समाचारं

यूरोपीय-अर्धचालकानाम् पतनम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना बहवः मताः मन्यन्ते यत् यूरोपीय-अर्धचालक-विपण्यं सम्प्रति मन्दगतिः अस्ति, स्थितिः आशावादी नास्ति ।

यूरोपदेशः विश्वस्य शेषभागेभ्यः एकवर्षेण अनन्तरं मन्दतां प्रविष्टवान् स्यात्, यतः मार्केट् एजेन्सी फ्यूचर होराइजन्स् इत्यनेन भविष्यवाणी कृता यत् २०२५ तमे वर्षे यूरोपीय अर्धचालकविपण्यस्य वृद्धिः केवलं ८% भविष्यति इति

सम्प्रति यूरोपस्य वाहन-औद्योगिक-विपण्येषु नकारात्मकवृद्धिः आरब्धा अस्ति । अधिकविशेषतः, ऑप्टोइलेक्ट्रॉनिक्स तथा असततयन्त्राणां प्रदर्शनं न्यूनं भवति, एमसीयू-विपण्यं संकुचितं भवति, नकारात्मकवृद्धिः च अनुभवति, एनालॉग्-विपण्ये अपि १७ मासानां नकारात्मकवृद्धिः अभवत् एतेषां चिह्नानां कारणात् यूरोपीयविपण्यं चिन्तितं भवति यत् २०२५ तमस्य वर्षस्य आरम्भे अतिरिक्तसूची भविष्यति इति ।

अर्धचालकेषु यूरोपस्य निवेशः उत्पादनं च "बृहत् गरजः किन्तु अल्पवृष्टिः" इति अवस्थायां दृश्यते । यूरोपीय अर्धचालकानाम् किं जातम् ?

यूरोपीय अर्धचालकस्य “समृद्धिः” २.

वस्तुनिष्ठरूपेण यूरोपीय-अर्धचालक-उद्योगः "दुर्बलः" नास्ति । २०२३ तमे वर्षे विश्वस्य शीर्ष २५ अर्धचालकनिर्मातृषु अपि अनेकाः यूरोपीयकम्पनयः दृश्यन्ते ।

जर्मनीदेशस्य इन्फिनिओन्, २.शक्ति-अर्धचालकेषु ऊर्जा-दक्षता-समाधानयोः च अग्रणीः । विद्युत् इलेक्ट्रॉनिक्सविषये कम्पनीयाः विशेषज्ञता वाहनस्य, औद्योगिकस्य, नवीकरणीय ऊर्जायाः च अनुप्रयोगेषु विस्तृता अस्ति । २०२३ तमे वर्षे इन्फिनिओन् इत्यस्य विक्रयराजस्वं १६.३०९ अरब यूरो भविष्यति, यत् वर्षे वर्षे १५% वृद्धिः भविष्यति ।

एसटीमाइक्रोइलेक्ट्रॉनिक्सएतत् वाहन-औद्योगिक-अन्तर्जाल-क्षेत्रेषु (iot) अनुप्रयोगं कवरयन्तः अर्धचालकसमाधानस्य विस्तृतश्रेणीं प्रदातुं शक्नोति । एसटीमाइक्रोइलेक्ट्रॉनिक्सस्य विक्रयः २०२३ तमे वर्षे ७% वर्धितः, १७.२ अब्ज डॉलरः अभवत् ।

नेदरलैण्ड्देशस्य एनएक्सपी अर्धचालकाःवाहनस्य अर्धचालकक्षेत्रे अपि अयं अग्रणी अस्ति । संबद्धकारानाम् सुरक्षितसंपर्कस्य, एम्बेडेड् प्रोसेसिंग् समाधानस्य च प्रमुखप्रदातृत्वेन, तीव्रगत्या वर्धमानस्य वाहन-उद्योगे महत्त्वपूर्णां भूमिकां निर्वहति एनएक्सपी सेमीकण्डक्टर्स् इत्यस्य राजस्वं २०२३ तमे वर्षे १३.२८ अरब अमेरिकीडॉलर् यावत् भविष्यति ।

यूरोपीय-अर्धचालक-कम्पनीनां वाहन-विपण्ये पर्याप्तं अग्रता अस्ति इति ज्ञातुं न कठिनं, पारम्परिकाः त्रयः प्रमुखाः निर्मातारः च सम्बन्धितक्षेत्रेषु अग्रणीः सन्ति तदतिरिक्तं यूरोपीयनिर्मातृणां अर्धचालक-उद्योगस्य उपरिभागे अपि एकः निश्चितः "स्वरः" भवति । शाओमो इत्यस्य त्रीणि "आशाजनकाः" यूरोपीय-अर्धचालक-उपकरण-कम्पनयः सन्ति ।

