गाओ दावेई, बीजिंगनगरपालिकाभूदृश्यनिर्माणं हरितीकरणं च ब्यूरो : राजधानीम् एकं विशालं उद्यानं निर्मायताम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राजधानीम् एकं महत् उद्यानं कृत्वा निर्मायताम्
——पार्टी नेतृत्वसमूहस्य सचिवः, बीजिंग-भूनिर्माण-हरितीकरण-ब्यूरो-निदेशकः च गाओ-दावेइ-महोदयेन सह साक्षात्कारः
हरितभूमिं द्रष्टुं खिडकीं उद्घाटयितुं, दृश्यानि द्रष्टुं बहिः गमनम् च अन्तिमेषु वर्षेषु नगरीयपारिस्थितिकीगुणवत्तासुधारस्य विषये बीजिंग-निवासिनः व्यक्तिगतभावनाः सन्ति महासचिवः शी जिनपिङ्ग् राजधानीयां स्वैच्छिकवृक्षरोपणकार्यक्रमेषु भागं गृह्णन् अवदत् यत् "राजधानी एकं विशालं उद्यानं निर्मातव्यम्" इति बीजिंगः पारिस्थितिकीसभ्यतायाः विषये शी जिनपिङ्गस्य विचारान् सक्रियरूपेण कार्यान्वयति, हरितविकासे च स्वस्य लाभं सुदृढं करोति, मार्च २०२४ तमे वर्षे “राजधानी उद्याननगरस्य निर्माणं प्रवर्तयितुं पारिस्थितिकीसभ्यतायाः अभ्यासस्य गभीरीकरणस्य विषये रायाः” (अतः परं “ इति उच्यते रायाः”), तथा च युगपत् “बीजिंग उद्याननगरम्” जारीकृत्य कार्यान्वितम् विशेषयोजनया (२०२३-२०३५)" (अतः परं "योजना" इति उच्यते) उद्याननगरस्य व्यापकनिर्माणस्य नूतनं चरणं उद्घाटितवान्, निर्माणार्थं प्रयतते नीलगगनं, निर्मलजलं, सघनवनानि उद्यानानि च, भव्यक्रमं, सामञ्जस्यं, वासयोग्यतां च युक्तं उद्याननगरम्। अद्यैव अस्माकं संवाददाता राजधान्यां उद्याननगरस्य निर्माणस्य प्रचारस्य विषये केन्द्रीकृत्य पार्टीनेतृत्वसमूहस्य सचिवेन बीजिंगनगरपालिकायाः भूनिर्माण-हरितीकरणब्यूरो-निदेशकेन च गाओ-दावेइ-इत्यनेन सह अनन्यसाक्षात्कारं कृतवान् |.
"सहस्रोद्याननगरात्" उद्याननगरपर्यन्तम्
संवाददाता : १.
उद्याननगरस्य निर्माणं राजधानीयाः सम्यक् अर्थः अस्ति, राजधानीयाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं, नगरशासनस्य स्तरस्य उन्नयनार्थं, जनानां लाभस्य भावस्य वर्धनार्थं च महत्त्वपूर्णः पक्षः अस्ति कृपया उद्याननगरनिर्माणस्य समग्रलक्ष्याणां प्रमुखकार्यस्य च विषये चर्चां कुर्वन्तु।
गाओ दावेई : १.
"पर्वताः वनैः रञ्जिताः सन्ति, मैदानाः नीलवर्णाः हरिताः च सन्ति, पक्षिणः च गायन्ति, नगरेषु ग्राम्यक्षेत्रेषु च पुष्पाणि सुगन्धितानि सन्ति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुन्दरस्य चीनस्य निर्माणे ध्यानं दत्तुं, मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य प्रवर्धनस्य आवश्यकतायाः विषये बलं दत्तम्। “राजधानीम् एकं विशालं उद्यानं निर्मातुं” महासचिवस्य शी जिनपिङ्गस्य प्रखरः अपेक्षा अस्ति तथा च बीजिंग-नगरं सामञ्जस्यपूर्णं निवासयोग्यं च नगरं निर्मातुं महत्त्वपूर्णा आवश्यकता अस्ति नगरपालिकादलसमितिः, सर्वकारः च उद्याननगरं विश्वस्तरीयस्य सामञ्जस्यपूर्णस्य निवासयोग्यस्य च नगरस्य निर्माणार्थं आन्तरिकावश्यकतारूपेण मन्यन्ते, अर्थव्यवस्था, राजनीतिः, संस्कृतिः, समाजः, पारिस्थितिकी च इत्येतयोः "पञ्च-एकस्मिन्" गहन-एकीकरणस्य