समाचारं

स्थितिं भङ्गयतु ! प्रान्तीयदलसमितिसचिवः अन्यं "कुंजीबालकं" नियोजयति।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाओ युयाङ्ग द्वारा लिखित

२३ सितम्बर् दिनाङ्के हेनान् प्रान्तस्य भविष्यस्य औद्योगिकविकासकार्यसम्मेलनं झेङ्गझौ-नगरे आयोजितम् । प्रान्तीयदलसमितेः सचिवः लू याङ्गशेङ्गः भाषणं कृतवान्, राज्यपालः वाङ्ग काई च सभायाः अध्यक्षतां कृतवान् ।

सभायां भविष्यस्य उद्योगानां संवर्धनस्य विकासस्य च व्यवस्था कृता, यत् हेनान्-प्रान्तस्य कृते लेन-परिवर्तनस्य, अग्रणीत्वस्य च रणनीतिं कार्यान्वितुं "मुख्य-खण्डः" अस्ति

लेन् परिवर्तनस्य, मार्गस्य नेतृत्वस्य च रणनीतिं प्रबलतया कार्यान्वितुं हेननस्य नूतनं चिन्तनं “स्वमार्गं गमनम्” इति नूतना अभ्यासः च अस्ति ।

दलकेन्द्रीयसमितिः राज्यपरिषदः च क्षेत्रीय आर्थिकसामाजिकविकासाय महत् महत्त्वं ददति । तत्सह, नूतनविकासप्रतिमानस्य निर्माणेन मम देशस्य प्रादेशिक-आर्थिक-परिदृश्यस्य पुनर्निर्माणं अनिवार्यतया भविष्यति | नवीनस्थितौ पृष्ठभूमितः च प्रत्येकं प्रान्ते विकासस्य अवसरान् ग्रहीतुं स्थानीयपरिस्थित्यानुसारं योजनाः व्यवस्थाः च कृताः सन्ति ।

पारम्परिक औद्योगिकप्रान्तत्वेन हेनान्-प्रान्तस्य आर्थिक-औद्योगिक-विकासः अटङ्कानां सामनां करोति । वर्धमानप्रतिस्पर्धायुक्ते वातावरणे कथं भङ्गं कर्तव्यम्, "अनुसरणं" "पार्श्वतः पार्श्वे धावनं" च "नेतृत्वं" कथं मुक्तं कर्तव्यम्, दुर्बलानाम् उत्तराधिकारिणां विकासदुविधां कथं भङ्गयितव्यम्? हेनन् इत्यनेन दत्तम् उत्तरम् अस्ति : लेन परिवर्तनम् ।

प्रथमं अस्माकं "लेन् परिवर्तनं" किमर्थम् ?

लेन-परिवर्तन-अग्रणी-रणनीत्याः कार्यान्वयनम् हेनान्-प्रान्तीय-दल-समित्या, प्रान्तीय-सर्वकारेण च हेनान्-नगरस्य वास्तविक-स्थितेः आधारेण कृतः प्रमुखः निर्णयः अस्ति

२०२१ तमस्य वर्षस्य अन्ते आयोजिते ११ तमे हेनान् पार्टी काङ्ग्रेस-समारोहे लू याङ्गशेङ्ग् इत्यनेन स्पष्टव्यवस्था कृता ।औद्योगिकप्रतिस्पर्धां व्यापकरूपेण वर्धयितुं लेनपरिवर्तनस्य, मार्गस्य नेतृत्वस्य च रणनीतिं कार्यान्वितुं आवश्यकम् अस्ति।

पुरातनः "मार्गः" अधुना व्यवहार्यः नास्ति, अतः अस्माभिः "मार्गं परिवर्तयितुं" आवश्यकम् ।

