समाचारं

नेपोलियनयुद्धेषु ब्रिटिश-नौसेना-नौसेना-रणनीतिः (१)

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूजर्सी द्वारा लिखितम्

पूर्णग्रन्थः चतुर्धा विभक्तः, एषः प्रथमः अध्यायः

चर्चां कर्तुं पूर्वं प्रथमं अस्य लेखस्य शीर्षके नेल्सनयुगस्य चित्रणं कुर्मः । नेल्सनस्य युगः मोटेन फ्रांसीसीक्रान्तिस्य नेपोलियनयुद्धानां च कालस्य अनुरूपः अस्ति । अतः सामान्यतया अस्मिन् काले राजनौसेनायाः वर्णनस्य समयः १७९३ तमे वर्षे फ्रांसीसीक्रान्तिस्य आरम्भात् १८१५ तमे वर्षे नेपोलियनयुद्धस्य अन्त्यपर्यन्तं भवति परन्तु १८०५ तमे वर्षे ट्राफाल्गर-युद्धे नेल्सनः स्वयमेव मृतः । अतः अस्मिन् लेखे चर्चा कृता कालः १७९३~१८०५ अस्ति ।

नेल्सनस्य युगे रॉयल नौसेनायाः वर्णनं कुर्वन्तः युद्ध-इतिहासाः पूर्वमेव बहु सन्ति, अतः अयं लेखः केचन विषयाः परिचययिष्यति येषु लोकप्रिययुद्ध-इतिहासाः न्यूनतया ध्यानं ददति, यथा एड्मिरल्टी-सञ्चालनस्य परिचालन-स्थितिः संरचना च, अधिकारी-पदोन्नतिः, बेडा-सेनापतयः दैनिकं कार्यं च , युद्धपोतानां वर्गीकरणम् इत्यादयः ।

एकम्‌। नौसेनापति अवलोकन

१७९३ तमे वर्षे यदा फ्रांसदेशस्य क्रान्तिकारीसेना नेदरलैण्ड्देशे प्रविष्टा तदा ब्रिटेनदेशेन फ्रान्सदेशे युद्धस्य घोषणा कृता । फ्रान्स्-देशस्य विषये ब्रिटिश-संसदस्य सदस्याः विभक्ताः आसन् । एकः समूहः अस्ति टोरी-पक्षः, पोर्ट्लैण्ड्-विग्-पक्षः च यस्य प्रतिनिधित्वं प्रधानमन्त्रिणा पिट्-द यंगर्-इत्यनेन कृतम् अस्ति, तेषां मतं यत् "ब्रिटिश-व्यवस्था विश्वस्य सर्वाधिकं सिद्धा व्यवस्था अस्ति" तथा च "देशस्य अस्तित्वस्य कृते युद्धस्य" आग्रहं कुर्वन्ति विचारस्य क्रान्तिकारीप्रवृत्तिम् अङ्गीकुर्वन्तः, फ्रांसीसीक्रान्तिस्य समर्थनं कुर्वन्तः, फ्रांसीसीसेनायाः सह युद्धस्य विरोधं च कुर्वन्तः फॉक्सविग्स् इति समूहः । यथासम्भवं राजनैतिकसहयोगिनः अन्वेष्टुं पिट् इत्यनेन सर्वकारस्य पुनर्गठनं कृत्वा पोर्ट्लैण्ड्-विग्-जनाः सर्वकारे आकर्षिताः । प्रथमस्य लॉर्डस्य नियुक्तेः विषये पिट् इत्यस्य मतं आसीत् यत् यद्यपि प्रथमः लॉर्ड आफ् द एड्मिरल्टी इत्यस्य भ्रातुः अर्ल् आफ् चथम् इत्यस्य प्रतिभायाः अभावः नास्ति तथापि सः बाह्यजगत् "मन्त्रिमण्डले कुख्यातः व्यक्तिः" इति कथयति तस्य आवश्यकताः पूरयति एव "स्पष्टस्य आलस्यस्य" प्रतिबिम्बम्। यद्यपि शान्तिकाले नियोक्तुं शक्यन्ते तथापि ते युद्धकाले कार्ये योग्याः न भवन्ति । उत्तरसर्वकारे लॉर्ड आफ् द एडमिरल्टीरूपेण कार्यं कृतवान् लॉर्ड सैण्डविच् इत्यस्य सत्तां प्रत्यागन्तुं नौसेनायाः अन्तः केचन स्वराः अभवन् तथापि उत्तर-अमेरिका-देशस्य स्वातन्त्र्ययुद्धे सैण्डविच् इत्यस्य दुर्बलप्रदर्शनस्य आधारेण एतत् लॉर्ड सैण्डविच् इत्यस्य सत्तां प्रति प्रत्यागमनं विकल्पः नासीत् । पिट् अन्ते लॉर्ड स्पेन्सरं मन्त्रीरूपेण चयनं कृतवान्, सर चार्ल्स मिडिल्टनः एड्मिरल्टी काउन्सिल इत्यत्र कार्यं कृतवान् ।

