समाचारं

विदेशमन्त्रालयः - बाङ्गलादेशस्य आमन्त्रणेन चीनस्य राष्ट्रिय-आपातकालीन-चिकित्सा-उद्धारदलः बाङ्गलादेशस्य साहाय्यार्थं त्वरितवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
बीजिंग-दैनिक-ग्राहक-सम्वादकः पृष्टवान् यत् - समाचारानुसारं बाङ्गलादेशे हाले परिवर्तने घातितानां जनानां चिकित्सायां सहायतार्थं चीनीय-राष्ट्रीय-आपातकालीन-चिकित्सा-बचावदलः 22 सितम्बर्-दिनाङ्के चिकित्सा-उद्धारकार्यं कर्तुं बाङ्गलादेशं गतः। अस्मिन् विषये प्रवक्तुः का टिप्पणी अस्ति ?
सिचुआन विश्वविद्यालयस्य पश्चिमचाइना-अस्पतालेन स्थापितं आपत्कालीन-चिकित्सा-बचत-दलम्। स्रोतः - कवर न्यूज
चीनदेशस्य अधिकारिभिः प्रासंगिकसूचनाः प्रकाशिताः इति लिन् जियान् अवदत्। बाङ्गलादेशस्य अन्तरिमसर्वकारस्य आमन्त्रणेन चीनदेशस्य राष्ट्रिय आपत्कालीनचिकित्साबचनादलः अद्यैव बाङ्गलादेशस्य साहाय्यार्थं त्वरितवान्। बाङ्गलादेशे स्वस्य कार्यकाले चिकित्सा-उद्धारदलः स्वस्य व्यावसायिकलाभानां कृते पूर्णं क्रीडां दास्यति, मानवीय-चिकित्सा-उद्धारकार्यं च पूर्णतया करिष्यति |.
"अहं बोधयितुम् इच्छामि यत् चीनदेशः बाङ्गलादेशः च मैत्रीपूर्णाः प्रतिवेशिनः व्यापकाः रणनीतिकसाझेदाराः च सन्ति। चीनदेशः सर्वदा सर्वेषां बाङ्गलादेशीयजनानाम् कृते सुपरिजनयुक्तं मैत्रीपूर्णं च नीतिं अनुसृत्य अस्ति, तथा च बाङ्गलादेशेन सह विविधक्षेत्रेषु आदानप्रदानं सहकार्यं च सुदृढं कर्तुं निरन्तरं च कार्यं कर्तुं प्रतिबद्धः अस्ति चीन-बाङ्गलादेश-सम्बन्धं गभीरं कर्तुं बाङ्गलादेशः व्यापकं सामरिकं सहकारीं साझेदारीम् अकुर्वन्" इति लिन् जियान् अवदत्।
प्रतिवेदन/प्रतिक्रिया