हेनान् देशस्य महत्त्वपूर्णः औद्योगिकप्रान्तः अस्ति, अत्र सम्पूर्णा औद्योगिकव्यवस्था अस्ति । परन्तु औद्योगिकसंरचना अयुक्ता अस्ति तथा च पारम्परिकाः उद्योगाः अतिशयेन लेखानुरूपाः सन्ति तथा च वयं बृहत् परन्तु न बलिष्ठाः, बृहत् परन्तु उत्तमाः न, बृहत् परन्तु नवीनाः न इति समस्याभिः सह अपि स्मः। पुरातनः विकासमार्गः, प्रतिरूपं च संसाधनानाम्, ऊर्जायाः, भूमिस्य, श्रमस्य च निवेशस्य उपरि अतिशयेन अवलम्बते स्म, दुर्बलः, अस्थायित्वं च आसीत् ।

यदि भवान् दुर्बल औद्योगिकसंरचनायाः, अयुक्तविन्यासस्य, सीमितसंसाधनस्य च दुविधायाः समाधानं कर्तुम् इच्छति, तथा च यदि भवान् उच्चगुणवत्तायुक्तेन विकासं कर्तुम् इच्छति तर्हि लेनपरिवर्तनस्य, मार्गस्य नेतृत्वस्य च रणनीतिः अस्तित्वं प्राप्तवती हेनानस्य कृते प्रमुखक्षेत्राणां विकासाय "नवीनमार्गं" जब्धयितुं लीपफ्रॉग् विकासं प्राप्तुं च अधिकानि पदानि ग्रहीतव्यानि।

द्वितीयं, "लेन् परिवर्तनं" कथं करणीयम् ?

हेनानस्य रणनीतिः उदयमान-उद्योगेषु, नवीन-प्रौद्योगिकीषु, नवीन-उत्पादेषु च नूतनानां चालक-शक्तीनां विकासः, अधिक-क्षमता-संभावना-युक्तानां विकासमार्गाणां, आदर्शानां च चयनं च अस्ति

लेन-परिवर्तन-अग्रणी-रणनीत्याः परिनियोजनं कुर्वन् लू याङ्गशेङ्गः स्पष्टतया दर्शितवान् यत्,पारम्परिक-उद्योगेषु उच्चपदानि ग्राफ्ट् कर्तुं, उदयमान-उद्योगेषु अग्रतां ग्रहीतुं, भविष्यस्य उद्योगानां कृते अग्रे-दृष्टि-योजनानि च कर्तुं आवश्यकम् अस्ति

पारम्परिकाः उद्योगाः पश्चात्ताप-उद्योगाः न सन्ति, न च ते निम्नस्तरीय-उद्योगानाम् प्रतिनिधित्वं कुर्वन्ति, न च तेषां अर्थः सूर्यास्त-उद्योगाः इति बोधयितुं आवश्यकम् । पारम्परिकाः उद्योगाः मौलिकाः सन्ति "परिवर्तनमार्गाः" इत्यस्य अर्थः पारम्परिक-उद्योगानाम् परित्यागः न भवति, अपितु पारम्परिक-उद्योगानाम् नूतन-प्रौद्योगिकीभिः कलमीकरणं कृत्वा उच्चस्तरीय-बुद्धिमान्, हरित-सेवा-उन्मुख-विकासेषु परिवर्तनं भवति

उदयमानाः उद्योगाः भविष्यत् उद्योगाः च “नवीन” इत्यत्र केन्द्रीभवन्ति । तेषु भविष्यस्य औद्योगिकविकासः लेनपरिवर्तनं प्राप्तुं मार्गं च अग्रणीः इति कुञ्जी अस्ति ।

सम्प्रति भविष्यस्य उद्योगः अद्यापि नीलसागरयुगे एव अस्ति, महत्त्वपूर्णावकाशानां कालखण्डे च अस्ति ।

अन्तर्राष्ट्रीयप्रतियोगितायाः दृष्ट्या, वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य द्वैधप्रवर्धनेन, विश्वे प्रमुखाः विघटनकारीः वैज्ञानिकप्रौद्योगिकीनवाचारसाधनाः निरन्तरं उद्भवन्ति भविष्यस्य उद्योगाः वर्षे विकासाय प्रमुखं सामरिकक्षेत्रं जातम् विभिन्नदेशाः, ते च विकासरणनीतयः आज्ञाकारी ऊर्ध्वतां अग्रणीं च ग्रहीतुं स्पर्धां कुर्वन्ति .