१७९४ तमे वर्षे एड्मिरल्टी-संस्थायाः किञ्चित् समायोजनं कृतम् । एतत् युद्धस्य प्रतिक्रियारूपेण पोर्ट्लैण्ड्-विग्-समूहस्य कृते दर्शयितुं च आसीत् यत् पिट् युक्तियुक्तसुधारस्य विरोधं न करोति इति । अस्मिन् समये नौसैनिकसमित्याः उपरि अत्यन्तं भारः आसीत् एषा समितिः सेनायाः परिवहनकार्यस्य दायित्वं धारयति स्म । औग्स्बर्ग्-सङ्घस्य युद्धकाले इव अस्याः समितिः अद्यापि राज्यसचिवेन (राज्यसचिवेन) आंशिकरूपेण नियन्त्रिता आसीत् । १७९५ तमे वर्षे युद्धबन्दीनां प्रबन्धनस्य दायित्वं व्याधि-रोग-मण्डलात् स्वीकृतवान् ।

little pete

मिडिल्टनः बेन्थम् इत्यस्य महान्यायिकत्वेन नियुक्तवान् । महान्यायवादी एड्मिरल्टी बोर्डस्य लिपिकः आसीत्, गोदीषु तस्य निरपेक्षशक्तिः आसीत् । ऊर्जावानः बेन्थम् अपेक्षानुसारं जीवितवान्, महत्त्वपूर्णानां आविष्कारानाम्, नवीनतानां च प्रबलतया समर्थनं कृतवान् । तस्य कार्यकाले पोर्ट्स्माउथ् ड्रायडॉक् इत्यस्य पुनर्निर्माणं बृहत्तराणां जहाजानां कृते अभवत् तथा च गोदीद्वारानाम् स्थाने केसोन्-इत्यस्य प्रवर्तनं कृतम्;

मिडिल्टनस्य कार्यकालः अल्पायुषः एव आसीत् । १७९५ तमे वर्षे नवम्बरमासे वेस्ट्इण्डीजदेशस्य नौसेनासेनापतिस्य लाफोरे इत्यस्य राजीनामा मन्त्रिमण्डलेन अनुरोधः कृतः । स्पेन्सर् इत्यस्य आदेशस्य निष्पादनार्थं मिडिल्टनस्य हस्ताक्षरस्य आवश्यकता आसीत् । परन्तु मिडिलटनस्य मतं यत् एषः व्यवहारः नौसेनाविभागस्य परम्परायाः अनुरूपः नास्ति सः स्पेन्सरस्य अनुरोधं स्वीकुर्वितुं न अस्वीकृतवान्, ततः सः क्रोधेन राजीनामा दत्तवान् । परन्तु मिडिल्टनः नौसेनाकार्यं पूर्णतया न त्यक्तवान् ।

