समाचारं

बन्धननिर्गमनेन “रक्तं पुनः पूरयति”! सूचीकृतप्रतिभूतिकम्पनयः वर्षे ५६७.३ अरब आरएमबी-रूप्यकाणां बन्धनं निर्गतवन्तः, २० प्रतिभूतिकम्पनयः च १० अरब आरएमबी-अधिकं बन्धकं निर्गतवन्तः ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऋणस्य परिशोधनस्य दबावस्य सम्मुखे प्रतिभूतिकम्पनयः "रक्तं पुनः पूरयितुं" बन्धकं निर्गच्छन्ति ।

२३ सितम्बर् दिनाङ्कस्य सायं वेस्टर्न् सिक्योरिटीज, चाङ्गजियाङ्ग सिक्योरिटीज इति सूचीकृतप्रतिभूतिसंस्थाद्वयेन निगमबन्धनवृद्धिघोषणा जारीकृता, द्वयोः प्रतिभूतिसंस्थायोः क्रमशः ८० कोटियुआन्, २ अरबयुआनतः अधिकं न भवति इति बाण्ड् निर्गन्तुं योजना कृता

दलाली चीनस्य संवाददातारः अवलोकितवन्तः यत् अस्य वर्षस्य आरम्भात् सितम्बरमासस्य २३ दिनाङ्कपर्यन्तं सूचीकृतप्रतिभूतिकम्पनयः कुलम् ३०३ बन्धकानि निर्गतवन्तः, यत्र कुलबन्धननिर्गमनं ५६७.३ अरब युआन् यावत् अभवत् तेषु २० सूचीकृतप्रतिभूतिकम्पनयः १० अरब युआनतः अधिकं बाण्ड् जारीकृतवन्तः , compared with गतवर्षे अस्मिन् एव काले निर्गतानाम् बन्धकानां कुलराशिः ८६९.८ अरब युआन् यावत् न्यूनीभूता ।

उद्योगविश्लेषकाः मन्यन्ते यत् व्याजदराणां पतनस्य सन्दर्भे अन्यवित्तपोषणपद्धतिभ्यः अपेक्षया बन्धकवित्तपोषणव्ययः तुल्यकालिकरूपेण न्यूनः भवति । तत्सह, नियामक-विवेकपूर्ण-पुनर्वित्तपोषण-बाजार-वातावरणे अतिरिक्त-निर्गमन-अधिकार-प्रकरणम् इत्यादीनां वित्तपोषण-पद्धतीनां कार्यान्वयनम् सुलभं नास्ति, बन्धक-निर्गमनस्य वित्तपोषण-विधिः सुरक्षिततरः, अधिक-स्थिरः च भवति, प्रक्रिया च सरला भवति, या अनुकूला भवति प्रतिभूतिकम्पनीनां पूंजीप्रयोगदक्षतां सुधारयितुम्।

२० सूचीकृतप्रतिभूतिकम्पनयः १० अरबतः अधिकानि बन्धकानि निर्गतवन्तः

प्रतिभूतिसंस्थानां “रक्तपूरणम्” प्रचलति ।

२३ सितम्बर् दिनाङ्के चाङ्गजियाङ्ग सिक्योरिटीज तथा वेस्टर्न् सिक्योरिटीज इत्येतयोः क्रमशः २०२४ तमे वर्षे व्यावसायिकनिवेशकानां कृते निगमबन्धनस्य सार्वजनिकनिर्गमनस्य घोषणाः जारीकृताः ।

तेषु चाङ्गजियाङ्ग सिक्योरिटीजः कुलमुखमूल्यं २ अरब युआनतः अधिकं न भवति तथा च ३ वर्षाणां बन्धनकालस्य बन्धकं निर्गन्तुं योजनां करोति तथा च वेस्टर्न् सिक्योरिटीजः ८० कोटि युआनात् अधिकं न भवति इति कुलमुख्यमूल्यं बन्धकं निर्गन्तुं योजनां करोति 3 वर्षाणां निर्गमनकालः बन्धकानां कूपनदरजाँचपरिधिः १.६% - २.६% अस्ति ।

वस्तुतः चाङ्गजियाङ्ग सिक्योरिटीजस्य वेस्टर्न् सिक्योरिटीजस्य च बन्धकनिर्गमनवित्तपोषणं मुख्यधारावित्तपोषणपद्धत्या प्रतिभूतिकम्पनीनां बन्धननिर्गमनस्य चयनस्य सूक्ष्मविश्वः एव अस्ति

