समाचारं

स्वचालितं ड्रोननिरीक्षणं, चिकित्साप्रतिबिम्बनिदानं... कृत्रिमबुद्धेः बृहत्माडलाः जीवनस्य सर्वान् क्षेत्रान् अधिकं शक्तिशालीं कुर्वन्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं अनहुई-नगरस्य हेफेइ-नगरे आयोजितम् अस्ति । अन्तिमेषु वर्षेषु यदा उष्णतमानां नवीनप्रौद्योगिकीनां विषयः आगच्छति तदा कृत्रिमबुद्धिबृहत्माडलाः निःसंदेहं प्रौद्योगिकीमण्डले सैन्यरणनीतिज्ञानाम् युद्धक्षेत्रं जातम् अस्माकं कार्ये जीवने च बृहत्प्रतिमानानाम् अत्यन्तं मूल्यवान् अनुप्रयोगपरिदृश्याः के सन्ति? एकत्र गत्वा पश्यामः ।
सीसीटीवी संवाददाता गु जुन्लिंग् : १.एतत् अप्रयुक्तं ड्रोन्-नीडम् अस्ति यत् प्रकाशविद्युत्-विद्युत्संस्थानेषु नियोक्तुं शक्यते । हैच् उद्घाटितस्य अनन्तरं ड्रोन् स्वयमेव मानवरहितनिरीक्षणार्थं उड्डीयेतुं शक्नोति ।
अस्य लघुशरीरे कृत्रिमबुद्धेः विशालं प्रतिरूपं निगूढं भवति उड्डयननिरीक्षणप्रक्रियायाः कालखण्डे एतत् सम्यक् आविष्कृतं भवति यत् कश्चन प्रकाशविद्युत्पटलः क्षतिग्रस्तः अस्ति अथवा अत्यधिकं गन्दगी अस्ति, येन प्रकाशतापीयरूपान्तरणदक्षता प्रभाविता भवति इष्टतम अनुरक्षण योजना। अस्य सर्वाधिकं शक्तिशाली वस्तु अस्ति यत् यदि तस्य शक्तिः समाप्तः भवति चेदपि विशालः मॉडलः तस्य मार्गदर्शनं करिष्यति यत् सः पुनः केबिनं प्रति उड्डीय स्वचालितशक्तिप्रतिस्थापनकार्यं करिष्यति
उत्पादनपङ्क्तौ गुणवत्तायाः कार्यक्षमतायाः च उन्नयनार्थं बृहत् औद्योगिकप्रतिमानानाम् प्रभावः अपि अतीव स्पष्टः अस्ति । विशेषतः केषाञ्चन दोषाणां निदानाय, समस्यानिवारणाय च कार्यक्षमतायाः महती उन्नतिः भवति । इदानीं प्रायः घण्टाद्वयात् प्रायः ४० निमेषपर्यन्तं लघुकरणं कर्तुं शक्यते । यथा, अधुना वयं यत् बृहत् औद्योगिकं प्रतिरूपं पश्यामः तस्य कृते अनुरक्षणकर्मचारिणां केवलं स्वस्य मोबाईलफोनद्वारा बृहत् मॉडलं प्रति अनुरोधं कर्तुं आवश्यकं भवति, तथा च बृहत् मॉडलः चित्ररूपेण स्पष्टदोषबिन्दून्, तथैव अनुरक्षणमार्गदर्शनं च प्रदास्यति तथा च अनुरक्षणप्रतिवेदनानि। तेन सह एव कारखानं प्रविष्टाः युवानः अपि क्षणमात्रेण स्वामिनः भविष्यन्ति । पारम्परिकहस्तकार्यस्य तुलने अस्य समस्यानिवारणस्य, अनुरक्षणस्य च दक्षतायां ३००% सुधारः भवति ।
तस्मिन् एव काले नग्ननेत्रेण 3d डिजिटल-युग्मप्रौद्योगिक्याः माध्यमेन जटिल-उपकरणानाम् शतशः वा सहस्राणि वा भागेषु विच्छेदनं कर्तुं शक्यते, येन दोषबिन्दून् अन्वेष्टुं सुलभं भवति
चिकित्साक्षेत्रे बृहत्प्रतिमानानाम् अनुप्रयोगेन जनानां आजीविकायाः ​​लाभः भवति । अस्मिन् मञ्चे प्रान्तनगरात् आरभ्य ग्रामसमुदायपर्यन्तं सर्वेषु स्तरेषु प्रायः २००० चिकित्सासंस्थाः सन्ति, अस्मिन् च १० कोटिभ्यः अधिकानि चिकित्साप्रतिबिम्बनमूनानि प्राप्तानि सन्ति बहूनां चिकित्सानमूनानां सह बृहत्प्रतिरूपं वैज्ञानिकरूपेण तस्य विश्लेषणं कृत्वा अत्यन्तं सटीकं निदानपरिणामं दास्यति ।
एकस्मिन् राष्ट्रियचिकित्सायोग्यतापरीक्षायां तस्य स्कोरः ६०० मध्ये ४५६ यावत् अभवत्, यत् मानवीयानाम् अभ्यर्थीनां ९६% अधिकं कृतवान् । विशेषतः दूरस्थनगरेषु ग्रामेषु च रोगिणां कृते बृहत्नगरे वैद्यं द्रष्टुं सहस्राणि माइलपर्यन्तं गमनस्य दुःखं परिहर्तुं शक्नोति, तेषां द्वारे तृतीयकचिकित्सालये उच्चगुणवत्तायुक्तानां चिकित्सासेवानां आनन्दं च लब्धुं शक्नोति
(सीसीटीवी संवाददाता गु जुनलिंग् तथा वू जुन्, अनहुई स्टेशन तथा हेफेई स्टेशन)
स्रोतः - सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया