समाचारं

चीनस्य शुद्धविद्युत्बसनिर्यातः यात्रीकारानाम् अपेक्षया न्यूनः नास्ति, यत् सॉफ्टवेयर-हार्डवेयर-एकीकृत-प्रौद्योगिकी-मञ्चेन सुसज्जितम् अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षात् चीनदेशस्य नूतन ऊर्जायात्रीवाहननिर्यातस्य गतिः अभवत् । परन्तु ततः पूर्वं चीनस्य नूतन ऊर्जाबसनिर्यातः प्रबलः आसीत् ।

अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चीनदेशेन ७,५०३ नूतनाः ऊर्जाबसाः निर्यातिताः, येन वर्षे वर्षे २.०% वृद्धिः अभवत् । तेषु प्रमुखनिर्यातब्राण्ड्-मध्ये byd, yutong bus च सन्ति, ययोः द्वयोः अपि द्वि-अङ्कीयविक्रयवृद्धिः प्राप्ता ।

चीनदेशस्य नूतनानां ऊर्जाबसानां लोकप्रियतायाः कारणं प्रथमं तेषां उच्चव्ययप्रदर्शनम् अस्ति ।

एकतः बसनिर्माणे यात्रीकाराः इव स्वचालितसंयोजनरेखाः बृहत्प्रमाणेन उपयोक्तुं न शक्यन्ते । जनशक्तिस्य विस्तृतप्रयोगस्य औद्योगिकशृङ्खलायाः लाभस्य च कारणात् चीनदेशे निर्मितानाम् बसयानानां व्ययः अत्यन्तं प्रतिस्पर्धात्मकः भवति ।

अपरपक्षे, एतत् अवश्यमेव तथ्येन सह सम्बद्धम् अस्ति यत् byd, yutong इत्यादयः नूतनानां ऊर्जाप्रौद्योगिकीषु केन्द्रीकृताः सन्ति, बैटरी-नवीन-ऊर्जा-प्रौद्योगिकीषु च अग्रणीः सन्ति परन्तु विद्युत्बसस्य गुणवत्तायाः सुरक्षायाश्च विषये विदेशीयग्राहकानाम् कठोरआवश्यकताभिः चीनीयब्राण्ड्-निर्यातमार्गः अपि सुचारुरूपेण न प्रचलति ।

अतः अस्माभिः व्यय-प्रभावितत्वस्य अतिरिक्तं नूतन-ऊर्जा-प्रौद्योगिक्यां अपि सफलताः प्राप्तव्याः | नवीनतमं प्रौद्योगिकी शुद्धविद्युत्बसेषु प्रयुक्ते सॉफ्टवेयर-हार्डवेयर-एकीकरण-प्रौद्योगिकी-मञ्च-प्रौद्योगिक्याः सफलता अस्ति ।

अद्यैव युटोङ्ग् इत्यनेन ऑस्ट्रेलियादेशस्य ब्रिस्बेन्-नगरे yea green exploration tour इत्यस्य श्रृङ्खला आयोजिता, आधिकारिकतया yea-प्रौद्योगिकी च विमोचिता । yea yutong इत्यस्य स्वतन्त्रतया विकसितं शुद्धं विद्युत् बस सॉफ्टवेयरं तथा हार्डवेयर एकीकरण प्रौद्योगिकी मञ्चः अस्ति अस्य मूलं स्वविकसितं पार-डोमेन एकीकृतं c आर्किटेक्चरं स्वविकसितं वाहन-सञ्चालन-प्रणाली च yos अन्तर्भवति

yea मञ्चस्य तकनीकीविशेषताः, एकं कुशलं विद्युत् चालनप्रणालीं एकीकृत्य अतिरिक्तं, वाहनस्य कार्यक्षमतां आर्थिकदक्षतां च सुधारयन्ति । बुद्धिमान् प्रबन्धनव्यवस्थायाः माध्यमेन वाहनस्य स्थिरतायां सुरक्षायां च महती उन्नतिः भवति । yea मञ्चे वर्तमानकाले नवीन ऊर्जा मॉडल् मध्ये yutong e7s, e12, c12e इत्यादयः सन्ति । एतेषु आदर्शेषु सहनशक्तिः, ऊर्जा-उपभोगः, अनुरक्षणव्ययः च इति दृष्ट्या महत्त्वपूर्णः सुधारः अभवत् ।

पूर्णवाहनानां निर्यातस्य अतिरिक्तं घरेलुब्राण्ड्-संस्थाः अपि बसयानानां संयोजनाय स्थानीयकम्पनीभिः सह सहकार्यं कर्तुं चयनं कुर्वन्ति । उदाहरणार्थं युटोङ्ग् इत्यनेन स्थानीयसाझेदारैः सह ऑस्ट्रेलियादेशे e12 मॉडलस्य dkd अन्तिमसंयोजनं सम्पन्नम् अस्ति तस्मिन् एव काले युटोङ्गस्य शुद्धविद्युत् चेसिस् इत्यनेन सह प्रसिद्धेन स्थानीयशरीरनिर्मातृणा सह सहकार्यं कृत्वा नूतनानां बसमाडलानाम् निर्माणं कृतम् अस्ति

नियमित-आकारस्य बसयानानां अतिरिक्तं घरेलु-लघुबस-यानानि अपि अतीव लोकप्रियाः सन्ति । यथा, युटोङ्ग e7s सूक्ष्मसञ्चारविद्युत्बसः अपि एशिया-प्रशांतविपण्ये प्रवेशं आरब्धवान् अस्ति एतत् उत्पादं पूर्वं यूरोपे मध्यपूर्वे च विमोचितम् अस्ति, अधुना कतारदेशे नियमितरूपेण कार्यं कर्तुं स्थापितं अस्ति शाखारेखासु तथा संकीर्णनगरीयमार्गेषु जनसङ्ख्यायुक्तेषु क्षेत्रेषु च वाहनचालनार्थं उपयुक्तम् अस्ति।

इदं दृश्यते यत् विगतवर्षद्वये चीनदेशस्य विद्युत्बसयानानि अपि "प्रौद्योगिक्या" विजयं प्राप्तुं आरब्धानि सन्ति।