विण्ड्, दलाली चीनस्य संवाददातृणां आँकडानुसारम् अस्य वर्षस्य आरम्भात् २३ सितम्बर् पर्यन्तं ४५ सूचीकृतप्रतिभूतिसंस्थाः कुलम् ३०३ बन्धकानि निर्गतवन्तः, यत्र निर्गतानाम् कुलराशिः ५६७.३ अरब युआन् यावत् अभवत्

तेषु अस्मिन् वर्षे आरभ्य २० सूचीकृतप्रतिभूतिकम्पनयः १० अरब युआनतः अधिकानि बन्धकानि निर्गतवन्तः, ८ सूचीकृतप्रतिभूतिकम्पनयः च २० अरबयुआनतः अधिकानि बन्धकानि निर्गतवन्तः तेषु शीर्षपञ्च बन्धकनिर्गमनानि सन्ति : चीनव्यापारिप्रतिभूति, गुओसेन् प्रतिभूति, चीन गैलेक्सी सिक्योरिटीज, तथा गुआङ्गफा सिक्योरिटीज तथा सिटिक सिक्योरिटीज इत्येतयोः बन्धकनिर्गमनराशिः क्रमशः ६७.५ अरब युआन्, ४४.२ अरब युआन्, ४०.६ अरब युआन्, ३८.९ अरब युआन्, ३७.२ अरब युआन् च आसीत्

धनसङ्ग्रहस्य उद्देश्यस्य दृष्ट्या प्रतिभूतिकम्पनयः मुख्यतया आगामिऋणानां परिशोधनार्थं, तरलतां वर्धयितुं, कम्पनीयाः दैनन्दिनसञ्चालनस्य निर्वाहार्थं, व्यापारविस्तारस्य विकासस्य च समर्थनार्थं बन्धकं निर्गच्छन्ति ऋणस्य परिशोधनस्य दबावस्य सम्मुखे बहवः प्रतिभूतिसंस्थाः "नवीनऋणं गृहीत्वा पुरातनं प्रतिदातुं" इति रणनीतिं स्वीकृतवन्तः ।

वेस्टर्न सिक्योरिटीज इत्येतत् उदाहरणरूपेण गृहीत्वा दलालेन बन्धक-प्रोस्पेक्टस्-पत्रे उक्तं यत् अस्मिन् समये संकलित-निधि-प्रयोगस्य योजना मुख्यतया अस्ति यत् निर्गमन-व्ययस्य कटौतीं कृत्वा, संकलित-निधिभ्यः ८० कोटि-युआन्-अधिकं परिपक्व-व्याजं प्रतिदातुं न उपयुज्यते- ऋणं धारयन्तः, येषु, वेस्टर्न् सिक्योरिटीजस्य "23 वेस्टर्न सिक्योरिटीज 06" तथा "24 वेस्टर्न सिक्योरिटीज cp005" 15 अक्टोबर्, 2024 तथा नवम्बर् 19, 2024 दिनाङ्के परिपक्वाः भविष्यन्ति।द्वयोः बाण्ड्योः कुलपरिपक्वता बन्धकशेषः 2.1 अरब युआन् अस्ति। चाङ्गजियाङ्ग सिक्योरिटीज इत्येतत् अपि तथैव अस्ति ।

निजीस्थापनं तथा आईपीओ "शीतस्य सम्मुखीभवति"।

उद्योगस्य अन्तःस्थानां मतं यत् प्रतिभूतिकम्पनयः विपण्यवातावरणं नियामकनीतिमार्गदर्शनं च गृहीत्वा मुख्यवित्तपोषणपद्धत्या बन्धननिर्गमनं चयनं कुर्वन्ति

"प्रतिभूतिकम्पनयः बन्धकं निर्गन्तुं चयनं कुर्वन्ति इति मुख्यकारणं वर्तमानविपण्यवातावरणे अस्ति। गौणविपण्ये पुनर्वित्तपोषणं सुलभं नास्ति तथा च शेयरबजारमूल्यं अस्थिरं भवति। निजीस्थापनद्वारा पुनर्वित्तपोषणेन तस्य शेयरमूल्ये दबावः भवितुम् अर्हति, तत्र च मूलतः बन्धकनिर्गमने कोऽपि प्रत्यक्षः प्रभावः नास्ति इति प्रभावः” इति दलालीचाइनातः संवाददातारं ज्ञापयति स्म ।