पालनम् कुर्वन्ति सभ्यतानिर्माणं, तथा च कशीदाकारकौशलस्य माध्यमेन बृहत्नगरेषु सुशासनस्य साक्षात्कारं प्रवर्तयितुं प्रयतन्ते। "मताः" "योजना" च स्पष्टतया "एकः पटलः पञ्च मेखला च, द्वौ अक्षौ त्रीणि च वलयः, नव किलः पञ्चदश खण्डाः च" इति नगरीयस्थानिकप्रतिरूपस्य निर्माणं प्रस्तावयन्ति, तथा च पुरातननगरं, त्रयः पर्वताः इत्यादीनां १५ अभिजातक्षेत्राणां निर्माणं कुर्वन्ति तथा पञ्च उद्यानानि, उपकेन्द्राणि च, जनानां जीवनेन सह निकटसम्बद्धानि ८ प्रकाराणि उद्यानदृश्यानि निर्मान्ति । २०२४ वर्षं बीजिंग-सङ्घस्य कृते प्रथमं वर्षं यत् सः सम्पूर्णे क्षेत्रे वननगरानां उच्चगुणवत्तायुक्तं विकासं प्रवर्धयति तथा च वनैः परितः उद्याननगरं निर्माति।
संवाददाता - सम्प्रति बीजिंग-नगरस्य स्वामित्वं विद्यमानानाम् उद्यानानां संख्या १०६५ अभवत् इति अवगम्यते । "सहस्रोद्यानानां नगरम्" इति नाम्ना बीजिंग-नगरे कीदृशाः संसाधन-सम्पदाः सन्ति ? उद्याननगरनिर्माणस्य प्रचारार्थं एतेषां लाभानाम् सदुपयोगः कथं करणीयः ?
गाओ दावेई : बीजिंग-नगरं प्रसिद्धं ऐतिहासिकं सांस्कृतिकं च नगरम् अस्ति यस्य इतिहासः नगरत्वेन ३,००० वर्षाणाम्, राजधानीरूपेण ८७० वर्षाणाम् अधिकः च अस्ति बीजिंग-नगरस्य स्थलचयनं, निर्माणं, विकासः, परिवर्तनं च सर्वे प्रकृतेः अनुरूपं चीनीयसभ्यतायाः बुद्धिं प्रतिबिम्बयन्ति । मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सह-अस्तित्वं बीजिंग-नगरस्य सहजं सांस्कृतिकजीनम् इति वक्तुं शक्यते ।
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं बीजिंग-नगरे क्रमशः दशलक्ष-एकर्-भूमिं व्याप्य वनीकरणस्य हरितीकरणस्य च परियोजनायाः द्वौ दौरौ कार्यान्विताः २०२३ तमस्य वर्षस्य अन्ते अस्य नगरस्य वनव्याप्तेः दरः ४४.९% यावत् अभवत्, येन विश्वस्य महानगरेषु अग्रणी अस्ति, नगरीयहरिद्राव्याप्तिदरः ४९.८% यावत् अभवत्, उपप्रान्तीयस्तरस्य अथवा राष्ट्रव्यापीतः उपरि नगरेषु प्रथमस्थानं प्राप्तवान्, हरितवर्णं विन्यस्य बीजिंगस्य कृते पारिस्थितिकी आधारः। उद्यानविनोदव्यवस्थायाः क्रमेण निर्माणेन सह अनेकाः नगरीयविनोदनिकुञ्जाः, देशीयनिकुञ्जाः इत्यादयः एकस्य पश्चात् अन्यस्याः निर्मिताः सन्ति उद्यानानि" इति ।
अन्तिमेषु वर्षेषु बीजिंग-नगरस्य पारिस्थितिकी-वातावरणे दिने दिने सुधारः अभवत् । २०२४ तमस्य वर्षस्य प्रथमार्धे एव वयं चीनीयकोकिलसहिताः ४ नूतनाः प्रजातयः आविष्कृतवन्तः । अधुना अस्मिन् नगरे २०८८ प्रजातयः नाडीवनस्पतयः, ६१२ स्थलीयकशेरुकाः च सन्ति, येषु ५१९ पक्षिजातयः सन्ति, बीजिंग-नगरं समृद्धतमेषु जैवविविधतायुक्तेषु महानगरेषु अन्यतमं जातम् एते प्राकृतिकाः लाभाः अस्माकं कृते उद्याननगरस्य निर्माणस्य आधारः विश्वासः च सन्ति । बीजिंग-नगरस्य प्राकृतिक-संसाधन-सम्पदां मानवीय-ऐतिहासिक-लक्षणानाम् आधारेण वयं पारिस्थितिक-सभ्यतायाः मार्गदर्शनेन समग्र-समाजस्य सहभागितायाः, परिष्कृत-शासनस्य च माध्यमेन नगरस्य हरित-विकासस्य प्रचारं निरन्तरं करिष्यामः |.
