समाचारं

सम्पत्तिबाजारस्य, शेयरबजारस्य च समर्थनं कुर्वन्तु! केन्द्रीयबैङ्कः आत्मविश्वासं वर्धयितुं बहुशः बाणान् प्रहारितवान्, तथा च राष्ट्रियऋणं विनिमयदरादिषु उष्णविषयेषु अपि प्रतिक्रियां दत्तवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निक्षेप आरक्षित अनुपातं नीतिव्याजदरं च न्यूनीकर्तुं, विद्यमानं बंधकव्याजदरं न्यूनीकृत्य बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातं 15% यावत् एकीकृत्य, प्रथमवारं पूंजीबाजारस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनानाम् नवीनीकरणं 24 सितम्बरदिनाङ्के प्रातःकाले , राज्यपरिषदः सूचनाकार्यालयेन आर्थिकवृद्ध्यर्थं वित्तीयसमर्थनस्य विषये प्रतिवेदनं जारीकृतम् गुणवत्ताविकासविषये पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पानगोङ्गशेङ्गः एकस्मिन् एव समये अनेकानि प्रमुखनीतीनि घोषितवान्।
"आर्थिकस्थिरीकरणं सुधारं च अधिकं समेकितं सुदृढं च भविष्यति। अस्मिन् समये चीनस्य जनबैङ्केन तुल्यकालिकरूपेण सशक्तं मौद्रिकनीतिः प्रवर्तते, या वास्तविक अर्थव्यवस्थायाः समर्थने, निवासिनः उपभोगं प्रवर्धयितुं, विपण्यविश्वासं च वर्धयितुं साहाय्यं करिष्यति।
पत्रकारसम्मेलने पान गोङ्गशेङ्गः फेडरल् रिजर्वेन व्याजदरेषु कटौतीं कृत्वा आरएमबी-विनिमयदरस्य दीर्घकालीनसरकारीबन्धन-उत्पादनस्य च प्रवृत्तेः विषये नवीनतमं आधिकारिकं निर्णयमपि दत्तवान्
०.५ प्रतिशताङ्कस्य आरआरआर-कटाहेन प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीन-तरलता मुक्तिः भविष्यति ।
पान गोङ्गशेङ्ग इत्यनेन उक्तं यत् निकटभविष्यत्काले निक्षेप-आरक्षित-अनुपातः ०.५ प्रतिशताङ्केन न्यूनीकृतः भविष्यति यत् वित्तीय-बाजाराय प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीन-तरलतां प्रदास्यति, यत् विपण्य-तरलतायाः स्थितिः आधारेण, तत् अधिकं न्यूनीकर्तुं अवसरं चयनं कर्तुं शक्नोति वर्षे 0.25-0.5 प्रतिशताङ्केन निक्षेप आरक्षितानुपातः। केन्द्रीयबैङ्कस्य नीतिव्याजदरं अर्थात् ७ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनव्याजदरं ०.२ प्रतिशताङ्केन न्यूनीकरोतु, वर्तमान १.७% तः १.५% यावत्, तस्मिन् एव काले वयं ऋणविपण्यकोटेशनदरं मार्गदर्शनं करिष्यामः तथा निक्षेपव्याजदरं युगपत् पतति, तथा च वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं स्थिरतायाः निर्वाहयितुम्।
उपर्युक्ता आरआरआर-कमीकरणनीतिः कार्यान्वितस्य अनन्तरं बृहत्-बैङ्कानां निक्षेप-आरक्षित-अनुपातः ८.५% तः ८% यावत् न्यूनीकरिष्यते, तथा च मध्यम-आकारस्य बङ्कानां ६.५% तः ६% यावत् न्यूनीकृतः न भविष्यति समायोजने समाविष्टाः भवेयुः। आरआरआर-कमीकरणनीतेः कार्यान्वयनानन्तरं बैंक-उद्योगे औसतनिक्षेप-आरक्षित-अनुपातः प्रायः ६.६% भवति ।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् प्रमुखानां अन्तर्राष्ट्रीय-अर्थव्यवस्थानां केन्द्रीयबैङ्कानां तुलने अस्मिन् स्तरे अद्यापि किञ्चित् स्थानं वर्तते। निक्षेप-आरक्षित-अनुपात-उपकरणस्य विषये अद्यापि वर्षस्य अन्त्यपर्यन्तं मासत्रयम् अस्ति ।
७ दिवसीयविपरीतपुनर्क्रयणदरेण २० अंकैः न्यूनता अभवत्, तदनन्तरं एलपीआर, निक्षेपव्याजदरादिषु ०.२ तः ०.२५ प्रतिशताङ्कपर्यन्तं न्यूनता भविष्यति इति अपेक्षा अस्ति
जुलाईमासस्य अनन्तरं केन्द्रीयबैङ्केन आधिकारिकतया घोषितं यत् सः नीतिव्याजदरं न्यूनीकरिष्यति मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरेण, या केन्द्रीयबैङ्कस्य मुख्यनीतिदरः अस्ति, सः २० बिन्दुभिः न्यूनीभवति, १.७% तः। to 1.5%. अपेक्षा अस्ति यत् अस्य नीतिव्याजदरसमायोजनस्य अनन्तरं मध्यमकालीनऋणसुविधायाः (mlf) व्याजदरेण प्रायः ०.३ प्रतिशताङ्कैः न्यूनता भविष्यति, तथा च ऋणप्रधानदरेण (lpr) निक्षेपव्याजदरेण च ०.२ न्यूनता अपेक्षिता अस्ति ०.२५ प्रतिशताङ्कपर्यन्तं ।
बाजारे बैंकस्य शुद्धव्याजमार्जिनस्य विषये पानगोङ्गशेङ्गः अवदत् यत् अस्य व्याजदरसमायोजनस्य प्रभावः समग्रतया तटस्थः एव अस्ति।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणेन बङ्कानां व्याजस्य आयस्य न्यूनता भविष्यति, परन्तु ग्राहकानाम् शीघ्रं पुनर्भुक्तिः अपि न्यूनीभवति। केन्द्रीयबैङ्कस्य आरआरआर-कटाहः प्रत्यक्षतया बङ्केभ्यः न्यून-लाभ-दीर्घकालीन-पूञ्जी-सञ्चालनानि प्रदातुं समकक्षः अस्ति तथा च मुक्त-बाजार-सञ्चालनं केन्द्रीय-बैङ्कस्य कृते वाणिज्यिक-कृते अल्प-मध्यम-कालीन-निधिं प्रदातुं मुख्याः उपायाः सन्ति बैंकेषु व्याजदरेषु न्यूनतायाः कारणेन बङ्कानां पूंजीव्ययस्य अपि न्यूनता भविष्यति। तदतिरिक्तं ऋणविपण्यस्य उद्धृतव्याजदराणां निक्षेपव्याजदराणां च सममितरूपेण पतनं भविष्यति इति अपेक्षा अस्ति । विगतकेषु निक्षेपव्याजदरेषु वयं निक्षेपव्याजदरस्य अधः मार्गदर्शनार्थं व्याजदरस्वानुशासनतन्त्रस्य उपयोगं कृतवन्तः, पुनः मूल्यनिर्धारणप्रभावः च संचयी भविष्यति अतः नीतिसमायोजनयोजनायाः परिकल्पने चीनस्य जनबैङ्कस्य तकनीकीदलेन सावधानीपूर्वकं परिमाणात्मकविश्लेषणस्य मूल्याङ्कनस्य च बहुविधं दौरं कृतम् अस्ति अस्य व्याजदरसमायोजनस्य प्रभावः बैंकस्य आयस्य उपरि तटस्थः अस्ति, तथा च बैंकस्य शुद्धव्याजमार्जिनं तिष्ठति मूलतः स्थिरम् ।
विद्यमान बंधकव्याजदराणि न्यूनीकर्तुं बङ्कान् मार्गदर्शनं कुर्वन्तु, यत्र औसतं न्यूनीकरणं ०.५ प्रतिशताङ्कस्य अपेक्षितं भवति, तथा च बंधकानां न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत् एकीकृत्य
अचलसम्पत्विपण्यस्य समर्थनार्थं केन्द्रीयबैङ्केन एकस्मिन् एव पञ्च विशिष्टानि उपायानि प्रवर्तन्ते स्म ।
