर्धनं प्रति केन्द्रितं भवति, येन छात्राणां जटिलसर्वमाध्यमसञ्चारवातावरणे विविधचुनौत्यस्य सामना कर्तुं साहाय्यं भवति
"पारिस्थितिकी" कक्षाः समग्रसान्दर्भिकतायां गतिशीलजनने च बलं ददति शिक्षणस्य डिजाइनं छात्राणां शिक्षणस्य आवश्यकतासु निकटतया केन्द्रितं भवति तथा च शिक्षणसामग्री लचीलेन समायोजयति। महाविद्यालयेन कार्य-सञ्चालितं "षड्-चरणीय" शिक्षण-प्रक्रिया (परीक्षणं, परिचयः, अन्वेषणं, मान्यता, मूल्याङ्कनं, विस्तारः च) तथा च सर्व-माध्यमस्य निर्माणस्य आवश्यकतायाः आधारेण "त्रि-प्रकारस्य कक्षा"-प्रतिरूपस्य परिकल्पना कृता अस्ति संचार प्रणाली। अस्य प्रतिरूपस्य माध्यमेन महाविद्यालयेन एकं "मुक्तकक्षा" निर्मितम् अस्ति यत् शैक्षणिकं उद्योगं च, सिद्धान्तं अभ्यासं च एकीकृत्य, तथा च "साझा कक्षा" निर्मितवती यत्र ऑनलाइन तथा अफलाइन, कक्षायाः अन्तः तथा पाठ्येतरं च कवरं करोति, वास्तविकं आभासीं च, व्यावसायिकं ज्ञानं च संयोजयति तथा च... ideas.राजनैतिकशिक्षायाः "अनुभव-आधारित-कक्षा" कक्षा-शिक्षणं व्यावहारिक-सञ्चालनं च एकीकृत्य छात्राणां सैद्धान्तिक-ज्ञानं दृढतया ग्रहीतुं साहाय्यं करोति तथा च वास्तविक-युद्धे स्वस्य अनुप्रयोग-क्षमतायां निरन्तरं सुधारं करोति।
महाविद्यालयेन कक्षायां "आभासीपत्रकारसम्मेलनानि" प्रवर्तन्ते, येन छात्राः अनुकरणीयवार्ताघटनासु संवाददाताप्रवक्तृरूपेण कार्यं कर्तुं, सम्पूर्णसमाचारसङ्ग्रहणसम्पादनप्रक्रियायाः अभ्यासं कर्तुं, अप्रत्याशितवार्ताघटनासु शीघ्रं प्रतिक्रियां दातुं स्वक्षमतायाः अभ्यासं कर्तुं, अधिकं निपुणतां प्राप्तुं च शक्नुवन्ति बहु-मञ्च-व्यापक-पत्रकार-सम्मेलनेषु मीडिया-सञ्चालन-कौशलेन छात्राणां व्यावसायिकगुणेषु प्रभावीरूपेण सुधारः अभवत्, अध्यापकैः छात्रैः च अत्यन्तं मान्यता प्राप्ता अस्ति।
उद्योग-विश्वविद्यालयसहकार्यं गहनं कुर्वन्तु
"विशेषज्ञ परियोजना प्रणाली" पाठ्यक्रमैः सह व्यावहारिकप्रभावं वर्धयन्तु
पत्रकारितायाः संचारप्रतिभानां च संवर्धनं उद्योग-विश्वविद्यालय-संशोधनसहकार्यस्य समर्थनात् अविभाज्यम् अस्ति। सर्वमाध्यमसञ्चारप्रतिभानां प्रशिक्षणं अधिकं प्रवर्धयितुं महाविद्यालयेन सुप्रसिद्धमाध्यमैः, अन्तर्जालकम्पनीभिः, सरकारीसंस्थाभिः च सहकार्यं गभीरं कृत्वा, हुबेई दैनिकसमूहेन, हुबेई रेडियो तथा दूरदर्शनसमूहेन सह दीर्घकालीनं स्थिरं च सहकार्यं स्थापितं, यांग्त्ज़ी नदी जल संरक्षण आयोग, किङ्ग्बो बिग डाटा तथा अन्य इकाइयां उद्यमाः च। "विशेषज्ञ परियोजना प्रणाली" पाठ्यक्रमस्य माध्यमेन महाविद्यालयः कक्षायां अत्याधुनिक उद्योगप्रौद्योगिकीनां व्यावहारिकप्रकरणानाञ्च परिचयं करोति, येन छात्राः वास्तविकपरियोजनासु शिक्षितुं वर्धयितुं च शक्नुवन्ति।
विगतत्रयवर्षेषु महाविद्यालये १०० तः अधिकाः "कक्षायां विशेषज्ञाः" क्रियाकलापाः आयोजिताः, येषु पत्रकारितायां संचारस्य च मूलविषयाः यथा संचारप्रौद्योगिकी, समाचारसङ्ग्रहणं सम्पादनं च, प्रक्रियाप्रबन्धनं, मञ्चसञ्चालनं, प्रेक्षकसर्वक्षणं, प्रभावमूल्यांकनं च समाविष्टाः सन्ति विशेषज्ञाः आँकडापत्रकारितायां, जनमतविश्लेषणे अन्येषु च सम्बद्धपाठ्यक्रमेषु गहनव्याख्यानानि प्रदास्यन्ति, येन छात्राः व्यावहारिकसञ्चालनार्थं बृहत्दत्तांशसाधनानाम् उपयोगं कुर्वन्ति, छात्राणां कृते आँकडाखननस्य विश्लेषणस्य च माध्यमेन समाचारप्रतिवेदनानां गभीरता, सटीकता, वैधता च कथं सुधारयितुम् इति अवगन्तुं साहाय्यं कुर्वन्ति। विभिन्नाः व्यावहारिकक्रियाकलापाः छात्राणां शिक्षणसामग्री समृद्धयन्ति तथा च उद्योगप्रवृत्तीनां प्रौद्योगिकीविकासानां च गहनबोधं प्राप्तुं अवसरान् प्रदास्यन्ति।
महाविद्यालयः छात्राणां कृते समृद्धं ज्ञानं अनुभवं च प्रदातुं उद्योगविशेषज्ञान् शिक्षणस्य अग्रपङ्क्तौ आमन्त्रयति, तथा च विशेषज्ञनेतृत्वेन पत्रकारिताभ्यासपरियोजनासु भागं ग्रहीतुं उत्कृष्टछात्राणां चयनं करोति। जनमतविश्लेषणपरियोजनायां छात्राः उष्णघटनानां वास्तविकसमयनिरीक्षणे विश्लेषणे च भागं गृहीतवन्तः बहुमञ्चदत्तांशसङ्ग्रहस्य माध्यमेन ते विशालसूचनात् प्रमुखदत्तांशं निष्कासयितुं व्यावसायिकविश्लेषणप्रतिवेदनानि च कथं जनयितुं शक्नुवन्ति इति ज्ञातवन्तः। आँकडा पत्रकारिता परियोजनायां छात्राः आँकडादृश्यीकरणस्य मूलभूतकौशलं गहनतया शिक्षन्ति तथा च समाचारनिर्माणस्य सम्पूर्णप्रक्रियायां भागं गृह्णन्ति, आँकडापरीक्षणात् विश्लेषणात् अन्तिमप्रस्तुतिपर्यन्तं बहुमूल्यं व्यावहारिकं अनुभवं सञ्चयन्ति।
"विशेषज्ञ परियोजना प्रणाली" पाठ्यक्रमः छात्रान् कक्षायां नवीनतमसञ्चारसिद्धान्तं व्यावहारिकप्रौद्योगिकीञ्च ज्ञातुं शक्नोति तत्सह, परियोजनासु भागं गृह्णन्तः शिक्षकाः छात्राः च माध्यमेन, छात्राणां स्वतन्त्रसमस्यानिराकरणक्षमतानां संचयं कर्तुं साहाय्यं करोति तथा च छात्रान् शीघ्रं अनुकूलतां प्राप्तुं शक्नोति सर्वमाध्यमकार्यवातावरणं प्रति। महाविद्यालयस्य बहवः स्नातकाः प्रमुखेषु मीडिया-अन्तर्जाल-कम्पनीषु सफलतया कार्येषु प्रवेशं कृतवन्तः, तेषां ठोस-सर्व-माध्यम-ज्ञान-सञ्चयेन, परिचालन-कौशलेन, व्यावहारिक-अनुभवेन च ते शीघ्रमेव व्यावसायिक-मेरुदण्डेषु वर्धिताः, उद्योगस्य विकासाय महत्त्वपूर्णं बलं च अभवन् .
