समाचारं

"मध्याह्नभोजनविरामस्य निद्रायाः च" तालान् उद्घाटयितुं सर्वकारीयसमन्वयस्य सुदृढीकरणस्य आवश्यकता वर्तते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे सितम्बरमासे प्राथमिकमाध्यमिकविद्यालयेषु मध्याह्नभोजनविरामस्य उपकरणानां सुविधानां च विषये देशस्य प्रथमः प्रान्तस्तरीयः स्थानीयः मानकः "प्राथमिकमाध्यमिकविद्यालयेषु मध्याह्नभोजनविरामस्य उपकरणानां सुविधानां च विनिर्देशाः" (अतः परं "विनिर्देशाः" इति उच्यन्ते) , शेन्झेन्-नगरे कार्यान्वितुं आरब्धम् । मानकः मध्याह्नभोजनविरामसाधनानाम् सुविधानां च सुरक्षाप्रदर्शनस्य, पर्यावरणप्रदर्शनस्य, आरामस्य च अन्यकारकाणां परितः मानकीकृतानि आवश्यकतानि करोति यथा मध्याह्नभोजनविरामस्य गद्दा, शयनपुटं, डेस्कं कुर्सी च, तन्तुमन्त्रिमण्डलं शय्या च, तस्मात् मध्याह्नभोजनविरामस्य उपकरणानां सुविधानां च व्यापकरूपेण नियमनं भवति विपण्यं कृत्वा सुरक्षाखतरेण सह उत्पादानाम् निवारणं कृत्वा छात्राणां मध्याह्नभोजनविरामस्य पर्यावरणं गुणवत्तां च सुधारयितुम् परिसरे प्रवेशं कुर्वन्तु।
अन्तिमेषु वर्षेषु प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां मध्याह्नभोजनविरामस्य विषयः बहु ध्यानं आकर्षितवान् । सीमितस्थित्याः कारणात् बहवः विद्यालयाः केवलं बालकान् स्वमेजस्य उपरि एव निद्रां दातुं शक्नुवन्ति । एतेन न केवलं झपकी गुणवत्ता प्रभाविता भवति, अपितु बालस्य स्वास्थ्ये अपि प्रभावः भवितुम् अर्हति । अतः बालकानां कृते यः झपकीसमयः भवितव्यः सः सुनिश्चितः करणीयः, "उदरस्य उपरि निद्रा" इत्यस्मात् "शयने निद्रा" इति संक्रमणं च साक्षात्कर्तुं खलु महत् व्यावहारिकं महत्त्वम् अस्ति अस्मिन् सन्दर्भे मध्याह्नभोजनविरामगद्दानां, तन्तुकैबिनेटशय्यानां, अन्येषां उपकरणानां च आवश्यकतानां मानकीकरणार्थं विशेष "विनिर्देशानां" परिचयः महत्त्वपूर्णः समर्थनकार्यः इति वर्णयितुं शक्यते राष्ट्रव्यापी दृष्ट्या अस्मिन् क्षेत्रे क्रमेण अनेकेषु स्थानेषु कार्याणि आरब्धानि सन्ति उदाहरणार्थं हाङ्गझौ-नगरस्य बिन्जियाङ्ग-मण्डलं सम्प्रति प्रासंगिकविनियमानाम् विषये शोधं प्रवर्धयति
वास्तविकस्थितौ भेदं गृहीत्वा विभिन्नाः स्थानीयताः छात्राणां कृते "मध्याह्नभोजनविरामसमये शयनं कृत्वा निद्रां" कर्तुं स्थानीयमानकानां सक्रियरूपेण अन्वेषणं कुर्वन्ति, यत् व्यावहारिकतां प्रतिबिम्बयति। एकतः विद्यालयेभ्यः मानकीकृतमध्याह्नभोजनविरामसाधनानाम् चयनार्थं समीचीनं वैज्ञानिकसन्दर्भं दातुं शक्नोति । यथा सार्वजनिकप्रतिवेदनानि दर्शयन्ति, देशे सर्वत्र बहवः विद्यालयाः बालकानां कृते अधिका आरामदायकं झपकीस्थितिं निर्मातुं परिसरेषु "आश्रित" डेस्क-कुर्सी-प्रवर्तनं कृतवन्तः मध्याह्नभोजनविरामसाधनानाम् मानकानां स्थापनायाः सङ्गमेन विद्यालयेषु तान् सुसज्जयन्ते सति उत्तमः सन्दर्भः भवितुम् अर्हति, तस्मात् "किमपि न किमपि" इत्यस्मात् "किमपि इत्यस्मात् उत्कृष्टतां प्रति" परिवर्तनं साक्षात्करोति अपरपक्षे मानकानां प्रवर्तनेन अनुसंधानविकासस्य उत्पादनस्य च प्रासंगिक-उद्यमानां उत्साहं उत्तेजितुं, मध्याह्नभोजनविराम-उपकरण-उत्पादनस्य मानकीकरणे सुधारं कर्तुं, विद्यालयेभ्यः अधिक-मानवीय-विकल्पाः प्रदातुं, बृहत्-परिमाणस्य माध्यमेन उपकरणानां एकक-मूल्यं न्यूनीकर्तुं च सहायकं भविष्यति | उत्पादन।
परन्तु प्रासंगिकमानकानां प्रवर्तनं प्रथमं सोपानमेव इति अपि ज्ञातव्यम् । परिसरे मानकविनिर्देशान् पूरयन्तः "आश्रित" मध्याह्नभोजनविरामसाधनानाम् आरम्भं त्वरितरूपेण कर्तुं अधिकं महत्त्वपूर्णं कार्यम् अस्ति । अस्य पृष्ठतः शुल्कस्य, व्ययस्य च साझेदारी इत्यस्य विषयः अस्ति । एतदर्थं स्थानीयसरकारैः सर्वकारीयस्तरस्य समन्वयं सुदृढं कर्तुं, उपकरणानां कृते आवश्यकानि वित्तीयप्रतिश्रुतिः च प्रदातुं अनिवार्यं भविष्यति। उदाहरणार्थं, केषुचित् स्थानेषु परिसरेषु "आश्रित" डेस्क-कुर्सी-प्रवर्तनं प्रमुखजनानाम् आजीविकायाः ​​विषयाणां सूचीयां समावेशितम्, तथा च प्रथमं परीक्षणं कर्तुं शर्तैः सह समर्थितक्षेत्राणि, तथा च नूतनानि, नवीनीकरणं कृत्वा विस्तारितानि प्राथमिक-माध्यमिक-विद्यालयानि सुसज्जितानि सन्ति "आश्रित" झपकी डेस्कं कुर्सी च स्पष्टं भवति यत् प्राथमिक-माध्यमिकविद्यालयानाम् "मध्याह्नभोजनविरामः" परियोजना बृहत्-परिमाणेन उपकरण-अद्यतन-प्रवर्धनार्थं, पुरातन-उपभोक्तृ-वस्तूनाम् प्रतिस्थापनार्थं च कार्यारूपेण कार्यान्विता भविष्यति। एतानि अन्वेषणकर्मणि अधिकस्थानात् सन्दर्भं सन्दर्भं च अर्हन्ति इति वक्तव्यम् ।
अवश्यं, छात्राणां "मध्याह्नभोजनविरामसमये शयनं निद्रां च" कथं करणीयम् इति वास्तविकस्थानीयस्थितीनां पूर्णतया अनुसरणं कर्तुं शक्यते । यथा, देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयेषु मध्याह्नभोजनविरामसमये "आरामदायकनिद्रा" परियोजनां यथाशीघ्रं कार्यान्वितुं राष्ट्रियजनकाङ्ग्रेसपक्षे प्रतिनिधैः प्रदत्तस्य प्रस्तावस्य प्रतिक्रियारूपेण शिक्षामन्त्रालयेन एकदा स्वस्य उत्तरे एतत् बोधितम् इदं "शर्तैः सह स्थानानां समर्थनं मार्गदर्शनं करोति, प्रोत्साहयति च, विद्यमानानाम् विद्यालयस्य परिस्थितीनां सुविधानां च समन्वयं करोति, तथा च स्थानीयस्थितीनां अनुरूपं उपायान् अनुकूलयति। केचन विद्यालयाः मध्याह्नभोजनविरामसमये छात्राणां कृते बहुउद्देश्यकक्ष्याः, पठनकक्षाः, व्यायामशालाः इत्यादीनि स्थानानि उद्घाटयन्ति तथा च मध्याह्नभोजनविरामसुविधाभिः सुसज्जिताः भवन्ति; diversified actions , मध्याह्नभोजनविरामसाधनानाम् आवश्यकताः स्वाभाविकतया सुसंगताः न सन्ति। अतः प्रत्येकं स्थानीयता स्वस्य वास्तविकस्थितीनां आधारेण स्थानीयस्थितीनां अनुरूपं मानकानां, सुविधानां, वित्तपोषणप्रतिश्रुतिनां च निर्माणस्य अन्वेषणं कर्तुम् इच्छति
परन्तु यत् निश्चितं तत् अस्ति यत् सर्वेषां प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां कृते मध्याह्नभोजनविरामसमये "उदरस्य उपरि निद्रा" इत्यस्मात् "शयनं कृत्वा" यथाशीघ्रं परिवर्तनं कर्तुं यथार्थतया समर्थाः भवेयुः, तदर्थं सर्वकारेण समन्वयः सुदृढः करणीयः, पर्याप्तं समर्थनसमर्थनं च दातव्यम् | चोदनं च । एषः शिक्षायाः कृते महत्त्वपूर्णः विषयः जनानां आजीविकायाः ​​कृते च व्यावहारिकः विषयः अस्ति, तथा च एतत् सर्वेषां स्थानीयतानां परिस्थितयः निर्मातुं अनुवर्तनं च कर्तुं प्रयत्नस्य योग्यः अस्ति। (लेखकः रेन् रणः मीडिया टिप्पणीकारः अस्ति)
प्रतिवेदन/प्रतिक्रिया