नवपुराणबन्धकानां व्याजदरभेदस्य विषयस्य विषये यत् मे १७ दिनाङ्के राष्ट्रियबन्धकव्याजदरनीतेः निम्नसीमा हृत्वा ध्यानं आकर्षितवान्, केन्द्रीयबैङ्केन घोषितं यत् सः वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति यत् सः विद्यमानानाम् व्याजदराणां न्यूनीकरणाय बंधकं नूतनऋणानां व्याजदराणां समीपे एव औसतं न्यूनता प्रायः ०.५ प्रायः प्रतिशताङ्कः भविष्यति । तस्मिन् एव काले प्रथमद्वितीयगृहयोः बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातं एकीकृतं भविष्यति, तथा च राष्ट्रियस्तरस्य द्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः वर्तमानस्य २५% तः १५% यावत् न्यूनीकृतः भविष्यति
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् मौजूदा बंधकव्याजदरेषु बैंकेन न्यूनीकरणेन ऋणग्राहकानाम् बंधकव्याजदेयतायां अधिकं न्यूनीकरणे सहायता भविष्यति इति अपेक्षा अस्ति यत् एषा नीतिः १५ कोटिजनसंख्यायुक्तानां ५ कोटिगृहेषु लाभं प्राप्स्यति, तथा च गृहेषु कुलव्याजदेयतायां प्रायः न्यूनीकरणं करिष्यति 150 अरब युआन प्रतिवर्षं औसतेन एतत् उपभोगस्य निवेशस्य च विस्तारं प्रवर्धयितुं साहाय्यं करोति, तथा च इदं विद्यमानस्य बंधकऋणस्य अवैधप्रतिस्थापनस्य स्थानं न्यूनीकर्तुं अपि साहाय्यं करोति वित्तीय उपभोक्तृणां अधिकारान् हितं च, तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं निर्वाहयति।
एकीकृतपूर्वभुगतानानुपातस्य विषये पानगोङ्गशेङ्गः अवदत् यत् प्रत्येकं स्थानीयता नगरस्य अनुसारं नीतयः कार्यान्वितुं शक्नोति, स्वतन्त्रतया विभेदितव्यवस्थाः स्वीकुर्यात् वा इति निर्धारयितुं शक्नोति, स्वस्य अधिकारक्षेत्रे न्यूनतमं पूर्वभुगतानानुपातं च निर्धारयितुं शक्नोति। तस्मिन् एव काले वाणिज्यिकबैङ्काः ग्राहकैः सह वार्तालापं कृत्वा ग्राहकस्य जोखिमरूपरेखायाः इच्छायाः च आधारेण विशिष्टं पूर्वभुगतानानुपातं निर्धारयन्ति
तदतिरिक्तं केन्द्रीयबैङ्केन घोषितं यत् सः मेमासे निर्मितस्य ३०० अरब युआन-मूल्यकस्य किफायती-आवासस्य पुनर्वित्तपोषणं करिष्यति, तथा च केन्द्रीयबैङ्कस्य वित्तपोषणसमर्थन-अनुपातः मूल-६०% तः १००% यावत् वर्धितः भविष्यति अर्थात् मूल-वाणिज्यिक-बैङ्काः १० ऋणं दास्यन्ति अरब युआन्, तथा च चीनस्य जनबैङ्कः ६ अरब युआन् प्रदास्यति अधुना वाणिज्यिकबैङ्काः १० अरब युआन् मुक्तवन्तः, तथा च चीनस्य जनबैङ्केन वाणिज्यिक आवासस्य डिस्टॉकिंग् प्रक्रियां त्वरयितुं वर्धयितुं च १० अरब युआन् न्यूनलाभनिधिः प्रदत्तः बङ्कानां अधिग्रहणसंस्थानां च कृते विपण्य-आधारित-प्रोत्साहनम्।
तस्मिन् एव काले केन्द्रीयबैङ्केन परिचालनसम्पत्त्याः ऋणस्य "वित्तीय १६" इत्यस्य नीतिदस्तावेजद्वयं अपि विस्तारितम् यत् वर्षस्य समाप्तेः पूर्वं २०२६ तमस्य वर्षस्य अन्त्यपर्यन्तं देयम् अस्ति