निरन्तर गतिशील अनुकूलन
परियोजनायाः स्थिरं कार्यान्वयनम् सुनिश्चितं कुर्वन्तु
शिक्षासुधारपरियोजनायाः दीर्घकालीनप्रभावशीलतां स्थायित्वं च सुनिश्चित्य हुबेईविश्वविद्यालयस्य पत्रकारितासञ्चारविद्यालयः परियोजनायाः कार्यान्वयनप्रक्रियायाः कालखण्डे गतिशीलस्य अनुकूलनस्य निरन्तरसुधारस्य च सदैव पालनम् अकरोत् महाविद्यालयेन नियमितरूपेण शिक्षणसामग्रीणां, शिक्षणपद्धतीनां, समग्रकार्यन्वयनप्रभावानाम् च व्यवस्थितमूल्यांकनार्थं सम्पूर्णमूल्यांकनव्यवस्था स्थापिता अस्ति आवधिकप्रतिक्रियातन्त्रं प्रवर्तयित्वा, सः शिक्षकाणां, छात्राणां, उद्योगसाझेदारानाञ्च प्रतिक्रियाः समये एव संग्रहयति शिक्षणं व्यावहारिकप्रशिक्षणं च विद्यमानसमस्यानां सुधारणं च कृत्वा प्रत्येकं शिक्षणपदं पूर्वनिर्धारितशिक्षणलक्ष्याणि पूर्णतया साधयति इति सुनिश्चितं भवति।
नियमितरूपेण परिसरे शिक्षणमूल्यांकनव्यवस्थायाः अतिरिक्तं महाविद्यालयेन "सर्वमाध्यमप्रतिभाप्रशिक्षणस्य" कृते विशेषशिक्षणमूल्यांकनव्यवस्था स्थापिता अस्ति तथा च विद्यालयस्य अन्तः बहिश्च विशेषज्ञैः, उद्योगप्रतिनिधिभिः, शिक्षकैः च निर्मितं मूल्याङ्कनदलं स्थापितं अस्ति मूल्याङ्कनप्रणाली बहुविध-आयामेषु विभक्ता अस्ति, यत्र सैद्धान्तिकज्ञान-प्रवीणता, व्यावहारिक-सञ्चालन-क्षमता, नवीनता-क्षमता, सामूहिक-कार्यक्षमता, छात्राणां व्यापक-गुणवत्ता च इत्यादयः अनेके पक्षाः समाविष्टाः सन्ति मूल्याङ्कनसामग्रीषु बुद्धिमान्सञ्चारः, जनमतविश्लेषणं, आँकडापत्रकारिता इत्यादिषु विशिष्टपरियोजनासु छात्राणां व्यावहारिकप्रदर्शनं, तथैव तेषां तकनीकीअनुप्रयोगस्तरः जटिलसञ्चारवातावरणानां सामना कर्तुं क्षमता च अन्तर्भवति आँकडापत्रकारितापाठ्यक्रमे व्यावहारिकमूल्यांकने च मूल्याङ्कनं न केवलं छात्राणां आँकडासंसाधनं दृश्यनिर्माणक्षमतां च केन्द्रीक्रियते, अपितु समाचारप्रतिवेदनेषु छात्राणां प्रस्तुतिविधिषु विशेषतया मूल्याङ्कनं करोति, तथा च आँकडाप्रयोगस्य व्यावसायिकतां नवीनतां च। मूल्याङ्कनदलः व्यावहारिकमूल्यांकनपद्धतीनां अपि उपयोगं करोति यथा स्थले प्रदर्शनं, प्रकरणविश्लेषणं, परियोजनाप्रतिवेदनं च यत् छात्राः सैद्धान्तिकं अध्ययनं सफलतया सम्पन्नं कर्तुं आधारेण व्यावहारिकसञ्चालनविधिषु पूर्णतया निपुणाः भवेयुः इति सुनिश्चितं करोति।
विविधमूल्यांकनव्यवस्थां स्थापयित्वा महाविद्यालयः शिक्षणयोजनानां अनुकूलनं निरन्तरं करोति, शिक्षणप्रक्रियायां छात्राणां प्रदर्शनं व्यापकरूपेण अवगच्छति, तथा च वास्तविकस्थित्यानुसारं शिक्षणरणनीतयः निरन्तरं समायोजयति यत् शिक्षणसामग्री सर्वदा उद्योगस्य आवश्यकतां पूरयति इति सुनिश्चितं करोति। गतिशीलरूपेण अनुकूलितं शिक्षणप्रतिक्रियातन्त्रं न केवलं छात्राणां शिक्षणप्रभावेषु सुधारं करोति, अपितु शिक्षणप्रक्रियायां शिक्षकानां वैज्ञानिकतां प्रासंगिकतां च वर्धयति, येन महाविद्यालयस्य कृते व्यावहारिकक्षमतायाः अभिनवभावनायाश्च उत्कृष्टसर्वमाध्यमप्रतिभानां संवर्धनार्थं ठोसप्रतिश्रुतिः प्रदाति।
