समाचारं

राष्ट्रियजनकाङ्ग्रेसस्य बीजिंगप्रतिनिधिमण्डलस्य प्रतिनिधिः ली ज़्युलिंग् इत्यनेन बीजिंगनगरे विशेषसर्वक्षणं कृतम् ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः अनुरोधेन २३ सितम्बर् तः २४ सितम्बर् पर्यन्तं बीजिंगनगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमित्या राष्ट्रियजनकाङ्ग्रेसस्य बीजिंगप्रतिनिधिमण्डलस्य केषाञ्चन प्रतिनिधिनां आयोजनं कृत्वा विकासस्य त्वरणविषये विशेषसर्वक्षणं कृतम् नूतनानां उत्पादकशक्तीनां प्रवर्धनं च राजधानीयाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं च। राष्ट्रीयजनकाङ्ग्रेसस्य बीजिंगप्रतिनिधिमण्डलस्य प्रतिनिधिः, नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च ली ज़िउलिंग् इत्ययं सभायां भागं गृहीतवान्
कृत्रिमबुद्धिः, वाणिज्यिकवायुक्षेत्रं, बुद्धिमान् सम्बद्धकाराः, जैवचिकित्सा इत्यादिषु विषयेषु अयं शोधः केन्द्रितः अस्ति । बीजिंग zhipu huazhang technology co., ltd. इत्यत्र प्रतिनिधिभिः कृत्रिमबुद्धेः क्षेत्रे कम्पनीयाः मूलप्रौद्योगिकीनां, अनुसन्धानविकासपरिणामानां विकासयोजनानां च विषये विस्तरेण ज्ञातं, तथा च स्थले एव घरेलुबृहत्माडलस्य विविधप्रयोगपरिदृश्यानां अनुभवः कृतः ततः सः बीजिंग-माइक्रो-नैनो-स्टार-प्रौद्योगिकी-कम्पनी-लिमिटेड्-नगरम् आगत्य उपग्रह-निर्माणं, अनुसन्धानं विकासं च, निर्माणं, संयोजनम् इत्यादिषु पक्षेषु कम्पनीयाः वैज्ञानिक-प्रौद्योगिकी-क्षमतानां विषये ज्ञातुं उन्नत-उपकरण-प्रयोगशालायां प्रविष्टवान् xiaomi automobile factory इत्यत्र प्रतिनिधिभिः xiaomi automobile स्वचालितनिर्माणपङ्क्तौ संचालनस्य अवलोकनार्थं डाई-कास्टिंग्, स्टैम्पिंग्, बॉडीवर्क् इत्यादीनां कार्यशालानां भ्रमणं कृतम् बीजिंग-उच्चस्तरीय-स्वायत्त-वाहन-प्रदर्शन-क्षेत्रे प्रतिनिधिभिः स्वायत्त-वाहन-वाहनानां अनुभवः कृतः, प्रदर्शनक्षेत्रस्य संचालनस्य, परिपालनस्य च विषये, मेघ-नियन्त्रण-मञ्चस्य निर्माणस्य च विषये सावधानीपूर्वकं ज्ञातम् प्रतिनिधिभिः पार्कस्य औद्योगिकविन्यासस्य, योजनायाः निर्माणस्य च, निगमस्य अनुसंधानविकासस्य च नवीनतायाः च विषये ज्ञातुं झोङ्गगुआनकुन् विज्ञानं प्रौद्योगिकी च उद्यानं डैक्सिंग बायोफार्मास्यूटिकल औद्योगिक आधार उद्यानं, बीजिंग झाओक्सिन् जैविक प्रौद्योगिकी कम्पनी लिमिटेड् इत्यादिषु स्थानेषु अपि भ्रमणं कृतम्
प्रतिनिधिनां मतं आसीत् यत् बीजिंग-नगरं सम्प्रति अन्तर्राष्ट्रीय-विज्ञान-प्रौद्योगिकी-नवीनीकरण-केन्द्रस्य निर्माणं त्वरितम् अस्ति राजधानीयाः स्थितिः, तस्याः नवीनतालाभान् प्रदर्शयति, हरितपृष्ठभूमिं स्थापयति, क्षेत्रीयसमन्वयं च गभीरं करोति । प्रतिनिधिभिः सुझावः दत्तः यत् बीजिंग-संस्थायाः विज्ञान-प्रौद्योगिक्याः, शिक्षा-प्रतिभानां च विषये स्वस्य लाभस्य पूर्णं क्रीडां दातव्यं, भविष्यस्य उद्योगानां अग्रे-दृष्टि-विन्यासस्य साहसेन अन्वेषणं प्रयोगं च करणीयम्, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेन सह आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणस्य नेतृत्वं कर्तव्यम्, तथा च एकीकृतपरिपथानाम्, नवीनशक्तिवाहनानां, वाणिज्यिकवायुक्षेत्रस्य, जैवचिकित्सा इत्यादीनां उन्नतिं त्वरयितुं नूतनानां उत्पादकशक्तीनां विकासं प्रवर्धयितुं अधिकपरिणामान् प्राप्तुं च एकः महत्त्वपूर्णः परियोजना। सर्वेषां व्यक्तं यत् ते स्वस्य उत्तरदायित्वं निरन्तरं परिश्रमं करिष्यन्ति, प्रतिनिधिरूपेण स्वकर्तव्यं सक्रियरूपेण निर्वहन्ति, उच्चगुणवत्तायुक्तानि प्रस्तावानि सुझावानि च प्रस्तावितुं सज्जाः भविष्यन्ति, चीनीशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं च नूतनं योगदानं दास्यन्ति।
राष्ट्रीयजनकाङ्ग्रेसस्य बीजिंगप्रतिनिधिमण्डलस्य प्रतिनिधिः वु जेङ्ग्, झाङ्ग जियाण्डोङ्ग्, यान् आओशुआङ्ग्, वाङ्ग हाङ्गः, नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः यू जुन्, उपमेयरः च सन शुओ च अस्मिन् कार्यक्रमे उपस्थिताः आसन्
प्रतिवेदन/प्रतिक्रिया