१७८३ तमे वर्षे लॉर्ड होवे लॉर्ड आफ् द एड्मिरल्टी अभवत् ततः परं संसदः एड्मिरल्टी च अनेके वित्तीयसुधारं कृतवन्तौ । स्पेन्सरस्य काले सुधारस्य त्वरितता अभवत् । अस्मिन् खाद्यआयोगस्य महाभियोगः अपि अन्तर्भवति स्म । संसदीय-नौसेनापति-समित्याः मतं आसीत् यत् खाद्यसमितेः सदस्याः स्वयमेव सिनेक्यूर्-रूपेण मन्यन्ते, तेषु अधिकांशः संसदे रक्षात्मक-छत्रेण साहसं प्राप्नोति, येन अक्षमता अभवत्, कार्यं कर्तुं कार्यालयं आगन्तुम् अपि अनिच्छा अपि अभवत् भ्रष्टाचारः अपि गम्भीरः अस्ति। १७८७ तमे वर्षात् आरभ्य क्रमिकसमित्याः अस्य अन्वेषणं कृतवन्तः । परन्तु १८०७ तमे वर्षे एव खाद्यसमित्याः सुधारः सम्पन्नः ।

अन्यः महत्त्वपूर्णः सुधारः यः कृतः अस्ति सः अस्ति बजटशक्तिस्वामित्वस्य स्पर्धा । नौसेनायाः आर्थिकशक्तिः सर्वदा स्वहस्ते एव आसीत् । नौसेनापतिः मूलतः कोषस्य नियन्त्रणात् स्वतन्त्रः अस्ति, तस्य स्वकीयः राजस्वः च अस्ति, तस्य व्ययस्य लेखापरीक्षणं निरीक्षणं च नौसेनापतिना एव भवति नौसेना संसदस्य मतदानेन वित्तपोषितं भवति, नौसेनायाः वित्तविषये वा नौसेनायाः बजटे वा कोषस्य अल्पः प्रभावः भवति । एड्मिरल्टी-संस्थायाः केवलं वित्तीय-अनुमानं कृत्वा प्राइवी-परिषद्-समित्याः समक्षं प्रतिवेदयितुं आवश्यकता वर्तते, यत् ततः संसदं अनुमोदनार्थं प्रस्तौति । संसदेन दत्ता आवश्यकतानुसारं धनस्य आवंटनं कठोररूपेण कार्यान्वितुं न प्रयोजनम्। परम्परागतरूपेण नौसेनायाः वित्तीयबजटस्य दायित्वं नियन्त्रकस्य भवति । १७९७ तमे वर्षे आरभ्य नौसेनापति-कोषयोः मध्ये दशक-दीर्घं रस्साकशी-युद्धम् आरब्धम्, यत्र कोषः महालेखापरीक्षकात् बजट-शक्तिं जप्तवान् एषा घटना नौसेनापतिस्य आर्थिकशक्तिक्षयस्य आरम्भः अपि आसीत् ।

तदतिरिक्तं वित्तसमित्या एड्मिरल्टी-संस्थायाः नियतव्ययस्य अन्वेषणं कर्तुं प्रयत्नः कृतः, यद्यपि सः केचन अनावश्यकव्ययः न्यूनीकर्तुं सहमतः, तथापि एड्मिरल्टी-कर्मचारिणः उदारतया वेतनं दातव्यं येन ते "युद्धस्य तनावपूर्णकाले पर्याप्तं संसाधनं प्राप्नुयुः" इति कार्यम्‌"। एषः आग्रहः अपि पूरितः ।

