समाचारं

ए-शेयर-वृषभ-विपण्यस्य मानकवाहकः, सर्वे स्टॉकाः रक्ते सन्ति, तथा च 6 दिनेषु क्रमशः बृहत्-वृषभ-समूहाः अचानकं सत्रस्य समये सीमां मारयन्ति स्म

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालस्य भारी समाचारः अद्यत्वे प्रारम्भिकव्यापारे अपि स्वस्य प्रबलं ऊर्ध्वगामी गतिं निरन्तरं कृतवान् प्रमुखाः स्टॉकसूचकाङ्काः सर्वे अधिकं उद्घाटिताः उच्चतरं च गतवन्तः शङ्घाई समग्रसूचकाङ्कः उद्घाटने २,९०० बिन्दुषु स्थितवान् ८,७०० अंकं प्राप्तवान् । द्वयोः नगरयोः प्रायः ४९०० स्टॉक्स् वर्धिताः, व्यवहारेषु द्रुतविस्तारस्य प्रवृत्तिः निरन्तरं दृश्यते स्म ।

विपण्यां सर्वेषु उद्योगक्षेत्रेषु पुनः सर्वत्र लाभः दृष्टः, यत्र विविधवित्तं, अचलसम्पत्, मीडिया तथा मनोरञ्जनम्, इस्पातः अन्ये च क्षेत्राः लाभस्य अग्रणीः अभवन्

विपण्यां हिंसकवृद्धेः पृष्ठभूमितः केषाञ्चन प्रारम्भिकानां लोकप्रियानाम् स्टॉकानां डुबकी विशेषतया दृष्टिगोचरम् आसीत् । datang telecom अद्य पुनः दैनिकसीमायां व्यापारं कुर्वन् आसीत्, परन्तु ततः सहसा निम्नसीमायां पतितः, व्यापारस्य परिमाणं च तीव्ररूपेण वर्धितम्। मध्याह्नपर्यन्तं ७.३८% न्यूनता अभवत्, यत्र २३.३१% कारोबारस्य दरः अभवत् । अद्य बाओबियन इलेक्ट्रिक्, शेन्झेन् हुआकियाङ्ग्, गुओहुआ नेटवर्क सिक्योरिटी इत्यादीनां सूचीकृतानां स्टॉकानां मध्ये अपि तीव्रः गिरावटः अभवत् ।

बिग फाइनेंशियलः प्रातःकाले अपि अधिकतया मार्केट् अग्रणीः अभवत्, कालः तीव्रवृद्धेः अनन्तरं डाइवर्सिफाइड् फाइनेंशियलः पुनः उच्चतरः अभवत् व्यक्तिगत-समूहाः अद्यापि रक्तवर्णे एव आसन् यत्र कोऽपि क्षयः नासीत्, यत्र मिन्मेटल्स् कैपिटल, ऐजियन् ग्रुप्, क्षियाङ्गी रोङ्गटोङ्ग इत्यादयः स्वस्य दैनिकसीमाम् आहतवन्तः ।

समाचारे राज्यस्य वित्तीयपरिवेक्षणप्रशासनस्य सामान्यकार्यालयेन "वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य पायलट् व्याप्तेः विस्तारस्य सूचना" जारीकृता, यत्र शाङ्घाईतः बीजिंगपर्यन्तं वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य पायलट् व्याप्तिः विस्तारिता, तियानजिन्, शङ्घाई, चोङ्गकिंग्, तथा नानजिंग , हाङ्गझौ, हेफेई, जिनान्, वुहान, चाङ्गशा, ग्वांगझू, चेङ्गडु, ज़ियान्, निङ्गबो, ज़ियामेन्, किङ्ग्डाओ, शेन्झेन्, सूझोउ इत्यादयः १८ नगराणि।

वेस्टर्न सिक्योरिटीज इत्यनेन उक्तं यत् अस्मिन् वित्तीयनीतिपैकेजे मुद्रा, अचलसम्पत्, पूंजीबाजारनीतीनां च त्रीणि मूलदिशा: सन्ति, अचलसंपत्ति-शेयर-बजारस्य समर्थनार्थं आरआरआर-कटाहः, व्याज-दर-कटाहः इत्यादीनां संयुक्त-उपायानां श्रृङ्खलायाः आरम्भः सृजति | स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तविकासाय च उत्तमाः परिस्थितयः मौद्रिकवित्तीयवातावरणं तरलतायाः अपेक्षासु सुधारं कर्तुं साहाय्यं करिष्यति तथा च विपण्यविश्वासं जोखिमभूखं च वर्धयिष्यति। पूंजीबाजारसुधारस्य गहनीकरणं, उद्योगस्य उच्चगुणवत्तायुक्तविकासः च गैर-बैङ्कक्षेत्रस्य मौलिकतानां पुनर्स्थापनं मूल्याङ्कनं च प्रवर्धयिष्यति इति अपेक्षा अस्ति सम्प्रति गैर-बैङ्कक्षेत्रस्य मूल्याङ्कनं पदं च उद्योगस्य तलभागे सन्ति यतः विपण्यभावना सुधरति तथा क्षेत्रमरम्मतावकाशेषु ध्यानं दातुं अनुशंसितम्।

एएच ब्रोकरेज स्टॉक् अपि एकत्र सुदृढः अभवत् । ए-शेयर-दलालीक्षेत्रं अधिकं उद्घाटितम्, भारी मात्रायां च अधिकं गतः, एकदा सत्रस्य कालखण्डे ४% अधिकं वर्धितवान्, अपि च अर्धवर्षे नूतनं उच्चतमं स्तरं प्राप्तवान् । तियानफेङ्ग सिक्योरिटीज तथा गुओहाई सिक्योरिटीज इत्येतयोः द्वयोः अपि द्वितीयदिनं यावत् स्वस्य दैनिकसीमा अभवत्, एसडीआईसी कैपिटलस्य तथा प्रशान्तमहासागरस्य च शेयरमूल्यानि अपि किञ्चित्कालं यावत् स्वस्य दैनिकसीमाम् आहतवन्तौ।

हाङ्गकाङ्ग-शेयर-बाजारे झोङ्गताई-फ्यूचर्स्, होङ्गे-फ्यूचर्स्, सीआइसीसी, जीएफ-सिक्योरिटीज, सिटिक-सिक्योरिटीज् इत्यादीनां सर्वेषां दृढं लाभः अभवत् । प्रेससमये प्रतिभूतिकम्पन्योः ईटीएफ ५% अधिकं वर्धिताः, ईटीएफवृद्धिसूचौ प्रथमस्थानं प्राप्तवन्तः बीओसी सिक्योरिटीज ५०० ईटीएफ, सिक्योरिटीज ईटीएफ वैनगार्ड इत्यादयः अपि शीर्षलाभकारिषु सन्ति ।

चीन-प्रतिभूति-नियामक-आयोगेन "सूचीकृत-कम्पनीनां एमएण्डए-पुनर्गठन-बाजारस्य सुधारस्य गभीरीकरणस्य विषये रायाः" जारीकृताः, यस्मिन् प्रतिभूति-कम्पनीभ्यः वित्तीय-परामर्श-सेवासु निवेशं वर्धयितुं, सौदान्-निर्माणस्य भूमिकायां पूर्ण-क्रीडां दातुं, सक्रियरूपेण च प्रचारार्थं मार्गदर्शनं कर्तुं प्रस्तावः कृतः एम एण्ड ए तथा पुनर्गठन लेनदेन। नियमितरूपेण उत्तमविलय-अधिग्रहणप्रकरणानाम् प्रकाशनं कुर्वन्तु तथा च प्रदर्शने अग्रणीभूमिकां निर्वहन्ति। प्रतिभूतिकम्पनीनां वर्गीकृतमूल्यांकनस्य "लाठी" भूमिकां सुदृढं कुर्वन्तु, वित्तीयपरामर्शसेवानां मूल्याङ्कन-अनुपातं वर्धयन्तु, मूल्याङ्कनमानकानां परिष्कारं च कुर्वन्तु। वित्तीयपरामर्शदातृणां, लेखासंस्थानां, विधिसंस्थानां, मूल्याङ्कनसंस्थानां अन्येषां च मध्यस्थसंस्थानां पर्यवेक्षणं कृत्वा स्वकर्तव्यं निर्वहणं अभ्यासस्य गुणवत्तां च सुधारयितुम्। विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन स्वस्य मूलप्रतिस्पर्धां वर्धयितुं सूचीकृतप्रतिभूतिकम्पनीनां समर्थनं कुर्वन्तु, प्रथमश्रेणीनिवेशबैङ्कानां निर्माणं च त्वरितुं शक्नुवन्ति।

अद्यैव चीनस्य प्रतिभूतिसङ्घः "२०२४ तमस्य वर्षस्य प्रथमार्धे प्रतिभूतिकम्पनीनां संचालनस्य विश्लेषणं" जारीकृतवान्, यस्मिन् दर्शितं यत् प्रतिभूतिकम्पनीनां स्वसञ्चालितव्यापारस्य विकासस्य दरः सर्वाधिकं भवति, राजस्वस्य च सर्वाधिकं योगदानं भवति वर्षस्य प्रथमार्धे सम्पूर्णः उद्योगः ८२.६२० अरब युआन् स्वसञ्चालितव्यापारराजस्वं प्राप्तवान्, वर्षे वर्षे १०.४३% वृद्धिः, राजस्वभागः ४०.६४% यावत् अभवत्

गुओसेन् सिक्योरिटीज इत्यस्य मतं यत् सख्तनिरीक्षणेन मुख्यरेखाद्वये ध्यानं दत्त्वा उद्योगस्य एकाग्रता अधिकं वर्धते, संस्थागतमूल्यनिर्धारणशक्तिः अधिकं गभीरा भविष्यति, सम्पत्तिप्रबन्धनसूचकाङ्कनं अधिकं सुदृढं भविष्यति, नियामकानाम् आवश्यकताः च अधिकं वर्धन्ते। दृढपूञ्जीबलयुक्तेषु उच्चगुणवत्तायुक्तेषु प्रतिभूतिसंस्थासु, सशक्तसंस्थागतव्यापारे च ध्यानं दातुं अनुशंसितम् अस्ति ।

तदतिरिक्तं अन्तर्जालवित्तं, बीमा, बैंकिंग् इत्यादिक्षेत्रेषु दृढं लाभः अभवत्, यत्र झीडु-शेयर्स्, यिन्झिजी, हेङ्ग्यिन्-प्रौद्योगिकी, सीमापार-टोङ्ग् इत्यादयः बैच-रूपेण स्वस्य दैनिकसीमायाः प्रहारं कृतवन्तः

एवीआईसी सिक्योरिटीज इत्यनेन सूचितं यत् तया स्थूलनीतिः, अमेरिकी-डॉलर-सूचकाङ्कः, वित्तपोषणं, व्याजदर-बाण्ड्-बाजारः इत्यादिभ्यः बहुविध-आयामेभ्यः वित्तीय-बाजार-गतिशीलतायाः विश्लेषणं कृतम्, यत्र नीति-मार्गदर्शनस्य सकारात्मक-प्रवर्धनं, तथैव विपण्य-तरलतायाः, व्याज-दर-परिवर्तनस्य च कारणेन आनयितानां चुनौतीनां च विश्लेषणं कृतम् , इत्यादि। अतः अस्याः पृष्ठभूमितः भविष्ये अपि वयं बैंकिंग्, बीमा, गैर-बैङ्क-वित्त-आदिषु रोटेशन-अवकाशेषु ध्यानं दातुं शक्नुमः ।