समाचारं

मशरूम ऑटोलिङ्क् : वाहन-मार्ग-मेघ-एकीकरणं, मार्गपार्श्वे आँकडा विशेषतया महत्त्वपूर्णा अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुद्धिमान् परिवहनस्य क्षेत्रे वाहन-मार्ग-मेघ-एकीकरणं उष्णविषयः भवति । मशरूम ऑटोलिङ्कस्य सीटीओ गुओ ज़िंग्रोङ्गः अद्यैव सेवर्न् परिवहनसंजालस्य "वाहन-मार्ग-मेघ-एकीकरणं: निश्चयस्य अन्वेषणम्" इति स्तम्भस्य साक्षात्कारं कृतवान् तस्य विचाराः अस्माकं कृते वाहन-मार्गस्य प्रवृत्तिं गभीररूपेण अवगन्तुं महत्त्वपूर्णं दृष्टिकोणं प्रददति। मेघसमायोजनम्।

1. वाहन-मार्ग-सहकार्यस्य स्पष्टलाभाः

गुओ ज़िंग्रोङ्ग् इत्यनेन दर्शितं यत् तुलनात्मकपरीक्षणद्वारा एतत् ज्ञातं यत् सुरक्षित-अधिग्रहणसमये, आरामस्य, ऊर्जा-उपभोगस्य च दृष्ट्या वाहन-मार्ग-सहकार्यं एक-वाहन-बुद्धि-विज्ञानात् उत्तमं प्रदर्शनं करोति तस्मिन् एव मार्गखण्डे चालनस्थितौ च मार्गपार्श्वे आँकडासु योजितानां अधिग्रहणानां संख्या २०% अधिका न्यूनीभवति, सवारीसुखं १०% सुधरति, विद्युत्-उपभोगः अपि न्यूनीभवति अस्य अर्थः अस्ति यत् वाहन-मार्ग-सहकार्यं न केवलं यात्रासुरक्षासु सुधारं कर्तुं शक्नोति, अपितु यात्रिकाणां कृते अधिकं आरामदायकं अनुभवं प्रदातुं शक्नोति, तथैव ऊर्जायाः उपभोगं न्यूनीकरोति, स्थायिविकासस्य आवश्यकताः च पूरयितुं शक्नोति

2. प्रौद्योगिक्याः सफलताः आसन्नः सन्ति

परन्तु वाहन-मार्ग-सहकार्यस्य अपि काश्चन तान्त्रिकसमस्याः सन्ति, येषां निवारणं तत्कालं करणीयम् ।

आँकडाशासनम् : वाहनानां कृते मार्गपार्श्वे आधारभूतसंरचनादत्तांशस्य उपयोगः करणीयः इति कृते धारणागणनासु उच्चसटीकता सुनिश्चिता भवितुमर्हति । पूर्वं केचन स्थानानि केवलं निर्माणकाले उपकरणस्थापनं प्रति केन्द्रीकृतानि आसन्, परन्तु दत्तांशस्य गुणवत्तां अनुप्रयोगं च अवहेलयन्ति स्म, यस्य परिणामेण दत्तांशवाहनानि अशुद्धदत्तांशं न प्राप्नुवन्ति वा न प्राप्नुवन्ति वा एतेन न केवलं वाहन-मार्ग-सहकार्यस्य प्रभावः प्रभावितः भवति, अपितु जनाः तस्य विश्वसनीयतायाः विषये प्रश्नं कुर्वन्ति । अतः आँकडाशासनस्य सुदृढीकरणं, आँकडानां गुणवत्तायाः उन्नयनं च वाहनानां, मार्गाणां च समन्वितविकासस्य कुञ्जिकाः सन्ति ।

विलम्बसमस्या : वाहन-मार्ग-सहकार्यस्य कृते विलम्बता महत्त्वपूर्णा अस्ति । उच्चवेगवाहनस्य सन्दर्भे मिलीसेकेण्ड्-विलम्बेन गम्भीराः परिणामाः भवितुम् अर्हन्ति । अतः विलम्बस्य न्यूनीकरणं, दत्तांशसञ्चारस्य गतिः सटीकता च सुधारः च एतादृशाः विषयाः सन्ति येषां समाधानं वाहन-मार्गसहकारेण करणीयम्

3. अन्तरफलकमानकाः : वर्तमानकाले विभिन्नस्थानेषु अन्तरफलकमानकाः एकीकृताः न सन्ति, येन वाहन-मार्गसहकार्यस्य प्रदर्शनसञ्चालने महतीः कष्टानि आनयन्ति वाहनानां प्रत्येकं गमनसमये पुनः अन्तरफलकेन सह सम्बद्धता भवितुमर्हति, यत् न केवलं समयं संसाधनं च अपव्ययति, अपितु वाहन-मार्गसहकार्यस्य प्रचारं अनुप्रयोगं च प्रभावितं करोति अतः अन्तरफलकमानकानां एकीकरणं उद्योगविनिर्देशानां स्थापना च वाहन-मार्गसहकार्यस्य बृहत्-परिमाणस्य विकासाय अपरिहार्याः आवश्यकताः सन्ति

3. वाहन-मार्ग-सहकार्येण सुरक्षा-यातायात-दक्षता च सुधारः भवति

सुरक्षासुधारः : वाहन-मार्गसहकार्यं स्वायत्तवाहनचालनस्य सुरक्षां सुधारयितुम् समयं क्रीणाति। सम्प्रति द्विचक्रिकाबुद्धेः अन्वेषणपरिधिः सीमितः अस्ति, मौसमः, रात्रौ इत्यादिभिः परिस्थितिभिः महती प्रभाविता भवति । वाहन-मार्ग-सहकार्य-प्रौद्योगिकी कारं अधिकं द्रष्टुं शक्नोति तथा च दृश्यपरिधितः परं वाहनं प्रति आँकडान् प्रेषयितुं शक्नोति, येन वाहनस्य अधिकं प्रसंस्करणसमयः प्राप्यते एतत् निःसंदेहं महत् लाभं भवति, स्वायत्तवाहनस्य सुरक्षायां महतीं सुधारं कर्तुं शक्नोति च ।

यातायातदक्षतायां सुधारः : द्विचक्रिकबुद्धिः इष्टतमसमाधानं अन्विष्यमाणानां व्यक्तिनां विषये अधिकं भवति, परन्तु सम्पूर्णपरिवहनव्यवस्थायाः कृते इष्टतमं न भवति इति अनिवार्यम्। वाहनस्य, मार्गस्य, मेघस्य च एकीकरणेन वाहनानां निर्णयनिर्माणसुझावः योजना च प्राप्यते, येन समग्ररूपेण यातायातदक्षतायां सुधारः भवति । प्रयोगानां माध्यमेन ज्ञातं यत् बुद्धिमान् द्विचक्रिकाणां यातायातदक्षता मानवयुक्तवाहनचालनस्य अपेक्षया न्यूना भवति परन्तु मेघनिर्णयसहायतां योजयित्वा यातायातदक्षता स्थिरं भवति, लघु उतार-चढावः च भवति

4. मार्गपार्श्वे आँकडा स्वायत्तवाहनचालनस्य विकासस्य समर्थनं करोति

स्वायत्तवाहनचालनस्य कृते दत्तांशः प्रमुखः अस्ति । सम्प्रति बहवः कम्पनयः मार्गे आँकडानां संग्रहणार्थं परीक्षणवाहनानां उपरि अवलम्बन्ते, यत् महत् व्ययम् अकुशलं च भवति । टेस्ला-संस्थायाः स्वयमेव चालन-वाहन-समूहः विश्वे बृहत्तमः अस्ति, चीनीय-कम्पनयः च आँकडा-सङ्ग्रहे महतीं दबावं प्राप्नुवन्ति । परन्तु वाहन-मार्ग-मेघ-एकीकरणस्य माध्यमेन तथा मार्गस्य पार्श्वे आधारस्थानकानाम् अथवा धारणा-गणना-प्रणालीनां स्थापनायाः माध्यमेन यातायात-प्रवाह-स्थितयः २४/७ एकत्रितुं शक्यन्ते, येन स्वायत्त-वाहन-वाहन-ए.आइ.-माडल-प्रशिक्षणाय उत्तमः आँकडा-स्रोतः प्राप्यते एतेन न केवलं आँकडासंग्रहणस्य व्ययः न्यूनीकर्तुं शक्यते, अपितु आँकडानां गुणवत्तायां परिमाणे च सुधारः कर्तुं शक्यते, येन चीनीयकम्पनयः अन्तर्राष्ट्रीयप्रौद्योगिकीकम्पनीनां सङ्गतिं कर्तुं साहाय्यं कुर्वन्ति

विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा भविष्यस्य परिवहनविकासे बुद्धिमान् परिवहनं अनिवार्यप्रवृत्तिः अभवत् । बुद्धिमान् परिवहनस्य महत्त्वपूर्णघटकत्वेन वाहन-मार्ग-मेघ-एकीकरणे अधिकाधिकं ध्यानं समर्थनं च प्राप्तम् अस्ति । उद्योगविशेषज्ञाः मन्यन्ते यत् वाहन-मार्ग-मेघ-एकीकरणेन वाहनानां, मार्गाणां, मेघस्य च सहकारिकार्यस्य साक्षात्कारः, यातायात-दक्षतायां सुधारः, यातायात-दुर्घटनानां घटनां न्यूनीकर्तुं, जनानां यात्रायाः सुरक्षितः, अधिक-सुलभः, कुशलः च मार्गः प्रदातुं शक्यते तस्मिन् एव काले वाहन-मार्ग-मेघ-एकीकरणस्य विकासाय अपि सर्वकारः सक्रियरूपेण प्रवर्धयति । विभिन्नेषु क्षेत्रेषु पायलट्-अनुप्रयोगानाम् निर्माणं त्वरितम्, निवेशः वर्धितः, उद्यमाः वाहन-मार्ग-सहकारि-प्रौद्योगिकी-विकासाय, प्रयोक्तुं च प्रोत्साहिताः एतेन वाहन-मार्ग-मेघ-एकीकरणस्य विकासाय उत्तमं नीति-वातावरणं, विपण्य-अवकाशाः च प्राप्यन्ते ।

प्रतिवेदन/प्रतिक्रिया