समाचारं

यदि चिकित्सासंस्थाः चिकित्साबीमाप्राप्त्यर्थं धोखाधड़ीं कुर्वन्ति तर्हि के दण्डाः भविष्यन्ति? अधिकतमं दण्डः आजीवनकारावासः एव

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वुक्सी होङ्गकियाओ-अस्पताले चिकित्साबीमा धोखाधड़ीपूर्वकं प्राप्तवान् इति शङ्का आसीत्, यत् सर्वेषां वर्गानां व्यापकं ध्यानं आकर्षितवान् अस्ति

अनेकाः वकिलाः द पेपर इत्यस्मै अवदन् यत् अपराधस्य तथ्यस्य परिस्थितेः च आधारेण चिकित्सासंस्थाः धोखाधड़ी, भ्रष्टाचारः, आपराधिक-आयस्य आच्छादनं, गोपनं च अन्येषु अपराधेषु च सम्मिलिताः भवितुम् अर्हन्ति। यः कोऽपि सार्वजनिकनिजीसम्पत्त्याः वञ्चनं करोति, यदि राशिः विशेषतया महती अस्ति अथवा अन्ये विशेषतया गम्भीराः परिस्थितयः सन्ति, तस्य दशवर्षेभ्यः न्यूनं न भवति इति नियतकालीनकारावासः आजीवनकारावासः वा, दण्डः अपि वा सम्पत्तिः जब्धः वा भवति

प्रकरणे सम्बद्धानां चिकित्सासंस्थानां कृते चिकित्साबीमाप्रशासनिकविभागः चिकित्साबीमानिधिं प्रति हानिः प्रतिदातुं आदेशं दास्यति, तथा च 2 गुणात् न्यूनं न किन्तु ५ गुणाधिकं न दण्डं दास्यति समानसमये, निर्दिष्टचिकित्सासंस्थाभ्यः चिकित्साबीमानिधिप्रयोगं सम्बद्धानि चिकित्सासेवानि 6 मासात् न्यूनं न किन्तु 1 वर्षात् अधिकं न स्थगयितुं आदेशः दीयते , यावत् सेवासमझौता समाप्तः न भवति येषां व्यावसायिकयोग्यता अस्ति कानूनानुसारं सम्बन्धितसक्षमप्रधिकारिभिः।

पूर्वं डॉ. झू चेङ्गाङ्ग इत्यस्य प्रतिवेदनानुसारं वुक्सी होङ्गकियाओ-अस्पताल-प्रणाल्यां पर्याप्तसङ्ख्यायां रोगिणां चिकित्सा-अभिलेखाः आसन् येषां विभागे किमपि इमेजिंग-परीक्षा न कृता आसीत्, तेषां कृते स्पष्टतया धोखाधड़ी-शङ्का आसीत् ७२, ६२, २५ वर्षाणां त्रयाणां रोगिणां चिकित्सा अभिलेखाः चित्राणि प्रायः समानानि सन्ति । अपि च, डॉ. झू इत्यनेन तत् निवेदितस्य अनन्तरं तेषां चित्राणि द्रष्टुं अनुमतिः ताडितः आसीत्, समस्याप्रदचित्रं अन्वेष्टुं ते केवलं अनाड़ीपद्धतीनां उपयोगं कर्तुं शक्नुवन्ति स्म ।

२३ सितम्बर् दिनाङ्के राष्ट्रियचिकित्साबीमाप्रशासनेन अघोषितनिरीक्षणं कर्तुं वुक्सी होङ्गकियाओ-अस्पताले विशेषं अघोषितनिरीक्षणदलं प्रेषितम् ।

२४ सितम्बर् दिनाङ्के वुक्सी नगरपालिकायाः ​​चिकित्साबीमाब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतम्, ततः होङ्गकियाओ-अस्पताले बीमा-धोखाधड़ी-स्थितेः मूलतः सत्यापनम् अभवत् । २२ सितम्बर् दिनाङ्के चिकित्सालयस्य चिकित्साबीमा निर्दिष्टा योग्यता रद्दीकृता, सार्वजनिकसुरक्षाअङ्गैः च आपराधिकप्रकरणं उद्घाटितम् सम्प्रति चिकित्सालयः बन्दः अस्ति।