एकीकरणं नवीनता च राजधानी-उद्याननगरस्य आकर्षणं वर्धयति
संवाददाता - उद्याननगरस्य निर्माणे वर्तमानकाले बीजिंग-नगरं काः प्रमुखाः परियोजनाः प्रचारयति ? नगरीयहरितीकरणस्य प्रवर्धनार्थं नागरिकानां उत्तमजीवनस्य आवश्यकतानां पूर्तये च एतस्य का भूमिका अस्ति ?
गाओ दावेई : उद्याननगरानां निर्माणस्य उत्तमप्रवर्धनार्थं अस्माभिः "प्रदर्शनक्षेत्राणां प्रचारः, मनोरञ्जनव्यवस्थायाः सुधारः, दर्शनीयगलियाराणां समन्वयः, पारिस्थितिकमूलस्य समेकनं च" इति निर्माणप्रतिरूपं प्रस्तावितं तथा च प्रतिनिधिपरियोजनानां योजना कृता अस्ति उदाहरणार्थं, नगरनवीकरणेन सह संयोजनेन वयं जेबपार्काः, जिलास्तरीयसमुदायस्तरीयाः हरितमार्गाः, वृक्षरेखायुक्ताः मार्गाः, त्रिविमहरिद्रीकरणं इत्यादीनि भूदृश्यतत्त्वानि सामग्रीश्च नवीनीकरणे समावेशितवन्तः, येन विभिन्ननगरैः सह भूनिर्माणस्य उत्तमं एकीकरणं प्राप्तम् जलं, विद्युत्, मार्गगृहाणि इत्यादयः तत्त्वानि मिलित्वा अनेकानाम् विशेषताप्रदर्शनखण्डानां निर्माणं कुर्वन्ति, येन नागरिकाः नगरस्य सौन्दर्यस्य, निवासस्य च नूतनपरिवर्तनानि यथार्थतया अनुभवितुं शक्नुवन्ति
नगरीयदृश्यगलियारव्यवस्थायाः निर्माणे वयं "द्वौ अक्षौ षट् च वलयौ" दृश्यगलियारस्य निर्माणार्थं नगरीयद्रुतमार्गस्य तथा बीजिंग-नगरस्य प्रवेशद्वारक्षेत्रे अवलम्बन्ते: चाङ्ग'आन्-वीथिस्य निर्माणं तस्याः विस्तारः च, केन्द्रीय-अक्षः च तस्य विस्तारः, द कैपिटल ग्रीन कॉरिडोर इत्यस्य नेतृत्वं कुर्वन्तौ अक्षद्वयं प्राचीन आकर्षणं जीवनशक्तिं च सह द्वितीयवलयस्य प्राचीननगरस्य पुष्पगलियारस्य निर्माणं करोति, रङ्गिणः ऋतुभिः सह तृतीयवलयस्य नवनगरस्य रङ्गगलियारस्य, हरियालीयुक्तस्य चतुर्थस्य रिंगशताब्द्याः दीर्घायाः निर्माणं कुर्वन्ति तथा च नगरं, पञ्चमम् नगरस्य सह वनैः सह रिंग वन दर्शनीयगलियारा, परिदृश्यैः जनानां च सह षष्ठः रिंग-गलियारा बीजिंग-नगरस्य दृश्यं दृष्ट्वा रङ्गिणं मेघगलियारं निर्माति
वयं उद्यानविनोदव्यवस्थायाः विशेषयोजनायाः निर्माणं त्वरयामः, उद्यानानां, हरितमार्गस्य, जीवनशक्तिवृत्तानां च निर्माणं व्यवस्थितरूपेण प्रवर्धयामः, हरितमार्गव्यवस्थायाः विशेषयोजनां कार्यान्वयामः, स्वस्थहरितमार्गस्य जैविकं एकीकरणं, जलतटस्य मन्दयात्रायाः, तथा नगरीयमन्दयात्राव्यवस्थाः। सम्प्रति बीजिंग-नगरे १५१५ किलोमीटर्-पर्यन्तं हरितमार्गाः निर्मिताः सन्ति, येषु समुदायाः, व्यापारिकमण्डलानि, उद्यानानि, हरितस्थानानि, ग्रामाः, वनानि च संयोजिताः सन्ति । निकटभविष्यत्काले वयं वर्षस्य उत्तरार्धे ५०० किलोमीटर्-पर्यन्तं हरितमार्गस्य निर्माणेन सह मिलित्वा "जिंगकै पार्क"-ब्राण्डस्य सावधानीपूर्वकं निर्माणार्थं न्यू-चीन-संस्थायाः स्थापनायाः ७५ वर्षाणि अपि आयोजयिष्यामः; "जिंगहुआ ग्रीनवे" ब्राण्ड् इत्यस्य निर्माणे केन्द्रीभवति। तस्मिन् एव काले वयं "महत्त्वपूर्णवृत्तस्य" अवधारणां सक्रियरूपेण प्रवर्धयामः, वाणिज्यिक-सुष्ठुता, मनोरञ्जन-स्थलानि निर्मातुं उद्यानानि, हरितमार्गाणि, परितः