स्विस-कम्पनी vat group इति चिप्-निर्माणे प्रयुक्तानि वैक्यूम-वाल्व्-इत्येतत् उत्पादयति । २०२३ जनवरीतः २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं वैट् इत्यस्य शेयरमूल्ये ४२% वृद्धिः अभवत् । यथा यथा अर्धचालकसाधनविपण्यस्य विकासः जातः तथा तथा वैट्-व्यापारस्य वृद्धिः आरब्धा ।

डच्-कम्पनी asml अर्धचालकनिर्माणार्थं प्रयुक्तानि प्रकाशशिलालेखनयन्त्राणि निर्माति । एएसएमएल इत्यस्य चरम पराबैंगनी (euv) शिलालेखनप्रौद्योगिक्याः एकाधिकारः अस्ति ।

ए एस एम इन्टरनेशनल् इति अपि डच्-देशस्य कम्पनी अर्धचालकनिर्माणार्थं प्रयुक्तानि प्रकाशशिलालेखनयन्त्राणि अपि निर्माति । विगत १२ मासेषु एएसएम इन्टरनेशनल् इत्यस्य शेयर्स् ६८% वर्धिताः सन्ति । asmi इत्यस्य पतलीपटलनिक्षेपणसाधनं कृत्रिमबुद्धिमूलसंरचनेषु प्रयुक्तेषु अत्याधुनिकतर्कस्य स्मृतिचिप्सस्य च निर्माणार्थं महत्त्वपूर्णम् अस्ति । मोर्गन स्टैन्ले इत्यस्य निगेल् वैन् पुटेन इत्यनेन उक्तं यत् एएसएमआई प्रमुखः लाभार्थी भविष्यति यतः अर्धचालक-उद्योगः गेट-ऑल्-अराउण्ड् इति अग्रिम-पीढीयाः चिप् आर्किटेक्चरं स्वीकरोति। सः अपेक्षां करोति यत् आगामिषु कतिपयेषु वर्षेषु एएसएमआई-संस्थायाः विकासस्य दरः समग्रचिप्-उपकरण-विपण्यस्य अपेक्षया अधिकः भविष्यति ।

यूरोपीय-अर्धचालकयोः मध्ये किं भेदः ?

यद्यपि यूरोपीय-अर्धचालकाः वाहनविपण्ये किञ्चित् अनुभवं सञ्चितवन्तः तथापि ते २०२४ तमे वर्षे अवसरं त्यक्तवन्तः इव दृश्यन्ते । दत्तांशकेन्द्रे तथा कृत्रिमबुद्धिसर्वर उपभोक्तृविपण्येषु यूरोपस्य प्रदर्शनं तुल्यकालिकरूपेण दुर्बलम् अस्ति । सम्प्रति एते विपणयः मुख्यतया अमेरिकादेशे चीनदेशे च केन्द्रीकृताः सन्ति स्मृतिचिप्सस्य उच्चप्रदर्शनप्रोसेसरस्य च महती माङ्गलिका वर्तते, ये वैश्विकचिपविपण्यस्य पूर्णतया समर्थनं कर्तुं शक्नुवन्ति

परन्तु यूरोपीयविपण्ये एतादृशानां अनुप्रयोगानाम् आग्रहः प्रबलः नास्ति, अद्यापि यूरोपः पारम्परिक औद्योगिक-वाहन-अनुप्रयोगानाम् उपरि अवलम्बते । परन्तु यूरोपस्य वाहन-औद्योगिक-बाजारेषु २०२३ तमे वर्षे दुर्बलं प्रदर्शनं जातम्, तथा च सम्बन्धित-चिप्-उत्पादानाम् अत्यधिक-आपूर्ति-स्थितिः अभवत्, येन यूरोपीय-चिप्-घटक-आपूर्ति-पक्षीय-कम्पनीनां राजस्वं प्रभावितम्