अस्माकं देशस्य विकासरणनीत्याः दृष्ट्या अस्माकं देशः भविष्येषु औद्योगिकक्षेत्रेषु स्वस्य विन्यासं त्वरयति, नूतनानि इञ्जिनानि च निर्माति । "१४ तमे पञ्चवर्षीययोजना" स्पष्टतया भविष्यस्य उद्योगस्य ऊष्मायनस्य त्वरणस्य च योजनां परिनियोजयति, संगठयति, कार्यान्वितं च करोति, तथा च उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन सहितं सप्तविभागैः "नवाचारं प्रवर्तयितुं कार्यान्वयनमतानि" जारीकृतानि and development of future industries" वर्षस्य आरम्भे, भविष्यस्य निर्माणं , भविष्यस्य सूचना, भविष्यस्य सामग्री, भविष्यस्य ऊर्जा, भविष्यस्य अन्तरिक्षं भविष्यस्य स्वास्थ्यं च प्रवर्धयितुं केन्द्रीकृत्य।

अतः भविष्ये विकासे, भविष्यस्य उद्योगेषु विन्यासे च उपक्रमं ग्रहणं करणीयम्।

लू यांगशेङ्ग् इत्यनेन २३ सितम्बर् दिनाङ्के सभायां सूचितं यत् वैज्ञानिक-प्रौद्योगिकी-क्रांति-प्रवृत्तीनां औद्योगिक-परिवर्तन-प्रवृत्तीनां च नूतन-दौरस्य ऐतिहासिक-अवकाशानां ग्रहणं, पूर्वमेव योजनां परिनियोजनं च, पूर्वमेव विन्यासः, निर्माणं च, नेतृत्वाय च प्रयत्नः करणीयः | the new track in future industrial development , नूतनं नीलसागरं जप्तुम्।

"भविष्यस्य उद्योगानां नूतनमार्गे प्रथमः भवितुम् प्रयत्नः करणीयः तथा च हेनान्-नगरे चीनीयशैल्या आधुनिकीकरणस्य अभ्यासस्य प्रवर्धनार्थं सशक्तं इञ्जिनं कठोर-समर्थनं च निर्माय।

सम्प्रति हेनन् क्षमतां सञ्चयति, भविष्यस्य उद्योगानां "मुख्यखण्डस्य" पूर्णतया सज्जतां च कुर्वन् अस्ति ।

"हेनान् प्रान्तस्य भविष्यस्य उद्योगानां संवर्धनस्य विकासस्य च कार्ययोजना (२०२४-२०३०)" इति उक्तं यत् ६ प्रमुखदिशासु केन्द्रीकृत्य १४ पटलाः विकसिताः भवेयुः सम्प्रति हेनान् इत्यनेन देशे भविष्यस्य उद्योगस्य पायलट्-क्षेत्रस्य निर्माणस्य आरम्भे अग्रणीत्वं कृतम् अस्ति तथा च 13 प्रान्तीय-पायलट्-क्षेत्राणां कृषिः कृता यथा झोंगयुआन् विज्ञान-प्रौद्योगिकी-नगरः क्रमशः २६ प्रान्तीय-प्रयोगशालाः औद्योगिक-प्रौद्योगिकी-अनुसन्धान-संस्थाः च स्थापिताः सन्ति

तदतिरिक्तं हेनान् इत्यनेन अति-लघु-अति-तीव्र-लेजर-मञ्चस्य तथा राष्ट्रिय-सुपर-कम्प्यूटिंग्-इण्टरनेट्-कोर-नोड्-परियोजना इत्यादीनां प्रमुख-वैज्ञानिक-प्रौद्योगिकी-अन्तर्निर्मितानां निर्माणं त्वरितम् अस्ति होङ्गटु, किलिन् हेशेङ्गः च हेनान्-नगरे मूलं स्थापितवन्तः ।