क्षेत्राणि च अवलम्बन्ते, व्यापकसेवाकार्यं विस्तारयामः, नूतनानि उपभोग-परिदृश्यानि निर्मातुं च नवीनतां कुर्मः |. अस्याः प्रणाल्याः सुधारः उद्यानस्य हरितस्थानानां क्षेत्राणां च पारिस्थितिक-परिदृश्य-सेवा-कार्ययोः महतीं सुधारं कर्तुं शक्नोति, तथैव सांस्कृतिकपर्यटनसेवानां कृषिपर्यटनस्य च इत्यादीनां सम्बन्धित-उद्योगानाम् विकासं अपि प्रवर्धयितुं शक्नोति, यथार्थतया "महत्त्वपूर्णं समागमस्थानं" भवति । नगरे ।
संवाददाता : "योजना" दर्शयति यत् उद्याननगरानां निर्माणं बीजिंगस्य नगरीयगुरुयोजनायाः कार्यान्वयनस्य द्वितीयचरणस्य महत्त्वपूर्णः आरम्भबिन्दुः अस्ति, तथा च उत्पादनस्य, जीवनस्य, पारिस्थितिकस्थानस्य च सम्बन्धं सुदृढं कर्तुं महत्त्वपूर्णः प्रेरणा अपि अस्ति प्रणाल्याः । अस्मिन् विषये बीजिंग-नगरेण के के उपयोगिनो अन्वेषणाः कृताः ?
गाओ दावेई : उद्याननगरस्य निर्माणे बीजिंगनगरं हरितस्थानानां नगरीयकार्यस्य च गहनं निहितीकरणद्वारा उत्पादनस्य, जीवनस्य, पारिस्थितिकस्थानस्य च जैविकं एकीकरणं प्रवर्धयति। राजधानीशैलीं प्रकाशयितुं वयं बीजिंगस्य प्राकृतिकदृश्यप्रतिमानस्य ऐतिहासिकसांस्कृतिकविरासतां च सावधानीपूर्वकं रक्षितवन्तः, "यिन्डिंग् माउण्टन् व्यू" परिदृश्यगलियारं उद्घाटितवन्तः, क्रमेण केन्द्रीयअक्षशाहीमार्गं परितः परिदृश्येन सह संयोजयित्वा संयोजितवन्तः, पुनर्स्थापनं च कृतवन्तः ६ हेक्टेयरपरिमितं प्राचीनं उद्यानक्षेत्रम् । तस्मिन् एव काले प्राचीनानां प्रसिद्धानां च वृक्षाणां पूर्णजीवनचक्रप्रबन्धनं सुदृढं जातम्, मम देशे प्राचीनवृक्षाणां आनुवंशिकसम्पदां नर्सरीनां बृहत्तमानां निर्माणं कृतम् अस्ति
उद्यानसदृशदृश्यानि निर्मातुं वयं विविधप्रकारस्य उद्यानसदृशानां नगरीय-हरित-मिश्रित-एककानां निर्माणं कृत्वा अष्टप्रकारस्य उद्यानदृश्यानां निर्माणं कुर्मः, यत्र उद्यान-वीथिः, उद्यान-ग्रामाः, उद्यान-व्यापार-जिल्हाः च सन्ति, उद्यान-सदृशानां सुधारं च प्रवर्धयामः नगरीयस्थानानि। वर्तमान समये, वयं dongcheng मण्डले juer hutong, xicheng मण्डले gulou west street, shunyi मण्डले xiangyue चतुर्ऋतुसमुदाय इत्यादिषु नगरीयसार्वजनिकजीवनदृश्यानि निर्मितवन्तः, तथा च qianmen sanlihe, wudaoying, sanlitun तथा च उद्यानशैल्या विविध उपभोगं निर्मितवन्तः अन्येषु व्यापारिकजिल्हेषु दृश्यानि, उद्यानशैल्याः ग्राम्यप्रदर्शनस्थलानि च फाङ्गशान्, टोङ्गझौ, मियुन् इत्यादिषु मण्डलेषु निर्मिताः सन्ति तेषु चाओयाङ्ग-मण्डलस्य लिआङ्गमा-नद्याः उपरि निर्मितः ८,००,००० वर्गमीटर्-परिमितः अन्तर्राष्ट्रीयशैल्याः जलतटः राजधानीयां अन्तर्राष्ट्रीयपर्यटन-उपभोगस्य कृते स्वर्ण-व्यापारपत्रं जातम्
हरितनगरानां पुष्पनगरानां च एकीकरणस्य प्रवर्धनार्थं वयं ६० उद्यानानां आयुः-अनुकूलं नवीनीकरणं सम्पन्नवन्तः, तथा च वृक्षछायायुक्ताः ५४ मार्गाः कार्यान्विताः, वयं २० उद्यानशैल्याः प्रदर्शनखण्डानां, ३०० हरित-ओवरपासानां, निर्माणं आरब्धवन्तः; तथा ३० सामुदायिकसूक्ष्मउद्यानानि। तेषु पिंगन-वीथिस्य नवीनीकरणेन मार्गखण्डस्य अनुकूलनं कृत्वा केन्द्रीय-हरिद्रा-मेखलां योजयित्वा, वृक्ष-रेखायुक्तस्य पादचालनस्य, सवारीयाः च सुरक्षायां आरामस्य च सुधारः कृतः, तथा च तस्य मिश्रणं सहजीवनं च प्राप्तम् पारम्परिकाः ऐतिहासिकविशेषताः आधुनिकसाझास्थानानि च।
तदतिरिक्तं बीजिंग-नगरेण पर्यावरणनिरीक्षणस्य संसाधनसंरक्षणस्य च सक्रियरूपेण अन्वेषणं कृतम् अस्ति विशिष्टक्षेत्राणि यथा वनानि, आर्द्रभूमिः, हरितस्थानानि च सर्वेषां तत्त्वानां निरीक्षणं कृत्वा देशस्य प्रथमं व्यापकं पारिस्थितिकीबोधप्रतिरूपपुस्तकालयं “wanxiang” अपि निर्मितम् अस्ति अग्रिमे चरणे वयं भवनानां हरित-निम्न-कार्बन-विकासस्य अपि प्रवर्धनं करिष्यामः, नगरीय-फर्निचरस्य इष्टतम-निर्माणं च प्रवर्धयिष्यामः |
संवाददाता - उद्याननगरनिर्माणं जनानां विस्तृतभागीदारीतः पृथक् कर्तुं न शक्यते। उद्याननगरानां निर्माणे, परिपालने च नागरिकान् भागं ग्रहीतुं बीजिंग-नगरेण किं कार्यं कृतम्? काः उपलब्धयः प्राप्ताः ?
गाओ दावेई - जीवनस्य सर्वेषां वर्गानां व्यापकभागीदारी राजधानीयाः उद्याननगरनिर्माणस्य महत्त्वपूर्णं लक्षणम् अस्ति । राजधानीयां राष्ट्रियस्वैच्छिकवृक्षरोपणक्रियाकलापः ४३ वर्षाणि यावत् क्रियते स्वैच्छिकवृक्षरोपणस्य अभिप्रायः वयं ८ वर्गेषु स्वैच्छिकवृक्षरोपणस्य ३७ उत्तरदायीरूपाः प्रारब्धाः, यत्र वनीकरणं, परिचर्या, संरक्षणं च, प्रजातयः मान्यता दत्तकग्रहणं च, स्वयंसेवा च। अस्य आधारेण वयं उद्याननगरेषु संयुक्तनिर्माणस्य, संयुक्तशासनस्य, साझेदारीस्य च शासनसंरचनायाः सक्रियरूपेण निर्माणं कुर्मः, समग्रसमाजस्य हरित-उत्पादनस्य जीवनशैल्याः च संवर्धनं कुर्मः |. नगरपालिका उद्यान-हरितीकरण-ब्यूरो तथा नगरपालिका-दल-समितेः संगठन-विभागेन संयुक्तरूपेण स्वैच्छिक-वृक्ष-रोपणस्य अग्रणीत्वं, गृहाणां सौन्दर्य-निर्माणे अग्रणीत्वं, सभ्य-उद्यान-भ्रमणयोः अग्रणीत्वं च "त्रि-लीड्स्" इति उपक्रमं जारीकृत्य तस्य वकालतम् अकरोत् नगरस्य दलस्य सदस्याः उद्याननगरस्य निर्माणे सहायतार्थं "द्विगुणं चेक-इनं" कुर्वन्तु, "सर्वः माली अस्ति" इति प्रतिरूपस्य प्रचारं कुर्वन्तु, तथा च हरितस्य विस्तारं, प्रचारं, रक्षणं च कर्तुं राष्ट्रियचेतनं कार्यं त्वरयन्तु। वर्तमान समये नगरेण ११०० तः अधिकाः सम्बद्धाः कार्याः कृताः, येन १५,००० तः अधिकाः सेवारताः दलस्य सदस्याः आकृष्टाः येन गार्डन् सिटी इत्यस्य निर्माणे कान्तिः वर्धते तस्मिन् एव काले वयं नगरस्य ३० पारिस्थितिकसभ्यता प्रचारशिक्षाकेन्द्रेभ्यः १०० उद्यानस्थानकेभ्यः च पूर्णं क्रीडां दत्तवन्तः येन नागरिकान् समुदाये भागं ग्रहीतुं मार्गदर्शनं कर्तुं "प्राङ्गणे पुष्पाणि फलानि च, समुदाये उद्यानकार्यं" इति क्रियाकलापं कर्तुं शक्यते, बालकनी, तथा छतस्य हरितीकरणं वयं पञ्चवर्षेभ्यः क्रमशः "नागरिकोद्यानम्" आयोजितवन्तः महोत्सवः", २०२४ तमे वर्षे नगरस्य १६ जिल्हेषु तथा च बीजिंग आर्थिकप्रौद्योगिकीविकासक्षेत्रं "सहस्राणि घटानि" गुलदाउदीसंवर्धनप्रतियोगितायाः आरम्भं करिष्यन्ति, तथा च सहस्राणि of ecological gardening जनकल्याणकारी कार्याणि क्रियन्ते। नागरिकानां संयुक्तरूपेण साझाउद्याननगरस्य निर्माणस्य एषा प्रथा नगरस्य सर्वेषु मण्डलेषु सजीवरूपेण क्रियते।