सुधारान् गभीरं कुर्वन्तु
उत्कृष्टप्रतिभानां संवर्धनार्थं सर्वेषु माध्यमेषु ध्यानं दत्तव्यम्
हुबेई विश्वविद्यालयस्य पत्रकारिता-सञ्चार-विद्यालयः स्वस्य विकास-योजनायां सुधारं कुर्वन् अस्ति तथा च उद्योगेन सह सहकार्यं निरन्तरं गहनं कृत्वा सीमापार-सहकार्यस्य व्यापक-अवकाशानां अन्वेषणं कुर्वन् अस्ति। महाविद्यालयः सुप्रसिद्धैः माध्यमैः, अन्तर्जालकम्पनीभिः, सरकारीसंस्थाभिः च सह सहकार्यं सुदृढं कर्तुं प्रयतते, तथा च सर्वेषां माध्यमानां विकासे नवीनतमप्रवृत्तीनां व्यावहारिकानुभवस्य च साझेदारी कर्तुं विशेषव्याख्यानानि कार्यशालाः च आयोजयितुं नियमितरूपेण वरिष्ठपत्रकाराः उद्योगविशेषज्ञाः च विद्यालये आमन्त्रयति।
छात्राणां अन्तर्राष्ट्रीयदृष्टिकोणस्य संवर्धनस्य दृष्ट्या महाविद्यालयः देशे विदेशे च विश्वविद्यालयैः सह सहकार्यं अधिकं सुदृढं करोति तथा च छात्रान् सीमापारविनिमय-अध्ययनस्य अथवा इण्टर्न्शिप-परियोजनासु भागं ग्रहीतुं संगठयति। वर्तमान समये महाविद्यालयेन अनेकेषां विदेशीयविश्वविद्यालयैः वैज्ञानिकसंशोधनसंस्थाभिः सह मैत्रीपूर्णसहकारसम्बन्धाः स्थापिताः, तथा च छात्राणां पारसांस्कृतिकवातावरणे पत्रकारितायाः संचारकौशलस्य च अभ्यासे सहायतार्थं द्विगुणपदवीः संयुक्तप्रशिक्षणकार्यक्रमाः च उद्घाटयितुं योजना अस्ति महाविद्यालयः छात्राणां वैश्विकदृष्टिः, पारसांस्कृतिकसञ्चारकौशलं च अभ्यासद्वारा वर्धयितुं अन्तर्राष्ट्रीयपत्रकारिताप्रतियोगितासु, पारराष्ट्रीयपत्रकारितापरियोजनासहकारे इत्यादिषु भागं ग्रहीतुं अपि आयोजनं करिष्यति।
महाविद्यालयः शिक्षकप्रशिक्षणेषु संसाधनेषु च निवेशं निरन्तरं वर्धयति यत् शिक्षकाः उद्योगविकासे सर्वदा अग्रणीः भवितुम् अर्हन्ति इति सुनिश्चितं भवति। अन्तर्राष्ट्रीयपत्रकारितायाः संचारस्य च क्षेत्रे नवीनतमविकासानां शिक्षणपद्धतीनां च ज्ञापनार्थं, एताः उन्नतसंकल्पनाः पुनः कक्षायां आनयितुं, प्रत्यक्षतया शिक्षणक्षेत्रे च प्रयोक्तुं च महाविद्यालयः नियमितरूपेण शिक्षकान् प्रेषयति तदतिरिक्तं महाविद्यालयः उच्चस्तरीयानाम् अन्तर्राष्ट्रीयविद्वान् उद्योगविशेषज्ञान् च पूर्णकालिकशिक्षकाणां रूपेण परिचयं करिष्यति यत् शिक्षणसामग्रीसमृद्धं करिष्यति तथा च सर्वमाध्यमप्रतिभाप्रशिक्षणस्य अन्तर्राष्ट्रीयस्तरं वर्धयिष्यति।
भविष्ये महाविद्यालयः सुधारं नवीनतां गभीरं च करिष्यति, वैश्विकसञ्चारस्य आवश्यकतानुसारं अनुकूलतां कुर्वतां सर्वमाध्यमसञ्चारप्रतिभानां संवर्धनं करिष्यति, वैश्विकदृष्टिः, नवीनक्षमता, व्यावहारिकभावना च धारयिष्यति, सर्वेषां माध्यमानां विकासे अधिकं योगदानं च दास्यति।
(लेखकः : झाङ्ग फॅनी लु हेक्यु-नगरं प्रति अभियानम्)