१८०१ तमे वर्षे पिट् इत्यनेन राजीनामा दत्तः, एडिंग्टनः प्रधानमन्त्रीपदं प्राप्तवान् सः सेण्ट् विन्सेन्ट्-नगरस्य प्रथमः अर्ल् जॉन् जर्विस् इत्यस्मै लॉर्ड आफ् द एड्मिरल्टी-रूपेण कार्यं कर्तुं आमन्त्रितवान् । वर्षभरि समुद्रे युद्धं कुर्वन् जर्विस् इत्यस्य नौसेनामण्डलस्य नागरिककर्मचारिणां विषये महती अविश्वासः आसीत् । सः अधिकांशनाविकानां इव "सिविलसेवा मूलतः सड़्गः" इति मन्यते स्म । नागरिककर्मचारिणां अक्षमता एव समुद्रे पर्याप्तं भोजनं, नवजलं, आवश्यकं परिपालनसामग्री च नौसैनिकदलस्य वंचितं करोति लॉर्ड सेण्ट् विन्सेन्ट् एकः पुरुषः अस्ति यः स्वमार्गे आग्रहं करोति सः कदापि स्वसहकारिणां अधीनस्थानां च सुझावं न शृणोति, समितिना सह चर्चायाः उपयोगं न पश्यति, सेण्ट् विन्सेन्ट् किमपि राजनैतिककौशलं न अवगच्छति सम्झौता, वार्ता वा सहिष्णुता वा "द्रोहस्य दुर्बलतायाः च कार्यम्" इति गण्यते ।

जॉन जर्विस्, लॉर्ड सेण्ट् विन्सेन्ट्

सेण्ट् विन्सेन्ट् इत्यस्य जहाजनिर्माणकार्येषु असन्तुष्टिः द्वयोः वर्गयोः विभक्तुं शक्यते प्रथमं, जहाजनिर्माणक्षेत्रेषु कोऽपि गम्भीरतापूर्वकं कार्यं न करोति। सेण्ट् विन्सेन्ट् इत्यनेन उक्तं यत् केवलं १०% मिशनं कार्यान्वितम् अस्ति । द्वितीयं, सर्वे ठेकेदाराः भ्रष्टाचारेषु संलग्नाः इति सः मन्यते स्म । १९ शताब्द्याः आरम्भे युद्धेन महङ्गेन च ब्रिटिश-खाद्यस्य मूल्यं गतशताब्द्याः आरम्भे यत् आसीत् तस्मात् पञ्च-षड्गुणं वर्धितम्, तदनुसारं वेतनस्य अपि वृद्धिः अभवत् सेण्ट् विन्सेन्ट् इत्यनेन एतासां घटनानां दृष्टिः अन्धः अभवत् । सेण्ट् विन्सेन्ट् इत्यस्य अस्याः समस्यायाः समाधानं आसीत् यत् ये सर्वे तस्य विरोधं कुर्वन्ति स्म, अधिकारिणः वा श्रमिकाः वा, तेषां निष्कासनं करणीयम् । १८०३ तमे वर्षे मेमासे यदा पुनः युद्धं प्रारब्धम् तदा सेण्ट् विन्सेण्ट्-नगरस्य नौसैनिक-नौकानिर्माण-उद्योगस्य क्षतिः पूर्वमेव दृश्यते स्म

सेण्ट् विन्सेन्ट् इत्यस्य महत्तमः शत्रुः नौसेनापरिषदः आसीत् । सः विद्यमानं नौसेनामण्डलस्य सदस्यान् बहिः कृत्वा स्वस्य नियन्त्रणे नूतनं बोर्डं स्थापयितुम् इच्छति स्म । सेण्ट् विन्सेन्ट् इत्यनेन एड्मिरल्टी काउन्सिल इत्यत्र निष्ठावान् कर्मचारिणः स्थापिताः येन एड्मिरल्टी काउन्सिल एड्मिरल्टी काउन्सिल इत्यस्य उपरि वास्तविकसमयस्य पर्यवेक्षणं कर्तुं शक्नोति । सः खाद्यसमित्याम् अपि एतादृशं कदमम् अकरोत् । सेण्ट् विन्सेन्ट् नौसैनिकपरिषदः सदस्यान् निर्दयतां विना कार्पं कृत्वा अपमानं कृतवान् । तस्मिन् एव काले सेण्ट् विन्सेन्ट् इत्यनेन स्वस्य अनुयायिनः शिपयार्ड्-मध्ये स्थापिताः । तथा च निहितार्थेन शिपयार्ड-अधिकारिणः नौसेनामण्डलस्य आदेशस्य अवज्ञां कृतवन्तः । शिपयार्ड्-मध्ये नेत्र-गुप्तचराः शिपयार्ड-कर्मचारिणां निरीक्षणं कुर्वन्ति, अवैध-व्यवहारं अन्वेष्टुं प्रयतन्ते । सेण्ट् विन्सेन्ट् स्वयमेव तथाकथितानां गबनानां उद्घाटनार्थं बहवः शिपयार्ड्-लेखाः अपि जप्तवान् ।