हेनन् बहुआयामीविन्यासे कूर्दनं कृत्वा ग्रहणं कृत्वा औद्योगिकपट्टिकायां नूतनानां लाभानाम् निर्माणं कर्तुं प्रयतते।

तृतीयम्, प्रमुखक्षेत्रीयआर्थिकविकासरणनीतिषु एकीकरणं कुर्वन्तु।

सम्प्रति अस्माकं देशः नूतनविकासप्रकारं निर्माति, क्षेत्रीय आर्थिकविकासः च बहु ध्यानं आकर्षितवान् ।

गतवर्षस्य मेमासात् आरभ्य महासचिवः शी जिनपिङ्गः बीजिंग, तियानजिन्, हेबेई च समन्वितविकासस्य अग्रे प्रवर्धनस्य संगोष्ठीयाः अध्यक्षतां कृतवान्, नवीनयुगे पूर्वोत्तरचीनस्य व्यापकपुनरुत्थानस्य प्रवर्धनविषये संगोष्ठी, उच्च- याङ्गत्से नदी आर्थिकमेखलायाः गुणवत्ताविकासः, तथा च याङ्गत्से नदी डेल्टा इत्यस्य एकीकृतविकासस्य अग्रे प्रवर्धनविषये संगोष्ठी , नूतनयुगे मध्यक्षेत्रस्य उदयस्य प्रवर्धनविषये संगोष्ठी, पश्चिमक्षेत्रस्य विकासस्य प्रवर्धनविषये संगोष्ठी नवीनयुगे, तथा च पीतनदीबेसिने पारिस्थितिकीसंरक्षणं उच्चगुणवत्तायुक्तविकासं च व्यापकरूपेण प्रवर्धयितुं संगोष्ठी।

अस्याः पृष्ठभूमितः सर्वे प्रान्ताः सक्रियरूपेण राष्ट्रियविकासरणनीत्या सह सङ्गतिं कृतवन्तः । केवलं सम्यक् स्थितिनिर्धारणं कृत्वा स्थानीयपरिस्थितौ उपायान् अनुकूल्य एव वयं उच्चगुणवत्तायुक्तविकासस्य तरङ्गं गृहीत्वा सवारीं कर्तुं शक्नुमः।

हेनान् न केवलं पीतनदीबेसिन् आर्थिकक्षेत्रे महत्त्वपूर्णनगरेषु अन्यतमम् अस्ति, अपितु मध्यप्रदेशस्य उदयरणनीत्याः षट्प्रान्तेषु अन्यतमम् अस्ति एतयोः क्षेत्रीयविकाससंगोष्ठीयोः महासचिवः शी जिनपिङ्गः सामरिक-उदयमान-उद्योगानाम् विकासस्य, भविष्यस्य उद्योगानां विन्यासस्य च विषये चर्चां कृतवान् ।

हेनानस्य लेन-परिवर्तनस्य, अग्रणी-रणनीत्याः परिणामाः प्राप्ताः इति आँकडानि दर्शयन्ति । औद्योगिकसंरचनायाः सामरिकसमायोजनस्य उन्नयनस्य च माध्यमेन अस्मिन् वर्षे प्रथमार्धे प्रान्तस्य औद्योगिकरणनीतिक उदयमानानाम् उद्योगानां उच्चप्रौद्योगिकीनिर्माणस्य च अतिरिक्तमूल्यं क्रमशः ७.७%, १४.३% च वर्धितम् नूतनानां उत्पादानाम् आपूर्तिः त्वरिता अभवत्, यतः प्रान्ते औद्योगिकरोबोट्, नवीन ऊर्जावाहनानि, लिथियम-आयनबैटरी च वर्षे वर्षे क्रमशः ६९.६%, ६५.०%, ५४.१% च उत्पादनं वर्धितम्