विन्ड्-आँकडानां अनुसारं दलाली-चीन-सम्वादकाः मूलतः अस्मिन् वर्षे आरम्भात् अतिरिक्त-निर्गमनं वा आवंटनं वा न कार्यान्वितम्, तथा च कोऽपि आवंटन-योजना न प्रकाशिता, केवलं गुओलियन-प्रतिभूति-संस्थायाः मिनशेङ्ग-प्रतिभूति-सहितं विलयेन अतिरिक्त-निर्गमनेषु २ अरब-रूप्यकाणि संग्रहीतुं योजना कृता आसीत् अन्ततः निवृत्तः अभवत् ।

पूर्वं तुलने, २०२२ तमे वर्षे, citic securities, orient securities तथा industrial securities इत्येतयोः सर्वेषां दशकशः भागविनियोगयोजनाः सन्ति, तथा च great wall securities तथा china international finance securities इत्यनेन २०२३ तमे वर्षे बहु-अर्ब-निजी-प्लेसमेण्ट् सम्पन्नाः, केवलं guangdong securities तथा china सिक्योरिटीज कम्पनी लिमिटेड् शङ्घाई सिक्योरिटीज इत्यस्मिन् प्रतिभूतिकम्पनीद्वयेन "संकुचिता" विकासयोजना कार्यान्विता अस्ति । तेषु गुआङ्गडोङ्ग सिक्योरिटीजस्य वित्तपोषणपरिमाणं प्रारम्भिकं १५ अरब युआनतः ४२६ मिलियन युआन् यावत् न्यूनीकृतम्, अन्तिमरूपेण उद्धृता राशिः केवलं ३२४ मिलियन युआन् आसीत्, यत् गुओहाई सिक्योरिटीज इत्यस्य वित्तपोषणपरिमाणात् अन्ततः ३.१९२ अरब युआन् इत्येव न्यूनम् आसीत् , यत् प्रारम्भिकं कुलराशिं ८.५ अरब युआन् इत्येव अपि महत्त्वपूर्णतया संकुचितं जातम् ।

तस्मिन् एव काले अस्मिन् वर्षे जूनमासे कैडा सिक्योरिटीज इत्यनेन घोषितं यत् निर्धारितवृद्धियोजनायाः अवधिः समाप्तेः कारणात् स्वयमेव समाप्तः भविष्यति। २०२२ तमस्य वर्षस्य अन्ते एव, कैडा सिक्योरिटीजस्य ए-शेयर-सूचीकरणस्य द्वितीयवर्षे एव, कम्पनी ५ अरब युआन्-रूप्यकाणां नियतवृद्धियोजनां प्रकाशितवती । तथैव झेशाङ्ग सिक्योरिटीजः अस्ति अस्मिन् वर्षे मार्चमासे कम्पनीयाः ८ अरबं निश्चितवृद्धिः अपि संकल्पस्य समाप्तेः कारणेन पतिता।

उपर्युक्तः प्रतिभूतिसंस्थानां शोधकः चीनप्रतिभूतिपत्रिकायाः ​​संवाददातारं अवदत् यत्, “प्रतिभूतिसंस्थानां वित्तपोषणव्यवहारस्य विषये नियमाः अधिकविवेकपूर्णाः सन्ति यत् प्रतिभूतिसंस्थानां पूंजीप्रयोगस्य दक्षतायां सुधारः करणीयः, विवेकपूर्वकं निष्पादयितुं उच्च-पूञ्जी-उपभोक्तृव्यापाराः, पूंजी-बचने उच्चगुणवत्ता-विकासस्य मार्गं च अनुसरन्ति” इति ।

प्रतिभूतिकम्पनीनां नियतशेयरवर्धनं, शेयरविनियोगं च असफलतायाः अतिरिक्तं असूचीकृतप्रतिभूतिकम्पनीनां आईपीओमार्गः अपि महत्त्वपूर्णपञ्जीकरणव्यवस्थायाः कार्यान्वयनानन्तरं प्रायः कोऽपि प्रतिभूतिकम्पनी आईपीओसफलतां न प्राप्तवान्

पवनदत्तांशैः ज्ञायते यत् २०१८ तः २०२० पर्यन्तं प्रतिभूतिकम्पनीनां मध्ये सूचीकरणस्य उल्लासस्य तरङ्गः आसीत् ।अस्मिन् काले प्रतिवर्षं औसतेन ४ तः ५ प्रतिभूतिकम्पनयः पूंजीबाजारे अवतरन्ति स्म, यत्र सिटिक् निर्माणनिवेशः, सीआईसीसी इत्यादीनां प्रमुखकम्पनयः अपि सन्ति