सेण्ट् विन्सेन्ट् इत्यस्य "सुधारस्य" केन्द्रं १८०२ तमे वर्षे डिसेम्बरमासे स्थापिता नौसेनाजाँचसमितिः आसीत्, या नौसेनामण्डलस्य नियन्त्रणस्य प्रयासाय स्थापिता यदा सेण्ट् विन्सेन्ट् इत्यनेन नौसैनिकमण्डलस्य अधिकारिणः निष्कासयितुं तस्य शक्तिः नास्ति, न च ते स्वेच्छया राजीनामा दास्यन्ति इति ज्ञातवान् तदा सः अन्वेषणस्य, दोषारोपणस्य, विवेचनस्य च प्रयोजनार्थं संस्थां स्थापितवान् सेण्ट् विन्सेन्ट् इत्यस्य अयुक्तव्यवहारेन लॉर्ड चान्सलरः अपि क्रुद्धः अभवत्, यः एडिङ्ग्टन्-मन्त्रिमण्डलस्य सदस्यः अपि आसीत् । न्यायाधीशानां मतं आसीत् यत् समितिः पूर्णतया सेण्ट् विन्सेन्ट् इत्यस्य व्यक्तिपरकइच्छानुसारं कार्यं कृतवती, या न केवलं भ्रष्टाचारविरोधी लक्ष्यं प्राप्तुं असफलतां प्राप्तवती, अपितु अयोग्यसमित्याः रक्षणं अपि भवितुम् अर्हति

सेण्ट् विन्सेन्ट् इत्यस्य कार्याणि स्पष्टतया एड्मिरल्टी इत्यस्य कार्ये महत् आघातं कृतवन्तः । अन्वेषणसमितीनां गुप्तचरसमितीनां च प्रहरणदृष्टौ नौसेनासमित्याः अन्यसमित्याः च सदस्याः संकटग्रस्ताः आसन् । नौसेनापतिमण्डलस्य अन्तः विश्वासस्य मूलभूतः स्तरः नष्टः आसीत् । सेण्ट् विन्सेन्ट् इत्यस्य व्यवहारेण न केवलं टोरी-दलस्य कृते बहवः बहानानि त्यक्ताः, अपितु बहवः व्यक्तिगतशत्रवः अपि निर्मिताः । सेण्ट् विन्सेन्ट् नौसेनायाः विकारस्य भ्रष्टाचारस्य च निवारणं कर्तुं प्रयतितवान्, परन्तु सः केवलं संस्थागतदोषाणां अपेक्षया व्यक्तिगतनैतिकगुणानां विषये एव ध्यानं दत्तवान् यथा यथा अमीयन्स्-सन्धिः विदीर्णः अभवत् तथा च फ्रान्स्-देशेन सह युद्धं पुनः प्रज्वलितम् अभवत् तथा तथा विपक्षस्य पिट् इत्यादयः सेण्ट् विन्सेन्ट् इत्यस्य आलोचनां कर्तुं आरब्धवन्तः, यतः ते मन्यन्ते यत् आङ्ग्लचैनलस्य रक्षा अतीव प्रमादपूर्णा अस्ति, बेडानां परिचालनदक्षता अपि अतीव न्यूना अस्ति इति . तदतिरिक्तं सेण्ट् विन्सेन्ट् इत्यनेन युद्धकाले आर्थिकतपस्य उपायाः अपि स्वीकृताः, येन समुद्रं गन्तुं बेडाः पर्याप्तं रसदसमर्थनं न प्राप्नुवन्ति स्म, सेण्ट् विन्सेन्ट् इत्यनेन सह उत्तमः व्यक्तिगतः सम्बन्धः आसीत् नेल्सनः अपि एतस्य विषये शिकायत तदपि सेण्ट् विन्सेन्ट् अस्मिन् समये विपक्षस्य उपरि आक्रमणं कर्तुं जाँचसमित्याः उपयोगं कुर्वन् आसीत् । सेण्ट् विन्सेन्ट् इत्यस्य अनुचितनीतयः अपि अन्तिमः तृणः अभवत् यः एडिङ्ग्टन्-सर्वकारं भङ्गं कृतवान् ।

१८०४ तमे वर्षे पिट् द्वितीयवारं सिंहासने आरोहणस्य अनन्तरं लॉर्ड एड्मिरल्टी लॉर्ड मेलविल् (प्रथमः विस्काउण्ट् मेलविल्) आसीत् । मेलविल् नौसेनायाः अधिकं सुधारं कर्तुं प्रयतितवान्, परन्तु १८०५ तमे वर्षे वसन्तऋतौ पुनः अन्वेषणसमित्या आक्रमणं कृत्वा मेलविल् इत्यस्य महाभियोगः कृतः, येन सः राजीनामा दातुं बाध्यः अभवत् । प्रायः अशीतिवर्षीयः चार्ल्स मिडलटनः अन्ततः लॉर्ड बर्हम् इति नाम्ना नौसेनायाः सर्वोच्चशक्तिं प्रतिनिधियन् यत् स्थानं आकांक्षति स्म तत् स्थानं प्राप्तवान् बर्हमः यदा कार्यभारं स्वीकृतवान् तदा संकटस्य सामनां कुर्वन् आसीत्, तदा बौलोन्-नगरे इङ्ग्लैण्ड्-देशस्य दृष्टिः आसीत्, ततः फ्रांस्-देशस्य टौलोन्-बेडाः पियरे-विलेनेव्-इत्यस्य नेतृत्वे भूमध्यसागरात् निर्गत्य किमपि लेशं विना अन्तर्धानं जातम् बर्हमः एड्मिरल्टी-परिषदः पुनर्गठनं कृतवान्, एड्मिरल्टी-परिषदे स्वसहकारिणः स्वस्य अधीनस्थेषु परिणमयित्वा, तेभ्यः दैनन्दिनकार्यं समर्पितवान्, यदा सः युद्धस्य स्थितिं शीर्षतः नियन्त्रयति स्म सः रॉयल नेवी इत्यस्य विशालस्य गुप्तचरजालस्य आधारेण विस्तृताः रणनीतयः विकसितवान् । व्हाइटहाल्-नगरात् प्रत्यक्षतया नौसेनापतिभ्यः बहुसंख्याकाः आदेशाः निर्गताः । सूचनाप्रवाहं स्थापयितुं बर्हम् इत्यनेन क्रूजर-सङ्केतस्थानकानाम् आधारेण संकेतजालं स्थापितं, येन सन्देशसञ्चारार्थं आवश्यकः समयः बहु न्यूनीकृतः यद्यपि बरहमः प्रशासनिकविषयेषु पूर्णतया अनिवृत्तः नासीत्, अकार्यकरं चोट-चोट-मण्डलं परिवहनमण्डलेन सह विलयं कृत्वा पदोन्नति-व्यवस्थायां नियन्त्रणं कठिनं कृतवान्, तथापि सः ओशन-शतरंज-क्रीडायां नेपोलियन-क्रीडायां स्वप्रयत्नाः केन्द्रीकृतवान् , अस्मिन् महान् क्रीडने बर्हमस्य निर्णायकः विजयः च अभवत् त्राफाल्गर-युद्धम् ।