यूरोपस्य "बृहत्त्रय" अर्धचालककम्पनीषु अन्यतमः इन्फिनिओन् टेक्नोलॉजीज इत्यनेन २०२४ वित्तवर्षस्य राजस्वस्य पूर्वानुमानं १६.५ अरब यूरोतः १७.५ अरब यूरोपर्यन्तं १५.५ अरबं १६.५ अरब यूरोपर्यन्तं न्यूनीकृतम्, द्वितीयत्रिमासे विशेषतया कठिनं भविष्यति इति भविष्यवाणीं करोति एसटीमाइक्रोइलेक्ट्रॉनिक्स इत्यनेन निराशावादी मार्गदर्शनम् अपि जारीकृतम्, यत्र उक्तं यत्, वाहन-टर्मिनलस्य मागः स्थिरः अस्ति, व्यक्तिगत-इलेक्ट्रॉनिक-उत्पादानाम् माङ्गलिकायां महती वृद्धिः न अभवत्, औद्योगिक-उत्पादानाम् आग्रहः अपि अधिकं क्षीणः अभवत् वर्षम् अपि बाजारस्य अपेक्षायाः अपेक्षया न्यूनम् आसीत्;

जर्मनवितरणव्यापारसङ्गठनस्य fbdi इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके संस्थायाः सह पञ्जीकृतानां वितरकाणां राजस्वं २०.१%, बुकिंग् ५६% न्यूनता, आदेश-बिल-अनुपातः च ०.४७ इति सूचयति, यत् सूचयति आगामिषु कतिपयेषु त्रैमासिकेषु विपण्यस्य स्थितिः गम्भीरा अस्ति।

स्थानीयविपण्यस्य अवसरस्य गमनस्य अतिरिक्तं अमेरिकीप्रतिबन्धेन यूरोपीयस्य अर्धचालकविपण्यस्य गहनं हानिः अभवत् । अमेरिकादेशेन चीनीयकम्पनीभिः उच्चस्तरीयचिप्स-आयातस्य विषये व्यापकप्रतिबन्धाः कृताः, यूरोप-जापान-देशयोः चीनदेशाय चिप्-उपकरणानाम् निर्यातं न कृतम् चीनदेशे प्रतिबन्धेन एएसएमएल-सङ्घटनं दुविधायां स्थापितं, यत् ईयूवी-लिथोग्राफी-यन्त्राणि चीनदेशं प्रेषयितुं असमर्थः अस्ति, परन्तु चीनदेशः विश्वस्य बृहत्तमः चिप्-विपण्यः अस्ति, एएसएमएल-सङ्घस्य महत्त्वपूर्णग्राहिषु अन्यतमः च अस्ति

अमेरिकीनीतिभिः वैश्विकचिप्-आपूर्तिशृङ्खलायां तनावः, अराजकता च उत्पन्ना, येन चिप्-मूल्यानि वर्धन्ते, आपूर्ति-अभावः च अभवत् । यूरोपीय-अर्धचालकनिर्मातृणां कृते एकतः तेषां अधिकव्ययस्य सामना कर्तव्यः, यत्र कच्चामालस्य उपकरणानां च क्रयणं नूतनानां विपण्यानाम् अन्वेषणं च भवति , सर्वथा अमेरिकीनिषेधः यूरोपीयनिर्मातृणां कृते न निर्मितः ।

एतस्याः स्थितिः विषये यूरोपीय-अर्धचालक-उद्योगः सर्वदा सतर्कः अस्ति, प्रासंगिकनीतिभिः स्थानीयकम्पनीनां प्रतिस्पर्धायां सुधारं कर्तुं सदैव आशां कुर्वन् अस्ति वस्तुतः २०२२ तमे वर्षात् आरभ्य यूरोपीयसङ्घः वैश्विक अर्धचालकप्रतियोगितायां पश्चात् न पतति इति आशां कुर्वन् चिप् विधेयकस्य यूरोपीयसंस्करणं प्रस्तावितवान् परन्तु एकदा तेजस्वी यूरोपीयचिप् विधेयकं "असाध्यतायाः" संकटस्य सामनां कुर्वन् अस्ति ।

१.० तः २.० पर्यन्तं यूरोपीय-अर्धचालक-उद्योगनीतिः शून्ये एव तिष्ठति

२०२२ तमस्य वर्षस्य फरवरीमासे यूरोपीयसङ्घेन "यूरोपीयचिप् बिल" इति प्रस्तावः कृतः । अस्मिन् विधेयकेन अर्धचालक-उद्योगे ४३ अरब-यूरो-अधिकं निवेशः भविष्यति, यत्र प्रत्यक्ष-सार्वजनिक-वित्तपोषणं, निजी-निवेशं च सहितं निवेशं प्रोत्साहन-माध्यमेन आकृष्टं भविष्यति

विधेयकस्य महत्त्वपूर्णपरिणामरूपेण यूरोपीयसङ्घः tsmc इत्यस्य १० अरब-यूरो-भारस्य जर्मन-कारखान-परियोजनाय, जर्मनी-देशे intel-इत्यस्य योजनाकृत-परियोजनाय च अनुदानं दातुं सहमतः

यूरोपीय-आयोगेन ५ अरब-यूरो-रूप्यकाणां सहायतायाः अनुमोदनानन्तरं २०२४ तमे वर्षे अगस्तमासे जर्मनी-देशस्य ड्रेस्डेन्-नगरे टीएसएमसी-संस्थायाः अर्धचालक-कारखानस्य निर्माणं आरब्धम्, यत् यूरोपीय-वाहन-उद्योगस्य महत्त्वपूर्णं आपूर्तिकर्ता भविष्यति टीएसएमसी अस्मिन् परियोजनायां ३.५ अरब यूरो निवेशं कर्तुं योजनां करोति तथा च कारखाने ७०% भागं धारयिष्यति शेषं ३०% भागं डच् एनएक्सपी समूहस्य, जर्मन इन्फिनिओन् समूहस्य, बॉश समूहस्य च प्रत्येकं १०% भागं धारयिष्यति।

परन्तु इन्टेल् इत्यस्य परियोजना यथानियोजितं न गच्छति इति दृश्यते। बहुकालपूर्वं इन्टेल् इत्यनेन आधिकारिकतया घोषितं यत् सः पोलैण्ड्देशे स्वस्य उन्नतपैकेजिंग् प्लाण्ट् परियोजनां जर्मनीदेशे च वेफर फैब् निर्माणपरियोजनां प्रायः वर्षद्वयं यावत् स्थगयिष्यति। जर्मनीदेशस्य विज्ञानप्रौद्योगिकीनीतिचिन्तनसमूहः इन्टरफेस् इत्यनेन अद्यतनप्रतिवेदने सूचितं यत् यूरोपीयसङ्घस्य २०३० तमे वर्षे अर्धचालकलक्ष्यं "अधुना प्राप्यतायां नास्ति" इति

यूरोपीयचिप्-अधिनियमस्य उद्देश्यं २०३० तमे वर्षे यूरोपस्य वैश्विक-अर्धचालक-उत्पादन-बाजार-भागं न्यूनातिन्यूनं २०% यावत् वर्धयितुं वर्तते । अस्य लक्ष्यस्य विषये डच्-अर्धचालक-उपकरण-निर्मातृसंस्थायाः asml इत्यस्य पूर्व-सीईओ पीटर वेनिन्क् इत्यनेन उक्तं यत् निवेशस्य वर्तमानस्तरं दृष्ट्वा तथा च दत्तसमये उत्पादनक्षमतायां महत्त्वपूर्णतया वर्धयितुं चुनौतीः दृष्ट्वा विधेयकेन निर्धारितं यत् लक्ष्यं "पूर्णतया अवास्तविकम्" अस्ति

फलतः चिप् बिल २.० इत्यस्य अस्तित्वम् अभवत् । सितम्बर २०२४ तमे वर्षे यूरोपीय-अर्धचालक-उद्योग-सङ्घः (esia) उद्योग-सङ्घः नूतन-यूरोपीय-सङ्घस्य नेतृत्वं आह्वानं कृतवान् यत् प्रोत्साहन-सहकार्ययोः केन्द्रीकरणं कर्तुं, अनुदानस्य भुक्तिं त्वरितुं, मुक्तं स्वीकर्तुं "चिप् एक्ट् २.०" समर्थननीतेः आरम्भं वर्धयन्तु व्यापारनीतीः, आर्थिकसुरक्षां विपण्यमागधां च सन्तुलितं कुर्वन्ति ।

ईएसआईए यूरोपीयसङ्घं आह्वानं करोति यत् सः "औद्योगिकप्रतिस्पर्धां" प्रथमस्थाने स्थापयतु, अनुदाननिधिवितरणं त्वरितं करोतु, तथा च पारक्षेत्र औद्योगिकनीतीनां समन्वयं एकीकरणं च कर्तुं, नीतिसुसंगततां प्रभावशीलतां च सुनिश्चित्य, एडवोकेटं च कर्तुं समर्पितां "चिप् दूत" भूमिकां स्थापयितुं प्रस्तावति अर्धचालक-उद्योगस्य कृते यूरोपीय-अर्धचालक-समितेः निर्णय-प्रक्रियायां गहनतया एकीकृत्य नीतेः उद्योग-उन्मुख-प्रकृतिं वर्धयितुं।

व्यापारनीतेः दृष्ट्या ईएसआईए विशेषतया अर्धचालक-उद्योगस्य वैश्विक-लक्षणानाम् उपरि बलं दत्तवान् तथा च आपूर्ति-शृङ्खलायां उच्च-स्तरीयं मुक्ततां लचीलतां च निर्वाहयितुम् "मुक्त-व्यापार"-रणनीतिं स्वीकुर्वन्तु इति यूरोपीयसङ्घं आह्वानं कृतवान् ईएसआईए इत्यस्य मतं यत् यूरोपीयस्थानीयविपण्यमेव बृहत्परिमाणस्य व्यापारप्रकरणानाम् समर्थनं कर्तुं न शक्नोति, यथा कोटिकोटि उच्चगुणवत्तायुक्तानां भागानां विक्रयः। अतः आर्थिकसुरक्षायाः रक्षणं केवलं रक्षात्मकप्रतिबन्धकपरिहारेषु न अवलम्बितव्यं, अपितु उद्योगस्य स्वस्थवृद्धिं प्रवर्धयितुं अधिकसमर्थनस्य प्रोत्साहनस्य च उपयोगः करणीयः। निर्यातनियन्त्रणविषयेषु ईएसआईए इत्यस्य वकालतम् अस्ति यत् अन्तर्राष्ट्रीयशान्तिसुरक्षां निर्वाहयितुम् स्वस्य मूल-अभिप्रायस्य पालनम् कर्तव्यं तथा च विपण्यस्य सामान्यसञ्चालने अत्यधिकं हस्तक्षेपं परिहरितव्यम् इति।

अमेरिकीसर्वकारस्य दबावः इत्यादयः केचन बाह्यकारकाः यूरोपीय-अर्धचालक-उद्योगस्य निर्यातनीतौ प्रभावं जनयिष्यन्ति । अतः ईएसआईए यूरोपीयसङ्घं आह्वयति यत् स्वदेशस्य यूरोपीयकम्पनीनां च मूलहितस्य क्षतिं न कर्तुं निर्णयं कुर्वन् सावधानीपूर्वकं विचारं कुर्वन्तु। ईएसआईए अनुशंसति यत् यूरोपीयसङ्घः अस्मिन् विषये उद्योगं स्थायिरूपेण संलग्नं कर्तुं संरचितं तन्त्रं स्थापयतु। यथा निर्यातनियन्त्रणानां समन्वयनार्थं आधिकारिकसंस्थायाः स्थापना तथा अर्धचालकउद्योगाय स्थायीपरामर्शदातृभूमिकां दातुं। तदतिरिक्तं, एतत् दस्तावेजं यूरोपीयसङ्घं अपि आह्वयति यत् उद्योगस्य केषाञ्चन विशेषरसायनानां सामग्रीनां च उपयोगं प्रतिबन्धयितुं परिहरतु, उद्योगे अभावे प्रतिभानां संवर्धनं च सुदृढं करोतु।

सारांशं कुरुत

यूरोपीयचिपनिर्मातारः वदन्ति यत् लाभप्रदः व्यापारिकः प्रकरणः ५० कोटि उच्चगुणवत्तायुक्तानां घटकानां विक्रयेण आरभ्यतुं शक्नोति।

एतत् मतं दर्शयति यत् यूरोपीय-अर्धचालकानाम् कृते सर्वाधिकं समस्या अस्ति यत् पर्याप्तं विपण्यं नास्ति । कतिपयकारकाणां प्रभावेण यूरोपीय-अर्धचालक-कम्पनयः स्वग्राहिभ्यः अधिकाधिकं दूरं गच्छन्ति, ग्राहकैः सह तेषां सम्बन्धाः अपि दुर्गताः भवन्ति

यथा यूरोपीय-अर्धचालक-उद्योग-सङ्घस्य मतं यत्, "आर्थिक-सुरक्षायाः रक्षणाय अधिक-सक्रिय-पद्धतेः आवश्यकता वर्तते, यत् रक्षात्मक-साधनानाम् अपेक्षया समर्थन-प्रोत्साहन-आधारितं भवति, यत् प्रतिबन्धानां, सुरक्षा-उपायानां च उपरि निर्भरं भवति

निर्यातनियन्त्रणानां मूललक्ष्यं अन्येषां हानिं कर्तुं वा स्वस्य लाभं कर्तुं वा न अपितु अन्तर्राष्ट्रीयशान्तिसुरक्षायां योगदानं दातुं भवति ।