विशेषतः २०१८ तमे वर्षे प्रतिभूतिबाजारे पञ्च नवसूचिताः प्रतिभूतिसंस्थाः आसन्, येषु हुआक्सी प्रतिभूतिसंस्था, तियानफेङ्गप्रतिभूतिसंस्था च २०१९ तमे वर्षे हुआलिन् प्रतिभूतिसंस्था, होङ्गटाप्रतिभूतिश्च सूचीबद्धाः २०२० तमे वर्षे प्रतिभूतिकम्पनीनां सूचीकरणे लघुः उदयः भविष्यति, यत्र चत्वारि प्रतिभूतिकम्पनयः, बैंक् आफ् चाइना सिक्योरिटीज, झोङ्गटाई सिक्योरिटीज, गुओलियन सिक्योरिटीज, सीआईसीसी च ए-शेयर-विपण्ये सम्मिलिताः भविष्यन्ति

तदनन्तरं दलाली-आईपीओ-इत्यस्य गतिः महतीं मन्दं जातम्, २०२१ तमे वर्षे २०२२ तमे वर्षे च केवलम् एकः दलाली सफलतया सूचीबद्धः अभवत्, यत् कैडा सिक्योरिटीज एण्ड् कैपिटल सिक्योरिटीज् इति

२०२३ तमे वर्षे केवलं सिण्डा सिक्योरिटीज इत्यनेन व्यापकपञ्जीकरणव्यवस्थायाः कार्यान्वयनात् पूर्वं सूचीकरणं सम्पन्नम् अभवत् ततः परं पङ्क्तौ कोऽपि दलालः सूचीकरणे प्रगतिम् अकरोत् । अधुना शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः पञ्च प्रतिभूति-संस्थाः, यत्र कैक्सिन्-प्रतिभूति-विभूतिः, हुआलोङ्ग-प्रतिभूति-, बोहाई-प्रतिभूति-, कैयुआन्-प्रतिभूति-, डोङ्गगुआन-प्रतिभूति-इत्येतत् च आईपीओ-योजनायाः प्रक्रियायां सन्ति

अस्मिन् वर्षे मे-मासे चीन-प्रतिभूति-नियामक-आयोगेन "सूचीकृत-प्रतिभूति-कम्पनीनां पर्यवेक्षणस्य सुदृढीकरणस्य नियम-संशोधनस्य निर्णयः" जारीकृतः यत् प्रतिभूति-कम्पनीनां प्रतिभूति-सम्बद्धानां प्रारम्भिक-सार्वजनिक-निर्गमनं, सूचीकरणं च व्यापारं च पुनर्वित्तपोषणं च भागधारक-प्रतिफलनस्य आधारेण भवितुमर्हति तथा च मूल्यनिर्माणक्षमता, तथा च स्वकीयानि परिचालनस्थितयः, बाजारविकासरणनीतयः इत्यादयः, वित्तपोषणस्य परिमाणं समयं च यथोचितरूपेण निर्धारयन्ति, धनस्य उपयोगं सख्तीपूर्वकं नियन्त्रयन्ति, मुख्यव्यापारे ध्यानं ददति, विवेकपूर्वकं उच्चपूञ्जीउपभोगव्यापारान् निर्वहन्ति, तथा च पूंजीप्रयोगस्य कार्यक्षमतां सुधारयितुम्।

अतः तस्य विपरीतम्, प्रतिभूतिकम्पनीभिः चयनिता मुख्यधारावित्तपोषणपद्धतिः बन्धकनिर्गमनम् अपि नीतीनां प्रतिक्रियां दत्त्वा स्वस्य मुख्यव्यापारे केन्द्रीक्रियते, अस्मिन् वर्षे च न्यूनीभूता अस्ति

पवनदत्तांशस्य अनुसारम् अस्य वर्षस्य आरम्भात् २३ सितम्बर् पर्यन्तं सूचीकृतप्रतिभूतिकम्पनयः कुलम् ५६७.३ अरब युआन् बाण्ड्-रूप्यकाणि कुलम् ३०३ बाण्ड्-रूप्यकाणि च निर्गतवन्तः, यदा तु गतवर्षस्य समानकालस्य ८६९.८ अरब युआन् तथा ४२९ बाण्ड्-रूप्यकाणि निर्गताः बन्धकानां संख्यायां महती न्यूनता अभवत् ।