चार्ल्स मिडलटन, लॉर्ड बर्हम

यतः १८ शताब्द्याः अन्ते १९ शताब्द्याः आरम्भः च ब्रिटिश-नौसेनापति-सङ्घस्य कृते परिवर्तनस्य कालः आसीत्, तस्मात् तस्य संस्थाः बहुधा योजिताः अपसारिताः च अभवन्, नौसेनापतिः च विविधाः अस्थायी-स्थायि-समित्याः स्थापनां कृतवन्तः, परिवर्तनं च बहुधा भवति स्म अत्र वयं लॉर्ड बर्हमस्य कार्यकाले (१८०५~१८०६) एड्मिरल्टी बोर्डस्य संरचनायाः संक्षेपेण एव वर्णनं करिष्यामः ।

यथा उपरि उक्तं, बर्हमः एड्मिरल्टी बोर्डस्य पुनर्गठनं कृतवान् । एड्मिरल्टी बोर्डस्य आसनं व्हाइटहाल् अस्ति । स्वयं लॉर्ड एड्मिरल्टी बर्हमं विहाय पुनर्गठितस्य एड्मिरल्टी-समितेः सदस्याः, संस्थाः च सन्ति- १.

प्रथम समुद्र/नौसेना/व्यावसायिक प्रभु। नौसेनापतिस्य स्वामी अनुपस्थितौ नौसेनासमितेः प्रभारं ग्रहीतुं। उत्तरदायित्वं अन्तर्भवति : सैन्यसञ्चारः, यत्र पोर्ट् एड्मिरल् इत्यनेन सह अपि अस्ति । नौसेनापतिनाथस्य अनुमतिं प्राप्य सः बेडासञ्चालनस्य उत्तरदायी भवितुम् अर्हति, नौसेनापतिभ्यः, कप्तानेभ्यः च आदेशं दातुं शक्नोति । आयुधस्य, अधिकारीपदोन्नतिस्य च उत्तरदायी भवितुम् अर्हति।

द्वितीय समुद्र/नौसेना/व्यावसायिक प्रभु। अधीनस्थसमितिभिः एजेन्सीभिः च सह सम्पर्कं कुर्वन्तु।

तृतीय समुद्र भगवान (तृतीय समुद्र/नौसेना/व्यावसायिक प्रभु)। लॉर्ड आफ् द एडमिरल्टी इत्यस्य पर्यवेक्षणे सर्वेषां समितिपदाधिकारिणां विशेषज्ञाधिकारिणां च नियुक्तेः उत्तरदायी।

त्रयः समुद्रप्रभुः समानाः सन्ति, नौसेनापतिपरिषदः कस्मिन् अपि प्रमुखे संकल्पे समुद्रस्वामीनां हस्ताक्षरं, सचिवस्य प्रतिहस्ताक्षरं च आवश्यकं भवति

तदतिरिक्तं अत्र सन्ति : १.

सिवल प्रभु। "यथा समुद्रेश्वरः स्वव्यापारे एकाग्रतां स्थापयितुं शक्नोति" इति गृहसचिवः सर्वेषु दस्तावेजेषु हस्ताक्षरं करिष्यति, दैनन्दिनकार्यं च सम्पादयिष्यति। ते नौसेनासमित्याः कृते अपि सल्लाहं दास्यन्ति। तेषां कर्तव्यं केवलं तेषु पत्रेषु हस्ताक्षरं करणीयम् इव आसीत्, येषां निवारणार्थं समुद्रेश्वरस्य समयः नासीत् । परन्तु कदाचित् नौसेनाप्रशासनस्य लॉर्ड आफ् द एड्मिरल्टी, सी लॉर्ड्स् इत्येतयोः अपेक्षया नागरिकसचिवस्य अधिकः अनुभवः भवति । कदाचित् तेषां व्हाइटहाल्-नगरात् बहिः अन्याः अपि भूमिकाः सन्ति ।

