अन्तर्राष्ट्रीयकार्यक्रमस्य आतिथ्यं कृत्वा लाभः स्पष्टः भवति, सुन्दरः ग्राम्यक्षेत्रः विदेशीयमित्रान् यान्किङ्ग्-नगरं गन्तुं आकर्षयति ।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीयाः अन्तर्जालप्रसिद्धाः महाप्राचीरस्य पादे स्थितान् ग्रामान् गच्छन्ति । फोटो यान्किंग जिला मीडिया केन्द्र के सौजन्य
पूर्वं बीजिंगनगरे कुत्र विदेशिनः अधिकाः आसन् ? बडालिंग् ग्रेट् वॉल सीनिक एरिया निश्चितरूपेण सूचीयां अस्ति। विश्वनिकुञ्जस्य अनन्तरं शीतकालीन-ओलम्पिक-युगे च बडालिंग्-नगरं यांकिङ्ग्-नगरस्य एकमेव स्थानं नास्ति यत् विदेशीयपर्यटकानाम् आकर्षणं कर्तुं शक्नोति चीनदेशस्य विषये ज्ञातुं बीजिंग-नगरस्य स्वादस्य अनुभवाय च।
अधुना एव विदेशीयानां विडियोब्लॉगर्-अभिनेतृणां, अन्तर्राष्ट्रीयछात्राणां च समूहः "विदेशिनः महाप्राचीरं पश्यन्ति" इति क्रियाकलापस्य भागं ग्रहीतुं यान्किङ्ग्-नगरम् आगतः । तेषु अधिकांशस्य चीनदेशे निवासस्य अध्ययनस्य च वर्षद्वयाधिकः अनुभवः अस्ति, चीनीयसंस्कृतेः किञ्चित् अवगतिः अस्ति, चीनीभाषायां च प्रवीणाः सन्ति । अस्मिन् समये बडालिङ्गस्य अतिरिक्तं ते महाप्राचीरस्य पादे स्थितान् ग्रामान् अपि गतवन्तः ।
चदाओ ग्रामे "ताओ" किम् ? "道" इति चीनीयवर्णस्य किं अर्थः ? भवन्तः सम्भवतः न चिन्तयिष्यन्ति स्म यत् एतादृशं व्यावसायिकं प्रश्नं पृष्टवान् विदेशीयः एव भविष्यति इति। महाप्राचीरस्य पादे स्थिते चाडाओ ग्रामे ग्रामसमित्याः सदस्यः ली सेन् बेलारूसी-वीडियो-ब्लॉगरं सु क्षियाओक्सियाओ-इत्येतत् ग्रामस्य भ्रमणार्थं नीतवान् "'दाओ' इति प्रथमं मार्गान् निर्दिशति, परन्तु परिवहन-नोड्-इत्यस्य अर्थः अपि अस्ति । मिंग-किङ्ग्-वंशयोः ।" , chadao city was a place connecting बीजिंग-तृणभूमियोः मध्ये एकः महत्त्वपूर्णः विरामः, सम्राट् मृगयायां गन्तुं एकमात्रः मार्गः।”
अद्यत्वे चदाओ-ग्रामे २०० तः अधिकाः b&b-स्थानानि विकसितानि सन्ति, भवान् b&b-मध्ये स्थातुं शक्नोति, महान् भित्तिं द्रष्टुं शक्नोति, ताराणां गणनां च कर्तुं शक्नोति, येन चीनीय-विदेशीय-पर्यटकानाम् अयं लोकप्रियः स्थानः अस्ति नील इष्टकाः, ग्रे टाइल्स्, विशालाः काचजालकाः च सरलाः तथापि आधुनिकाः सन्ति । बुटीक् बी एण्ड बी हुआझु इत्यत्र गच्छन् सु क्षियाओक्सियाओ उत्साहेन स्वस्य कॅमेरेण सर्वं नवीनं रिकार्ड् कृतवती । मूलकृषिगृहात् आरभ्य महाप्राचीरस्य दृश्यानि गोपालनदृश्यानि च संयोजयति इति उत्तमप्राङ्गणपर्यन्तं संस्थापकः वाङ्ग वेइवेई सु क्षियाओक्सियाओ इत्यस्मै अवदत् यत्, "चीनस्य 'ताओ' व्यापारस्य मार्गः, परोपकारस्य, न्यायस्य, नैतिकतायाः च मार्गः अस्ति" इति
जिंगझुआङ्ग्-नगरे सान्सी-ग्रामे गच्छन् चीनदेशे विकासं कुर्वन् कैमरूनदेशस्य अभिनेता काङ्ग जिया तम् "ज्ञानं वर्धयति" इति आह्वयति स्म । सान्सीग्रामस्य निर्माणं प्रथमवारं मिंगवंशे ६०० वर्षाणाम् अधिककालपूर्वम् अभवत् । अस्य ग्रामस्य नाम मिंगवंशे स्थापितानां प्रथमविभागस्य, द्वितीयविभागस्य, तृतीयविभागस्य च अस्ति, येषां दायित्वं महाप्राचीरस्य विभिन्नखण्डानां निर्माणं, रक्षणं च आसीत् ग्रामे काङ्ग जिया एकं जटिलं चीनीयवर्णं आविष्कृतवती यत् सा पूर्वं कदापि न दृष्टवती । yuanxiangli b&b इत्यस्य संस्थापकः cao yiyong इत्यनेन परिचयः कृतः यत् अस्य शब्दस्य उच्चारणं "shua'r" इति भवति, यस्य अर्थः "किम्" अथवा "किम्" इति ऐतिहासिकदृष्ट्या एषः महाप्राचीरेण सह सम्बद्धः कोडशब्दः आसीत् तथा च मध्ये परिचयस्य कोडः आसीत् रक्षकाः अद्यत्वे अपि यांकिङ्ग्-नगरे अस्य उपयोगः बहुधा भवति । काङ्गजिया इत्यस्याः रुचिः उत्पन्ना अभवत् तथा च सा चीनीयवर्णस्य "shua'r" इति मुद्रणस्य कलाम् अपि अनुभवति स्म, शताब्दपुराणं सरू-बेकनस्य स्वादनं च कृतवती ।
विदेशीयक्रीडकानां अपि यान्किङ्ग्-नगरे गहनः भ्रमण-अनुभवः आसीत् । २०२३-२०२४ हिमऋतौ यान्किङ्ग् इत्यनेन १८ देशेभ्यः क्षेत्रेभ्यः च २०० तः अधिकाः क्रीडकाः प्रशिक्षकाः च निषिद्धनगरस्य भ्रमणार्थं बैच-रूपेण आमन्त्रिताः, अन्तर्राष्ट्रीय-स्नोमोबाइल-सङ्घस्य अन्तर्राष्ट्रीय-प्रशिक्षणसप्ताहानां, स्नोमोबाइल-कंकाल-इत्यस्य च स्पर्धानां च लाभं गृहीत्वा , टेम्पल् आफ् हेवेन् , बडालिंग् ग्रेट् वॉल इत्यादयः ऐतिहासिकाः सांस्कृतिकाः च आकर्षणाः । अस्मिन् वर्षे सितम्बर्-मासस्य ७, ८ दिनाङ्केषु २० देशेभ्यः क्षेत्रेभ्यः च ११०० तः अधिकाः क्रीडकाः २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्ज-क्रीडायां भागं ग्रहीतुं बीजिंग-एक्स्पो-अन्तर्राष्ट्रीय-पर्यटन-रिसोर्ट्-इत्यत्र