समाचारं

अमेरिका-भारतयोः संयुक्तरूपेण भारते इन्फ्रारेड्, गैलियम नाइट्राइड्, सिलिकॉन् कार्बाइड् चिप्स् इत्येतयोः उत्पादनार्थं कारखानस्य निर्माणार्थं सम्झौता कृता अस्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 23, "times of india" इति प्रतिवेदनानुसारं 22 तमे स्थानीयसमये भारतीयप्रधानमन्त्री मोदी अमेरिकीराष्ट्रपतिः बाइडेन् च संयुक्तं वक्तव्यं प्रकाशितवन्तौ यत् अमेरिका भारतं च संयुक्तरूपेण 2019 तमे वर्षे चिप् निर्माणसंस्थानं स्थापयिष्यन्ति इति भारतं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य देशस्य विनिर्माण-उद्योगस्य सुदृढीकरणस्य प्रयासान् सुदृढं कर्तुं।

एषा सुविधा राष्ट्रियसुरक्षा, अग्रिम-पीढीयाः दूरसञ्चारस्य, हरित-ऊर्जा-अनुप्रयोगानाम्, उत्पादनार्थं च उन्नत-संवेदन-सञ्चार-विद्युत्-इलेक्ट्रॉनिक्स-प्रौद्योगिकीनां वितरणं प्रति केन्द्रीभूता भविष्यतिइन्फ्रारेड्, गैलियम नाइट्राइड्, सिलिकॉन् कार्बाइड् चिप्स् च. भारतीय अर्धचालकमिशनेन, भारत अर्धचालक, 3rditech, अमेरिकी अन्तरिक्षसेना च मध्ये सामरिकतकनीकीसहकार्यं च अस्य समर्थनं भविष्यति इति सूचना अस्ति।

सूचना अस्ति यत् ग्लोबलफाउण्ड्रीज (it home note: globalfoundries) इत्यनेन कोलकातानगरे जीएफ कोलकाता विद्युत् केन्द्रं स्थापितं, यत् चिपनिर्माणस्य अनुसंधानविकासस्य क्षेत्रे परस्परं लाभप्रदसम्बन्धं सुदृढं करिष्यति तथा च शून्य-उत्सर्जनस्य न्यून-उत्सर्जन-वाहनानां, सम्बद्धानां वाहनानां च समाधानं प्रदास्यति , इन्टरनेट् आफ् थिंग्स उपकरणानि, तथा च कृत्रिमबुद्धिः बुद्धिमत्ता तथा दत्तांशकेन्द्रेषु सफलतायाः मार्गं प्रशस्तम्।

तदतिरिक्तं ibm इत्यनेन भारतसर्वकारेण सह सहमतिपत्रे अपि हस्ताक्षरं कृतम् अस्ति, भारतस्य airawat supercomputer इत्यत्र ibm इत्यस्य watsonx इति मञ्चं नियोजितं भविष्यति