२४ सितम्बर् दिनाङ्के पीपुल्स डेली ऑनलाइन इत्यनेन सुझौ-कुन्शान्-चिकित्साबीमाब्यूरोभ्यः ज्ञातं यत् जियाङ्गसु-प्रान्तीय-चिकित्साबीमाब्यूरो-नेतृत्वेन विशेष-अनुसन्धान-दलः कुन्शान्-होङ्गकियाओ-अस्पताले तैनातवान्, यत् तस्य अन्वेषणं कर्तुं केन्द्रितः अस्ति यत् अस्मिन् चिकित्सालये वुक्सी-होङ्गकियाओ-अस्पतालस्य प्रतिबिम्बस्य सदृशाः समस्याः सन्ति वा इति धोखाधड़ी तथा बीमा धोखाधड़ी।

यदि चिकित्सासंस्थाः चिकित्साबीमाप्राप्त्यर्थं धोखाधड़ीं कुर्वन्ति तर्हि केषां कानूनीप्रतिबन्धानां सामना करिष्यन्ति? अनेकाः वकिलाः द पेपर इत्यस्मै अवदन् यत् अपराधस्य तथ्यस्य परिस्थितेः च आधारेण चिकित्सासंस्थाः धोखाधड़ी, भ्रष्टाचारः, आपराधिक-आयस्य आच्छादनं, गोपनं च अन्येषु अपराधेषु च सम्मिलिताः भवितुम् अर्हन्ति।

बीजिंग यिंगके लॉ फर्मस्य वकीलः झोउ चुइकुन इत्यनेन परिचयः कृतः यत् २०२४ तमस्य वर्षस्य फरवरी-मासस्य २८ दिनाङ्के कार्यान्वितस्य "चिकित्साबीमाधोखाधडस्य आपराधिकप्रकरणानाम् निबन्धनसम्बद्धेषु अनेकविषयेषु मार्गदर्शकमतानाम्" अनुसारं चिकित्साबीमाधोखाधडस्य अपराधः नास्ति स्वतन्त्रः अपराधप्रकारः, तथा च विशिष्टः आपराधिकविधिअपराधः नास्ति ।

झोउ चुइकुन इत्यनेन उक्तं यत् अवैधकब्जस्य प्रयोजनार्थं चिकित्सासंस्थाभिः चिकित्सादस्तावेजाः, चिकित्साप्रमाणपत्राणि, लेखावाउचराः, इलेक्ट्रॉनिकसूचनाः, परीक्षणप्रतिवेदनानि अन्याः प्रासंगिकाः सूचनाः च नष्टाः, परिवर्तनं, गोपनं, परिवर्तनं, नष्टं, अथवा चिकित्सासेवाः निर्मिताः अथवा चिकित्सासेवाः मिथ्यारूपेण निर्धारिताः सेवाः यतो हि चिकित्सासंस्थाः (इकाईः) सेवाशुल्कादिवञ्चनव्यवहारस्य विषये धोखाधड़ीं कर्तुं न शक्नुवन्ति, तेषां आयोजकाः, योजनाकाराः, कार्यान्वयनकर्तारः च धोखाधड़ीयाः दोषी भवन्ति, दण्डिताः च भविष्यन्ति "यदि तत् एकस्मिन् समये अन्यापराधानां निर्माणं करोति तर्हि सः अधिकदण्डैः सह प्रावधानानाम् अनुसारं दोषीकृतः दण्डितः च भविष्यति। यदि कस्यापि चिकित्सासंस्थायाः राज्यकर्मचारिणः पूर्वोक्तव्यवहारं कृत्वा चिकित्सासुरक्षानिधिं धोखाधड़ीं करोति तर्हि सः दोषी भवति तथा च भ्रष्टाचारस्य कृते दण्डितः” इति ।

