समाचारं

द्वितीयविश्वयुद्धे सोवियत-टङ्कविरोधी मोटरसाइकिलः, गुप्तप्रयोगात्मकः शस्त्रः यत् वायुतः पातयित्वा नियोक्तुं शक्यते स्म

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमविश्वयुद्धस्य अनन्तरं यूरोपीयदेशाः स्वस्य सैन्ययन्त्रीकरणनिर्माणं वर्धितवन्तः परन्तु यंत्रीकरणस्य उच्चस्तरं प्राप्तुं सुलभं नासीत्, अतः राष्ट्रिय-औद्योगिक-शक्तेः द्वय-समर्थनस्य आवश्यकता आसीत् । प्रथमविश्वयुद्धानन्तरं सैन्यमोटरसाइकिलाः शस्त्रैः सुसज्जिताः अनेकाः प्रकाराः सन्ति ।

टङ्कविरोधी मोटरसाइकिल

द्वितीयविश्वयुद्धकाले सोवियतसेनायाः प्रारम्भिकयुद्धेषु महती हानिः अभवत् । अनेकेषु शोधपरियोजनासु मोटरसाइकिलस्य स्वयमेव चालितं टङ्कविरोधी बन्दुकं तुल्यकालिकरूपेण रहस्यमयम् अस्ति ।

द्वितीयविश्वयुद्धात् पूर्वं बहवः देशाः साइडकारमोटरसाइकिलेषु मशीनगनं स्थापयित्वा सफलतां प्राप्तवन्तः । यन्त्रबन्दूकानां स्थापनां कर्तुं शक्यते इति कारणतः लघुस्तरस्य तोपस्य किम् ?

टङ्कविरोधी राइफलेन सुसज्जितं साइडकारमोटरसाइकिलम्

सोवियत-देशः प्रारम्भे हार्ले-डेविड्सन-मोटरसाइकिलेषु तस्य परीक्षणं कृतवान्, ये केवलं प्रयोगाः एव आसन् । मोटरसाइकिलस्य समीपे ३७ मि.मी.रिकोइललेस बन्दुकं बद्धं भवति । इदं संरचना स्वयमेव चालितं तोपं न भवति मोटरसाइकिलस्य उपरि ।

एषा संरचना सर्वथा निष्प्रयोजना आसीत्, अपि च टोड्-टङ्क-विरोधी बन्दुकस्य अपेक्षया अधिकानि विच्छेदन-संयोजन-प्रक्रियाणि अपि आवश्यकानि आसन् सोवियत-सेना एतां योजनां द्वितीयं दृष्टिपातमपि कर्तुम् न इच्छति स्म, तत्क्षणमेव अङ्गीकृतवती ततः डिजाइनरः अनुकूलनं कर्तुं आरब्धवन्तः, अस्मिन् समये मोटरसाइकिलेन सह संलग्नस्य साइडकारस्य उपरि तोपं स्थापितवन्तः ।

टङ्कविरोधी मोटरसाइकिल

नूतनं समाधानं अधिकं सम्भवं दृश्यते प्रतिघण्टां शूटिंग् कुर्वन् शूटरः साइडकारे उपविष्टस्य सदस्यस्य उत्तरदायी भवति ।

मोटरसाइकिल-विरोधी-दलः द्वौ साइडकार-मोटरसाइकिलौ भवतः अन्यः सैनिकः, यदा तु यानं अतिरिक्तं तोपगोलानि अपि वहति ।

टङ्कविरोधी मोटरसाइकिल

इदं टङ्कविरोधी मोटरसाइकिलं विमानयानेन वा वायुयानेन वा अपि गन्तुं शक्यते । लघुभारस्य कारणात् अस्य ग्लाइडरस्य अथवा परिवहनविमानस्य अन्तः स्थापनं कर्तुं शक्यते, विशालस्य पैराशूट् इत्यस्य उपयोगेन अपि विमानेन पातयितुं शक्यते, चालकः गनरः च पृथक् पृथक् पैराशूट् कृत्वा कथ्यते यत् सम्भवतः एतत् शस्त्रं युद्धक्षेत्रे कदापि न प्रयुक्तम्, परन्तु स्पष्टसूचना न प्राप्ता ।

वस्तुतः द्वितीयविश्वयुद्धस्य उत्तरार्धस्य मानकानां आधारेण अयं टङ्कविरोधी मोटरसाइकिलः युद्धे कियत् प्रभावी इति वक्तुं कठिनम् । यद्यपि रिकोइललेस राइफलस्य आकारयुक्तेन चार्ज-वॉरहेड्-सहितं निश्चिता कवच-भेदनक्षमता अस्ति तथापि तत्कालीन-प्रौद्योगिक्याः आधारेण दूरं नासीत्, अपि च तस्य कैलिबरः केवलं ३७ मि.मी -बन्दूकस्य कवचक्षमता वास्तविकयुद्धाय पर्याप्तम् आसीत् ।

२० मि.मी.पर्यन्तं टङ्कविरोधी शस्त्रम्

तदतिरिक्तं, टङ्कविरोधीदलस्य निर्माणार्थं द्वयोः साइडकारमोटरसाइकिलयोः उपयोगः सेनायाः कृते ४५ मि.मी. मार्गस्य परिवहनस्य च प्रदर्शनं कृत्वा कतिपयानां टङ्कविरोधि-रॉकेट-प्रक्षेपकानाम् प्रत्यक्षवितरणं अधिकं व्यावहारिकं भवेत् ।

द्वितीयविश्वयुद्धस्य उत्तरार्धे सोवियत-बख्रिष्टसैनिकानाम् आकारः अल्पः नासीत्, द्वितीयविश्वयुद्धकाले प्रस्ताविताः बहवः टङ्कविरोधीकार्यक्रमाः अपि परित्यक्ताः टङ्कविरोधी मोटरसाइकिलानां कृते अपि तथैव आसीत्, ये अचिरेण इतिहासस्य दीर्घनद्यां अन्तर्धानं जातम् ।