राजधानीयां पारिस्थितिकीसभ्यतायाः निर्माणे नूतना स्थितिः निरन्तरं सृजन्तु
संवाददाता : "मताः" दर्शितवन्तः यत् विकासाय नूतनानां चालकशक्तीनां संवर्धनं नूतनपारिस्थितिकी-आर्थिकप्रतिमानानाम् नवीनीकरणं च आवश्यकम्। सम्प्रति सुन्दर-अर्थव्यवस्थायाः विकासे बीजिंग-नगरे काः नवीनाः प्रथाः, मुख्यविषयाणि च सन्ति?
गाओ दावेई - हरितविकासः उच्चगुणवत्तायुक्तविकासस्य आधारः अस्ति। उद्याननगरस्य निर्माणे बीजिंग-नगरं पारिस्थितिकलाभानां विकासलाभेषु परिवर्तनं निरन्तरं प्रवर्तयितुं विशेषं ध्यानं ददाति । एकतः वयं पारम्परिक-भूदृश्य-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्तयितुं प्रयत्नशीलाः स्मः, "बीजिंग-ब्राण्ड्" फल-अमृतं बृहत्तरं सशक्तं च कर्तुं, विक्रय-मार्गान् स्थापयितुं सुधारयितुम्, ब्राण्डिंग्-विपणन-प्रतिरूपेषु नवीनतां प्राप्तुं, नूतनानां सशक्ततया विकासाय च प्रयत्नशीलाः स्मः सामूहिकवनकृषिक्षेत्राणि, वनपालनस्य विकासं च प्रवर्धयन्ति। अपरपक्षे राजधान्याः परिदृश्यसंसाधनानाम्, विभिन्नानां उद्यानशैल्याः दृश्यानां च उपरि अवलम्ब्य वयं नागरिकान् नूतनानां फैशनानाम् उपभोक्तुं मार्गदर्शनार्थं उद्याननगरविशिष्टं ip निर्मातुं निरन्तरं प्रयत्नशीलाः स्मः २०२३ तमे वर्षात् वयं "वसन्तपुष्पाणि, ग्रीष्मकालीनफलानि, शरदऋतुवर्णाः, शीतकालीनपक्षिणः च" इति विषये राष्ट्रियभ्रमणक्रियाकलापस्य ips इत्यस्य "उद्यानचतुर्ऋतुः" इति श्रृङ्खलां प्रारब्धवन्तः तेषु "रङ्गिणी बीजिंग शरदः" क्रियाकलापानाम् श्रृङ्खला 125 मिलियन नागरिकेषु भागं गृहीतवान्, 5.9 अरब युआन् उपभोगं चालयति। २०२४ तमे वर्षे वसन्तमहोत्सवस्य समये "गृहबागवानीकार्निवलः" गृहबागवानीव्यवहारस्य परिमाणं १.६१ अरब युआन् यावत् कृतवान्, यत् वर्षे वर्षे १७.५% वृद्धिः अभवत् मार्चमासस्य अन्ते "बीजिंगनगरे पुष्पाणि पुष्पन्ति·२०२४ राष्ट्रियपुष्पप्रशंसनऋतुः" आरब्धा, यत्र सम्पूर्णनगरे ५५ मिलियनतः अधिकाः जनाः भागं गृहीतवन्तः "उद्याने चत्वारि ऋतुः" न केवलं बीजिंगनगरे पारिस्थितिकसभ्यतायाः आधारं पालिशं करोति, अपितु नागरिकानां सुन्दरपारिस्थितिकीपर्यावरणस्य, उत्तमपारिस्थितिकीसंस्कृतेः, उच्चगुणवत्तायुक्तस्य पारिस्थितिकउत्पादस्य च वर्धमानमागधां पूरयति, प्रभावीरूपेण क्षेत्रीयस्य हरितगतिम् सक्रियं करोति विकासः।
संवाददाता - चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे चीनीयशैल्या आधुनिकीकरणं आधुनिकीकरणं यस्मिन् मनुष्यः प्रकृतिश्च सामञ्जस्यपूर्वकं सह-अस्तित्वं कुर्वतः इति बोधितम्। भूनिर्माणस्य हरितीकरणस्य च समर्थनव्यवस्थानां तन्त्राणां च सुधारं गभीरं कर्तुं राजधानीयां हरितविकासं प्राप्तुं बीजिंगस्य के विचाराः उपायाः च सन्ति?
गाओ दावेई : पारिस्थितिकीसभ्यताव्यवस्थायाः सुधारस्य गहनीकरणविषये चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य तैनाती नूतनयुगे पारिस्थितिकीसभ्यतायाः निर्माणार्थं कार्यमार्गदर्शकं प्रददाति। उद्याननगरनिर्माणस्य उत्तरदायी मुख्यैककत्वेन वयं दृढदायित्वेन समर्थनव्यवस्थानां तन्त्राणां च सुधारं करिष्यामः तथा च उद्याननगरनिर्माणे बोधगम्यप्रदर्शनीयपरिणामानां निर्माणं त्वरयिष्यामः। प्रथमं अस्माभिः अनुसन्धानस्य गतिः करणीयः, उद्याननगरनिर्माणसम्बद्धानां कानूनानां नियमानाञ्च पुनरीक्षणं, निर्माणं च प्रवर्तनीयम्। द्वितीयं उद्याननगरनिर्माणसूचकव्यवस्थायाः आरम्भं त्वरितरूपेण कर्तुं, उद्याननगरनिर्माणार्थं विविधाः तकनीकीमार्गदर्शिकाः निर्मातुं, उद्याननगरानां कृते विशेषयोजनानि वा कार्यान्वयनयोजनानि वा निर्मातुं प्रत्येकं मण्डलस्य मार्गदर्शनं च तृतीयं मनोरञ्जनव्यवस्थायाः विशेषयोजनानां निर्माणं कार्यान्वयनञ्च त्वरितं कर्तुं, हरितनगरानां पुष्पनगरानां च एकीकरणेन सह सम्बद्धानि नीतयः निर्मातुं, उद्यानतत्त्वानां परिवहने, भवनेषु, नगरीयपरिसरस्य तथा च एकीकरणाय नीतिविशिष्टतानां अध्ययनं निर्मातुं च अन्ये आधारभूतसंरचना, तथा च १५ उद्याननगरस्य मुख्यविषयाणि, ८ प्रकाराः उद्यानदृश्यानि इत्यादयः "नगरीयनवीनीकरण + उद्याननगरम्" प्रदर्शनपरियोजनायाः कार्यान्वयनयोजना निर्माणप्रतिरूपं तकनीकीमानकानि च स्पष्टीकरोति।
संवाददाता - उद्याननगरनिर्माणे सम्प्रति काः आव्हानाः सन्ति ? भविष्ये बीजिंग-नगरं नगरीय-हरितीकरणस्य, सौन्दर्यीकरणस्य च स्तरं कथं अधिकं सुधारयितुम्, अधिकं सामञ्जस्यपूर्णं, निवासयोग्यं च उद्याननगरं कथं निर्मातुम् अर्हति?
गाओ दावेई : उद्याननगरस्य निर्माणं जटिलव्यवस्थितपरियोजना अस्ति यस्मिन् अनेके विषयाः सन्ति येषु समन्वित उन्नतिः आवश्यकी भवति। यथा, पारिस्थितिकीसंरक्षणस्य नगरनिर्माणस्य च सम्बन्धस्य सन्तुलनस्य दृष्ट्या अद्यापि नगरीयभूमिगतस्थानस्य उपयोगस्य परिमाणस्य क्रमिकविस्तारस्य, तथा च वृक्षवृद्धिस्थानस्य भूजलपुनर्पूरणमार्गस्य च निरन्तरसंपीडनस्य विरोधाभासः अस्ति connecting with urban renewal, how can garden-style elements be better भवनानि, मार्गाणि, नगरीयं फर्निचरम् इत्यादीनां नगरीयकार्यस्य एकीकरणाय अपि स्पष्टमानकानां तकनीकीविनिर्देशानां च विकासः आवश्यकः इत्यादि। एतासां समस्यानां समाधानार्थं भूदृश्यविभागस्य विभिन्नानां उद्योगानां विभागानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । प्रथमं नेतृत्वं सुदृढं कर्तुं, संस्थागतव्यवस्थायां सुधारं कर्तुं, हरितमार्गव्यवस्थायाः विशेषयोजनां प्रवर्तयितुं, हरितीकरणस्य, रङ्गीकरणस्य च कृते त्रिवर्षीयकार्ययोजना इत्यादीनां प्रवर्तनं, सहायकनीतिदस्तावेजानां संख्यां निर्मातुं, बहुस्तरीयं व्यवस्थितं च निर्मातुं च नीतिः संस्थागतरूपरेखा च, तथा च प्रत्येकं मण्डलं मुख्यकार्यन्वयननिकायरूपेण सह एकां प्रणालीं निर्माति बहुविभागीयसहकारिकार्यसंरचना। द्वितीयं सोपानं भवति यत् उद्याननगरनिर्माणार्थं व्यापकबलानाम् एकत्रीकरणाय मिलित्वा कार्यं कर्तुं सर्वकारीयविभागेभ्यः उद्योगशैक्षणिकसमूहेभ्यः आरभ्य समाचारमाध्यमेभ्यः प्रचारं मार्गदर्शनं च सुदृढं करणीयम्।
अग्रिमे चरणे वयं "पञ्च-एक-" इति दृष्टिकोणस्य पालनम् करिष्यामः, नगरीय-पारिस्थितिकी-प्रबन्धनार्थं पारिस्थितिकी-पद्धतीनां उपयोगं करिष्यामः, तथा च व्यापकरूपेण "वनैः परितः उद्यान-नगरस्य" निर्माणं करिष्यामः प्रथमं वयं सम्पूर्णे क्षेत्रे वननगरानां उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं निरन्तरं परिश्रमं करिष्यामः। वयं क्षमताम् उपयुज्य हरितीकरणं वर्धयिष्यामः, पारिस्थितिकस्थानस्य विन्यासस्य निरन्तरं अनुकूलनं करिष्यामः, मुख्यशरीररूपेण राष्ट्रियनिकुञ्जानां सह प्राकृतिकसंरक्षणव्यवस्थां निर्मास्यामः, वन्यजीवानां वनस्पतिणां च तेषां निवासस्थानानां च रक्षणं सुदृढं करिष्यामः, जैवविविधताराजधानी च निर्मास्यामः द्वितीयं तु जीवनाय, कार्याय च उपयुक्तं सुन्दरं गृहं निर्मातुं सटीकप्रयत्नाः करणीयः । उद्यानमनोरञ्जनव्यवस्थायां सुधारं कृत्वा ऐतिहासिकउद्यानानि, सांस्कृतिकविरासतां, पारिस्थितिकीसंस्कृतेः च विशेषतां विद्यमानं नगरीयनिकुञ्जव्यवस्थां निर्मातुं नगरीयवर्णीकरणार्थं त्रिवर्षीयकार्ययोजनां कार्यान्वितुं तथा च "बीजिंगं शीघ्रं धीरेण च पश्यन्तु" इति नगरव्यापीं दर्शनीयगलियाराप्रणालीद्वयं निर्मातुं; ; तृतीयः पारिस्थितिकलाभानां विकासलाभेषु परिवर्तनं प्रवर्धयितुं सामूहिकशक्तिसङ्ग्रहः । भूदृश्यनिर्माणस्य, क्रीडा, सांस्कृतिकपर्यटनस्य अन्योद्योगानाम् एकीकृतविकासं प्रवर्धयितुं, ग्रीनवे अर्थव्यवस्था, उद्यान अर्थव्यवस्था, वनस्वास्थ्यसेवा, पारिस्थितिकशिविरम् इत्यादीनां नवीनव्यापारस्वरूपाणां नवीनीकरणं विकासं च, तथा च पारिस्थितिकीसंरक्षणक्षतिपूर्तिहस्तांतरणभुगतानव्यवस्थां स्थापयित्वा सुधारयितुम् पारिस्थितिक उत्पादानाम् कुलमूल्यानां लेखा परिणामाः . चतुर्थं साझाशासनस्य साझीकृतशासनस्य च नूतनं प्रतिमानं निर्मातुं परिश्रमं कर्तुं शक्यते। "शत उद्यानानि शतशः शिक्षकाः च" तथा सामुदायिकमाली इत्यादीनां प्रणालीनां स्थापनां सुधारणं च, कक्षासु प्रकृतिशिक्षां, गृहेषु हरितरोपणं उद्यानं च, परिसरेषु परिदृश्यनिर्माणं, जालपुटे पारिस्थितिकीसंस्कृतेः च सशक्ततया कार्यान्वयनम्, सर्वतोमुखैकीकरणं प्रवर्धयितुं च of professional forces into urban governance, and promote beauty बीजिंग कथाः समग्रसमाजस्य पारिस्थितिकसभ्यतायाः जागरूकतां वर्धयति।
स्रोतः - frontline.com इति