झोउ चुइकुन इत्यनेन इदमपि दर्शितं यत् "ये चिकित्साबीमानां धोखाधड़ीं कृत्वा ज्ञात्वा औषधानि क्रियन्ते, विक्रयन्ति च, ते अपराधिकआयस्य आच्छादनं गोपनं च कृत्वा दोषीकृताः दण्डिताः च भविष्यन्ति। तेषु, औषधक्रयणे धोखाधड़ीं कर्तुं चिकित्साबीमायाः उपयोगं कुर्वन्तः अपराधिनः धारयिष्यन्ति वा" इति अपराधिकरूपेण उत्तरदायी न प्रभाविताः भविष्यन्ति ये अवैधरूपेण प्रासंगिकानि औषधानि क्रियन्ते, विक्रयन्ति च तेषां दोषी दण्डः च भविष्यति।”

तदतिरिक्तं चिकित्सासंस्थाभिः कृतस्य चिकित्साबीमाधोखाधड़ीतः प्राप्तं धनं कानूनानुसारं वसूलनीयम् इति झोउ चुइकुनः अवदत्।

बीजिंग फहुआन् लॉ फर्मस्य वकीलः वाङ्ग पेङ्गः अपि अवदत् यत्, “चिकित्साबीमायाः धोखाधड़ीयाः स्पष्टदण्डपरिपाटाः कानूने सन्ति बीमा, तस्य राशिः च महती अस्ति ।”

चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदः २६६ अनुसारं धोखाधड़ीं कृत्वा, प्रमाणीकरणसामग्रीणां जालसाधना वा अन्यसाधनेन चिकित्साबीमानिधिषु धोखाधड़ी करणं सार्वजनिकनिजीसम्पत्त्याः धोखाधड़ीयाः कार्यम् अस्ति यः कोऽपि सार्वजनिक-निजी-सम्पत्त्याः धोखाधड़ीं करोति तथा च राशिः तुल्यकालिकरूपेण महती भवति, तस्य नियत-काल-कारावासः, आपराधिक-निरोधः वा सार्वजनिकनिरीक्षणं वा भवति, तथा च यदि राशिः महती अस्ति वा अन्ये गम्भीराः परिस्थितयः सन्ति तर्हि दण्डः अपि दातुं शक्यते , तस्य दण्डः त्रिवर्षात् न्यूनः न भवति १० वर्षाणाम् अधिकः न भवति, तथा च यदि राशिः विशेषतया महती अस्ति अथवा अन्ये विशेषतया गम्भीराः परिस्थितयः सन्ति तर्हि अपराधिनः नियतकालस्य कारावासस्य दण्डः भवति -दशवर्षेभ्यः न्यूनं न भवति इति अवधिकारावासः आजीवनकारावासः वा, दण्डः अपि वा सम्पत्तिः जप्तः वा भविष्यति।

वाङ्ग पेङ्ग इत्यनेन सूचितं यत् सर्वोच्चजनानाम् अभियोजकराज्येन प्रकाशितानां शास्त्रीयप्रकरणानाम् अपि उल्लेखः अस्ति यत् अन्येषां चिकित्साबीमाप्रमाणपत्राणां उपयोगेन चिकित्सां प्राप्तुं, मिथ्यारूपेण औषधानि क्रेतुं च धोखाधड़ीयाः अपराधः भवति।

वाङ्ग पेङ्ग इत्यनेन अपि स्पष्टं कृतम् यत् "चिकित्साबीमाप्रशासनिकविभागः चिकित्साबीमाकोषे कृतानां हानिनां प्रतिदानस्य आदेशं दास्यति तथा च धोखाधड़ीयाः २ गुणात् न्यूनं न किन्तु ५ गुणाधिकं न दण्डं दास्यति; तस्मिन् एव काले , एतत् निर्दिष्टचिकित्ससंस्थाभ्यः आदेशं दास्यति यत् चिकित्साबीमानिधिप्रयोगसम्बद्धानां औषधानां उपयोगं 6 मासाभ्यः न्यूनं न भवति परन्तु 1 वर्षात् अधिकं न भवति" सेवा यावत् सेवासमझौता समाप्तः न भवति; येषां व्यावसायिकयोग्यता अस्ति तेषां निरस्तीकरणं भविष्यति न्यायानुसारं सम्बन्धितसक्षमाधिकारिणः” इति ।