2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com technology news 25 सितम्बर दिनाङ्के hema xiansheng इत्यस्य संस्थापकः hou yi इत्यनेन moments इत्यत्र पोस्ट् कृतम् यत् यावत्पर्यन्तं सुपरमार्केटस्य मूलव्याजसंरचना तन्त्रं च भग्नं भवति तावत् ka आपूर्तिकर्ताक्रयणव्यवस्थां पूर्णतया परित्यक्तव्या, विश्वस्य च आपूर्तिश्रृङ्खलायाः उन्नतप्रतिरूप-ऊर्ध्वाधर-एकीकरणं अवश्यं स्वीक्रियते वयं खुदरा-उद्योगे परम-लाभ-प्रभाविणः पीबी-उत्पादानाम् विकासं करिष्यामः, संयुक्त-विकासाय खुदरा-आपूर्तिकर्तृभिः सह दीर्घकालीन-सहकार्यं करिष्यामः, सर्वविध-अफलाइन-अनुभवात्मक-उत्पादानाम् सेवानां च सुदृढीकरणं करिष्यामः | , तथा च अत्यन्तं न्यूनव्ययेन कार्यं कुर्वन्ति मम विश्वासः अस्ति यत् ये महोदयस्य नेतृत्वे वयं निश्चितरूपेण चीनस्य खुदरा-उद्योगात् बहिः भविष्यामः।
हौ यी इत्यनेन उक्तं यत् चीनस्य पारम्परिकं खुदरा-उद्योगात् पुनः प्राप्तिः कठिना अस्ति तथा च परिवर्तनं प्रवर्धयितुं विश्वस्तरीयसंरचनायुक्तानां दृष्टियुक्तानां उद्यमिनः आवश्यकाः सन्ति तात्कालिकरूपेण।
मूलग्रन्थः निम्नलिखितम् अस्ति : १.
मिनिसो इत्यस्य शेयरधारकसभायाः भाषणं पठित्वा अहं ये गुओफु इत्यस्य साहसस्य साहसस्य च प्रशंसाम् अकरोम् सः प्रस्तावम् अयच्छत् यत् चीनस्य खुदरा-उद्योगे भविष्ये खरब-स्तरीयः सुपरमार्केटः अवश्यमेव भविष्यति | ।
1. उद्यमिनः दृष्टिः संरचना च मूलतः तृणमूलतः एव सन्ति तथा च ते विदेशीय खुदरा उद्योगस्य विदेशीयप्रतिस्पर्धायाः विषये च ज्ञात्वा वृद्धाः अभवन् ई-वाणिज्यम्, ते स्वयमेव विकसितुं क्षमतां नष्टं करिष्यन्ति चीनस्य खुदरा उद्योगः विश्वात् २० वर्षाणि पृष्ठतः अस्ति ;
2. दलक्षमता दुर्बलतां प्राप्तवती, खुदरा-उद्योगे न्यूनवेतनेन उत्कृष्टप्रतिभां आकर्षयितुं क्षमता नष्टा अस्ति, मूलतः वरिष्ठकार्यकारीः पारिवारिकाः अभवन्, मध्यमस्तरीयाः जनाः वृद्धाः अभवन्, तृणमूलजनाः च सामान्यजनाः अभवन्
3. केए क्रयव्यवस्थायाः लाभतन्त्रेण सुपरमार्केटस्य प्रबन्धनस्य परिचालनस्य च अधिकारस्य अपहरणं कृतम् अस्ति सुपरमार्केटस्य स्वकीयाः परिचालनक्षमता वृद्धा भवति, उत्पादाः अत्यन्तं सजातीयाः सन्ति, मूल्यानि च अत्यन्तं उच्चानि सन्ति
पाङ्ग डोङ्गलै इत्यस्य समायोजनात् न्याय्यं चेत्, यावत्पर्यन्तं सुपरमार्केटस्य मूलव्याजसंरचना तन्त्रं च भग्नं भवति, यावत् केए आपूर्तिकर्ताक्रयणव्यवस्था पूर्णतया परित्यक्ता भवति, विश्वस्य उन्नतप्रतिरूपं - आपूर्तिशृङ्खलायाः ऊर्ध्वाधरैकीकरणं, पीबीविकासः च खुदरा-उद्योगे परम-लाभ-प्रभावशीलतायुक्ताः उत्पादाः साकारं कर्तुं शक्यन्ते खुदरा-आपूर्तिकर्तानां दीर्घकालीन-सहकार्यं संयुक्त-विकासः च भवति, विविध-अफलाइन-अनुभवात्मक-उत्पादानाम् सेवानां च सुदृढीकरणं भवति, अत्यन्तं न्यून-व्ययस्य च संचालनं भवति इति मम विश्वासः अस्ति |. ये, वयं चीनस्य खुदरा-उद्योगस्य विकासाय उच्चगति-स्वस्थ-मार्गे अवश्यमेव प्रवृत्ताः भविष्यामः, ई-वाणिज्यं च पूर्णतया पराजयिष्यामः |.