एकत्रिताः आसन् प्रतियोगितायाः कालखण्डे यान्किङ्ग् आओयुआन्-नगरस्य भ्रमणस्य, महाप्राचीरस्य आरोहणस्य च अतिरिक्तं केचन क्रीडकाः जिंगझुआङ्ग-नगरस्य लिउगौ-ग्रामं अपि गतवन्तः, यत्र ते २० वर्षाणि यावत् बीजिंग-नगरस्य उपनगरे प्रसिद्धस्य लिउगौ-टोफू-भोजस्य स्वादनं कृतवन्तः, पिष्टनस्य अनुभवं च कृतवन्तः टोफू ।
यद्यपि ते विदेशे अपरिचिताः सन्ति तथापि तेषु अपि स एव विषादः प्रतिध्वन्यते । "अत्र ग्रामाः मम गृहनगरस्य स्विट्ज़र्ल्याण्ड्-देशस्य स्मरणं कुर्वन्ति। अयं अतीव उत्तमः अनुभवः, यः अस्मिन् ग्रीष्मकाले पेरिस्-ओलम्पिक-क्रीडायां त्रिएथ्लोन्-क्रीडायां रजतपदकं प्राप्तवान्, "अहं यान्किङ्ग्-नगरम् आगत्य अतीव प्रसन्नः अस्मि, यत् ए सुन्दरं स्थानं च अहं बहु आरामं अनुभवामि” इति ।
अन्तर्राष्ट्रीयविनिमयक्रियाकलापानाम् वर्धमानेन अधिकाः अन्तर्राष्ट्रीयमित्राः अत्यन्तं सुन्दरं शीतकालीन ओलम्पिकनगरं यांकिङ्ग्-नगरस्य च सुन्दरं ग्राम्यक्षेत्रं प्रविशन्ति, यत्र ते बीजिंग-नगरस्य विषये पठितुं चीन-देशस्य विषये च अवगन्तुं शक्नुवन्ति |.
संवाददाता टिप्पणी
विदेशीयमित्राणां ध्यानं समाकलयतु
अन्तर्राष्ट्रीयविनिमयस्थानस्य विस्तारं कुर्वन्तु
एक्स्पो-क्रीडायाः, शीतकालीन-ओलम्पिक-क्रीडायाः च आयोजकत्वेन यान्किङ्ग्-नगरं अन्तर्राष्ट्रीय-मञ्चे स्थित्वा अधिकैः विदेशीय-मित्रैः दृष्टम् अस्ति । यथा यथा शिशिर-ओलम्पिक-स्थलानां क्रीडा-उत्तर-उपयोगः निरन्तरं प्रचलति तथा तथा यान्किङ्ग्-नगरस्य अन्तर्राष्ट्रीय-प्रकाशः अद्यापि वर्धमानः अस्ति ।
अवसरान् कथं गृहीत्वा यान्किङ्गस्य अन्तर्राष्ट्रीयप्रभावं निरन्तरं वर्धयितुं शक्यते? यान्किङ्ग् महान् प्राचीरस्य कार्डं क्रीडति, अन्तर्राष्ट्रीयविनिमयस्य गृहं महाप्राचीरस्य पादे स्थितेषु ग्रामेषु विस्तारयति । एकतः बडालिंग्-दृश्यक्षेत्रात् आरभ्य महाप्राचीरः विदेशिनां कृते अद्वितीयरूपेण आकर्षकः अस्ति अपरतः वर्षाणां यावत् सुन्दरग्राम्यक्षेत्राणां निर्माणस्य अनन्तरं बीजिंग-नगरस्य उपनगरेषु सुन्दरः ग्राम्यः चिरकालात् विकासस्य सर्वोत्तमः पादटिप्पणी अभवत् चीनदेशः ।
चीनस्य विकासस्य उपलब्धिभिः सह विदेशीयमित्राणां ध्यानं संयोजयित्वा बीजिंग-चीनयोः कथां सम्यक् कथयितुं यान्किङ्ग् उत्तमं कुर्वन् अस्ति!