तत्सह, अचलसम्पत्कम्पनीभ्यः विद्यमानभूमिप्राप्त्यर्थं समर्थनं करोति । भूमिभण्डारस्य कृते केषाञ्चन स्थानीयसर्वकारविशेषबन्धनानां उपयोगस्य आधारेण नीतिबैङ्कानां वाणिज्यिकबैङ्कऋणानां च योग्य उद्यमानाम् समर्थनं कृत्वा अचलसम्पत्कम्पनीनां कृते भूमिं विपण्य-आधारितरूपेण, विद्यमानभूमिं पुनः सजीवीकरणं, उपशमनं च कर्तुं अनुमतिं दातुं शोधं क्रियते अचलसम्पत्कम्पनीनां आर्थिकदबावः। यदा आवश्यकं भवति तदा चीनस्य जनबैङ्कः अपि पुनर्वित्तपोषणसमर्थनं दातुं शक्नोति ।
स्टॉकपुनर्क्रयणस्य, शेयरधारकवृद्धेः पुनर्वित्तपोषणस्य च व्याजदरः १.७५% अस्ति, यत्र प्रारम्भिककोटा ३०० अरब युआन् अस्ति ।
शेयरबजारस्य स्थिरविकासाय समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणस्य दृष्ट्या केन्द्रीयबैङ्कः प्रमुखौ नूतनौ साधनौ प्रवर्तयिष्यति।
प्रथमं प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधानां निर्माणं करणीयम् येन योग्यप्रतिभूति-निधि-बीमा-कम्पनयः सम्पत्ति-प्रतिज्ञा-माध्यमेन केन्द्रीय-बैङ्कात् तरलतां प्राप्तुं समर्थाः भवेयुः एषा नीतिः संस्थायाः निधि-प्राप्त्यर्थं क्षमतां, स्टॉक-वृद्धिं च महत्त्वपूर्णतया वर्धयिष्यति . द्वितीयः मदः अस्ति यत् स्टॉकपुनर्क्रयणार्थं विशेषं पुनः ऋणं निर्मातुं तथा च होल्डिङ्ग् वर्धयितुं यत् सूचीकृतकम्पनीभ्यः प्रमुखशेयरधारकेभ्यः च ऋणं प्रदातुं बङ्कानां मार्गदर्शनं भवति यत् ते पुनर्क्रयणस्य समर्थनं कुर्वन्ति तथा च स्टॉकधारणानि वर्धयन्ति।
प्रतिभूति, निधि, बीमाकम्पनीनां स्वैपसुविधानां विषये पान गोङ्गशेङ्गः अवदत् यत् एतत् कार्यं योग्यप्रतिभूति, निधि, बीमाकम्पनीनां समर्थनं करोति एताः संस्थाः चीनप्रतिभूतिनियामकआयोगेन तथा वित्तीयनिरीक्षणस्य राज्यप्रशासनेन तदनुसारं निर्धारिताः भविष्यन्ति कतिपय नियमाः तथा तेषां उपयोगं कर्तुं शक्नुवन्ति निधिं कृत्वा स्टॉकधारणानि वर्धयन्ति।
स्वैपसुविधायाः प्रारम्भिकसञ्चालनपरिमाणं ५०० अरब युआन् अस्ति, भविष्ये च परिस्थित्यानुसारं स्केलस्य विस्तारः भविष्यति । अस्य यन्त्रस्य माध्यमेन प्राप्तस्य धनस्य उपयोगः केवलं शेयरबजारे निवेशार्थं कर्तुं शक्यते ।
स्टॉकपुनर्क्रयणं, शेयरधारकवृद्धिः पुनः ऋणदानं च एतादृशानि साधनानि सन्ति ये वाणिज्यिकबैङ्कानां मार्गदर्शनं कुर्वन्ति यत् ते सूचीकृतकम्पनीभ्यः प्रमुखशेयरधारकेभ्यः च ऋणं प्रदातुं शक्नुवन्ति यत् ते सूचीकृतकम्पनीनां शेयरधारकाणां पुनर्क्रयणस्य वर्धनस्य च उद्देश्यं कुर्वन्ति।
विशिष्टसञ्चालनस्य दृष्ट्या केन्द्रीयबैङ्कः वाणिज्यिकबैङ्केभ्यः पुनः ऋणं निर्गच्छति प्रदत्तः वित्तीयसमर्थनानुपातः १००%, पुनःऋणव्याजदरः च १.७५% वाणिज्यिकबैङ्कैः ग्राहकेभ्यः निर्गतः ऋणव्याजदरः परितः अस्ति २.२५%, यस्य अर्थः अस्ति यत् अतिरिक्तं ०.५ प्रतिशतं योजयितुं शक्यते , २.२५% व्याजदरस्तरः अपि अधुना अतीव न्यूनः अस्ति । प्रारम्भिककोटा ३०० अरब युआन् भवति यदि एतत् साधनं सम्यक् उपयुज्यते तर्हि अन्यत् ३०० अरब युआन् योजयितुं शक्यते, अथवा तृतीयः ३०० अरब युआन् अपि संग्रहीतुं शक्यते। परन्तु पश्चात् विपण्यस्थितेः उपरि निर्भरं भवति तथा च किञ्चित् मूल्याङ्कनं कर्तव्यम् अस्ति।
तत्सह, एतत् साधनं स्वामित्वयोः भेदं विना राज्यस्वामित्वयुक्तानि उद्यमाः, निजी उद्यमाः, मिश्रितस्वामित्वयुक्ताः उद्यमाः इत्यादिषु भिन्नस्वामित्वयुक्तेषु सूचीकृतकम्पनीषु प्रयोज्यम् अस्ति चीनस्य जनबैङ्कः चीनप्रतिभूतिनियामकआयोगेन, वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च सह निकटतया कार्यं करिष्यति अस्य कार्यं संयुक्तरूपेण सम्पन्नं कर्तुं बाजारसंस्थानां सहकार्यस्य अपि आवश्यकता वर्तते।
आरएमबी विनिमयदरस्य अद्यापि तुल्यकालिकं स्थिरं ठोसमूलं च अस्ति विनिमयदरस्य दिशि वा एकपक्षीयप्रवृत्तौ वा दावं मा कुरुत ।
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् प्रमुखा अर्थव्यवस्थानां मौद्रिकनीतयः अद्यतनकाले समायोजिताः सन्ति, आरएमबी-विनिमयदरस्य अवमूल्यनस्य दबावः च महत्त्वपूर्णतया न्यूनीकृतः, तत् च मूल्याङ्कनं प्रति परिणतम्।
पान गोङ्गशेङ्ग् इत्यनेन चीनस्य जनबैङ्कस्य विनिमयदरनीतेः वृत्तिः स्पष्टा पारदर्शी च इति बोधितम्। प्रथमं अस्माभिः विनिमयदरस्य निर्माणे विपण्यस्य निर्णायकभूमिकायाः ​​समर्थनं करणीयम्, विनिमयदरस्य लचीलापनं च निर्वाहयितव्यम् । द्वितीयं, अपेक्षाणां मार्गदर्शनं सुदृढं कर्तुं, विदेशीयविनिमयविपण्यस्य एकपक्षीयसहमतेः अपेक्षाः निर्माय तान् स्वयमेव पूरयितुं च निवारयितुं, विनिमयदरस्य अतिक्रमणस्य जोखिमं निवारयितुं, आरएमबी-विनिमयदरस्य मूलभूतस्थिरतां च उचिते तथा च सन्तुलित स्तर।
सः दर्शितवान् यत् विनिमयदरः मुद्राणां मूल्यतुलनासम्बन्धः अस्ति, तस्य प्रभावकाः कारकाः च अतीव विविधाः सन्ति, यथा आर्थिकवृद्धिः, मौद्रिकनीतिः, वित्तीयविपणयः, भूराजनीतिः, अप्रत्याशितजोखिमघटना इत्यादयः, येषां सर्वेषां प्रभावः भविष्यति विनिमयदरः । बाह्यस्थितिं दृष्ट्वा विभिन्नेषु देशेषु आर्थिकप्रवृत्तीनां विचलनात्, अमेरिकीनिर्वाचनादिभूराजनैतिकपरिवर्तनानां कारणात्, अन्तर्राष्ट्रीयवित्तीयविपण्ये उतार-चढावस्य कारणात्, बाह्यवातावरणे अनिश्चितताः, अमेरिकीडॉलरस्य प्रवृत्तिः च अद्यापि विद्यन्ते
चीनस्य आन्तरिकस्थितेः आधारेण वयं मन्यामहे यत् आरएमबी-विनिमयदरस्य अद्यापि तुल्यकालिकरूपेण स्थिरः ठोसः च आधारः अस्ति ।
प्रथमं स्थूलस्तरात् आर्थिकस्थिरीकरणस्य सुधारस्य च प्रवृत्तिः अधिकं समेकिता, सुदृढा च भविष्यति। अस्मिन् समये चीनस्य जनबैङ्केन तुल्यकालिकरूपेण सशक्तं मौद्रिकनीतिः प्रवर्तते, या वास्तविक-अर्थव्यवस्थायाः समर्थने, निवासिनः उपभोगं प्रवर्धयितुं, विपण्यविश्वासं च वर्धयितुं साहाय्यं करिष्यति |.