प्रथम सचिव। द्वितीयसचिवेन सहाय्येन नौसेनापतिं प्रति पत्राणि अन्यसन्देशानि च सम्पादयति । प्रथमसचिवेन अमहत्त्वपूर्णं मन्यमाणानां सन्देशानां प्रक्रियायै मन्त्रिणं समर्पयितुं आवश्यकता नास्ति। .एडमिरल्टी-समितेः सभानां निष्कर्षान्, लिपिकेन लिखितानां पत्राणां मसौदां च प्रेषयन्तु, अन्येषां पत्राणां जाँचं कृत्वा हस्ताक्षरं कुर्वन्तु। नौसेनापतिकार्यालयस्य निरीक्षणं नियन्त्रणं च करोति, नौसेनापतिकार्यालयस्य कार्यस्य वितरणं च करोति । एड्मिरल्टी-नगरस्य आगन्तुकान् प्राप्नोति ।

द्वितीय सचिव। नौसेनापतिसमितेः कार्यवृत्तपुस्तकं रक्षति। परित्यक्तकर्मचारिणां आवेदनानि, तथैव पोर्ट् सेनापतिना अन्येभ्यः अधिकारिभ्यः च समानस्थितीनां विषये याचिकाः संसाधयति। संकेतस्थानकानाम् तटीयरक्षाकार्याणां च निरीक्षणं कुर्वन्तु। सूचनाप्रदानस्य निरीक्षणं कुर्वन्तु। आवश्यकतायां प्रथमसचिवस्य भारं न्यूनीकर्तुं गोपनीयपत्राणि लिखित्वा प्रतिलिपिं कुर्वन्तु। सचिवः मन्त्रिमण्डलेन नियुक्तः भवति, सः केवलं प्रबन्धकः पर्यवेक्षकः च भवति, न तु नीतिनिर्माता ।

एड्मिरल्टी कार्यालयस्य नेतृत्वं प्रथमसचिवः करोति । व्यापकरूपेण अस्मिन् नौसेनामण्डलस्य अन्तर्गताः सर्वे कार्यालयाः, अधिकारिणः च समाविष्टाः सन्ति । एतेषु रॉयल मरीन्स् कार्यालयं, मरीनकोर्प्स् वेतनकक्षम् इत्यादयः सन्ति । कार्यालयस्य कर्तव्यं नौसेना-समुद्र-प्रभुसचिवस्य नौसेना-अधिकारिभिः, नाविकैः, समुद्री-सैनिकैः, अधीनसमितैः अन्यैः नौसेना-संस्थाभिः, अन्यैः राज्यविभागैः, निजी-व्यापारिक-सङ्गठनैः च सह संचारं सम्पादयितुं भवति तदतिरिक्तं लिपिकाः विविधानि लेखाः, निमेषपुस्तकानि, सूचीः च रक्षन्ति, अनुज्ञापत्राणि, ज्ञापनपत्राणि च इत्यादीनां लिखितदस्तावेजानां उत्तरदायी च भवन्ति ।

समरसेट् गृहम्

एड्मिरल्टी बोर्डस्य अतिरिक्तं अन्ये अपि नौसैनिककार्यालयाः समरसेट् हाउस् इत्यत्र स्थिताः सन्ति । नौसेनायाः दैनन्दिनप्रशासनिककार्यस्य दायित्वं नौसेनामण्डलस्य भवति । अस्य मुख्यसंस्था नौसेनाकार्यालयः (navaloffice) अस्ति, अस्य अधिकांशः सदस्याः नागरिकाधिकारिणः सन्ति । अस्य अधिकारक्षेत्रं विक्चुअलिंग् बोराड्, परिवहनमण्डलं, सिक् एण्ड् हर्ट् बोर्ड्, तथा च कार्यालयानां श्रृङ्खला, यथा कैशियरकार्यालयः, सिक्सपेनीकार्यालयः च, ये नौसेनायाः दैनिकप्रशासनिककार्यस्य उत्तरदायी भवन्ति नौसेनासमितिः नौसेनासमित्याः उत्तरदायी अस्ति, यस्याः विवरणं अन्तरिक्षकारणात् विस्तरेण न भविष्यति ।

निरन्तरता इति