द्वितीयं, अन्तर्राष्ट्रीय-देयता-सन्तुलनं मूलतः स्थिरं एव अभवत् । वर्षस्य प्रथमार्धे वर्तमानलेखा अधिशेषस्य सकलराष्ट्रीयउत्पादस्य अनुपातः १.१% आसीत्, यत् उचितपरिधिमध्ये एव इति वक्तव्यम् ।
तृतीयम्, चीनस्य जनबैङ्कः, विदेशीयविनिमयराज्यप्रशासनं च विदेशीयविनिमयविपण्यस्य निर्माणे महत् महत्त्वं ददति । विपण्यभागिनः अधिकं परिपक्वाः सन्ति, तेषां व्यापारव्यवहाराः अधिकं तर्कसंगताः सन्ति, विपण्यस्य लचीलापनं च महत्त्वपूर्णतया वर्धितम् अस्ति । आरएमबी-विनिमयदरस्य द्विपक्षीय-प्लवनस्य सन्दर्भे प्रतिभागिभिः विनिमयदरस्य उतार-चढावम् अपि तर्कसंगतरूपेण द्रष्टव्यं, जोखिम-तटस्थतायाः अवधारणां सुदृढं कर्तव्यं, न तु "विनिमयदरस्य दिशि दावः" अथवा "एकपक्षीयप्रवृत्तौ दावः" इति " उद्यमानाम् मुख्यव्यापारेषु ध्यानं दातव्यं, वित्तीयसंस्थाः च संस्थानां सम्यक् सेवां कर्तुं आग्रहं कर्तुं अर्हन्ति। अर्थव्यवस्था।
वर्तमानसरकारीबन्धक-उपजवक्रस्य दूरान्ते अपर्याप्तमूल्यनिर्धारणं अपर्याप्तस्थिरता च इत्यादीनि समस्यानि सन्ति ।
पान गोङ्गशेङ्गः अवदत् यत् सम्प्रति महत्त्वपूर्णमूल्यसंकेतरूपेण सर्वकारीयबाण्ड्-उपजवक्रस्य अपर्याप्तदूरस्थमूल्यनिर्धारणं अपर्याप्तस्थिरता च इत्यादीनि समस्याः अद्यापि सन्ति। केन्द्रीयबैङ्केन दीर्घकालीनसरकारीबन्धनउत्पादनस्य विषये जोखिमचेतावनी जारीकृता तथा च दीर्घकालीनसरकारीबन्धनउत्पादनस्य एकपक्षीयक्षयस्य सम्भाव्यप्रणालीगतजोखिमानां कारणं भवितुम् अर्हति इति चरवाहप्रभावं नियन्त्रयितुं मार्केटेन सह संचारं सुदृढं कृतम्।
तस्य विश्लेषणेन ज्ञातं यत् चीनस्य सर्वकारीयबन्धकव्याजदरेषु प्रारम्भिकः न्यूनता चीनस्य जनबैङ्केन नीतिव्याजदरेण मार्केटव्याजदराणां अधः मार्गदर्शनस्य, तथैव प्रारम्भिकपदे सर्वकारीयबन्धननिर्गमनस्य मन्दआपूर्तिः, केचन कारकाः च इति कारणेन अभवत् लघु-मध्यम-आकारस्य विपण्य-वित्तीय-संस्थानां दुर्बल-जोखिम-जागरूकतायाः, अग्नौ इन्धनं योजयित्वा, चरवाहा-प्रभावकारकाणां च कारणेन उत्पन्नाः आसन् ।
पान गोङ्गशेङ्ग् इत्यनेन बन्धकविपण्ये उत्तमं व्यापारव्यवस्थां निर्वाहयितुम् अपि केन्द्रीयबैङ्कस्य दायित्वम् इति बोधितम् । अधुना एव चीनस्य जनबैङ्केन ज्ञातं यत् बन्धकविपण्ये केचन मूल्यविकाराः, ऋणलेखाः, व्याजहस्तांतरणं च भवति वयं अन्तर-बैङ्क-बन्धक-विपण्ये अवैध-क्रियाकलापानाम् अन्वेषणं दण्डं च वर्धयिष्यामः, समये च जनसामान्यं प्रति घोषयिष्यामः |. प्रारम्भिकपदे राष्ट्रियविक्रेतासङ्घेन अनेके प्रकरणाः जनसामान्यं प्रति प्रकटिताः सन्ति सम्प्रति अन्वेषणप्रक्रियायां वर्तते।
द पेपर रिपोर्टर चेन् युएशी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया