समाचारं

लियू गेन्घोङ्गफाङ्गः प्रतिवदति स्म यत् लाइव प्रसारणकक्षे उत्पादाः प्रचारस्य सङ्गतिं न कुर्वन्ति: सहकार्यं स्थगयन्तु, अलमारयः च निष्कासयन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर जू यू यांग झोउकिन्
अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् "लिउ गेन्घोङ्ग-अस्माकं नेत्रयात्रा" इति लाइव् प्रसारणकक्षे पञ्जीकृतस्य भ्रमणसमूहस्य वास्तविकवासस्य समस्याः सन्ति ये प्रचारस्य सङ्गतिं न कुर्वन्ति, येन उष्णचर्चा उत्पन्ना। "लियू गेन्घोङ्ग-वी आई ट्रैवल" इत्यनेन २२ सितम्बर् दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितं यत् लाइव् प्रसारणकक्षः यात्रा एजेन्सी इत्यनेन सह स्वस्य सहकार्यं समाप्तं करिष्यति तथा च उत्पादं अलमारयः पूर्णतया निष्कासयिष्यति इति।
पञ्चदिवसीयचतुरात्रयोः यात्रायात्रासूची नेटिजनैः क्रीतवती
१९ सितम्बर् दिनाङ्के एकः नेटिजनः ७ मिनिट् यावत् दीर्घं विडियो विडियो मञ्चे स्थापितवान्, यस्य शीर्षकं "राष्ट्रीयदिवसस्य आफ्-पीक-समये यात्रां कुर्वन् अहं यात्रा-संस्थायाः नित्यं दिनचर्याम् अपेक्षितवान् नासीत्, येन तस्मिन् एव चेक-इनं कर्तुं कठिनं जातम्" इति day", तथा च #liugenghong# इति विषयम् आनयत्, टिप्पण्यां उष्णविमर्शान् प्रेरितवान्।
नेटिजनः भिडियोमध्ये अवदत् यत् "लिउ गेन्घोङ्ग-अवर आई ट्रैवल" इति लाइव् प्रसारणकक्षे सः क्रीतस्य पञ्चदिवसीयस्य चतुर्रात्रौ समूहयात्रायाः फोटोप्रचारे उक्तं यत् सः हिल्टनस्य स्वामित्वे स्थिते होटेले तिष्ठति, परन्तु कदा सः गन्तव्यस्थानं प्राप्तवान्, सः वियना-होटेलस्य स्वामित्वे स्थिते होटेले स्थातुं व्यवस्थापितः, तथ्यैः सह स्पष्टतया असङ्गताः परिस्थितयः सन्ति । तस्मिन् भिडियायां होटेलैः, यात्रासंस्थाभिः च सह तस्य वार्ताप्रक्रिया विस्तरेण अभिलेखिता । भिडियो दर्शयति : स्थानीयकर्मचारिणः बहुवारं बहानानि कृतवन्तः प्रथमं ते अवदन् यत् होटेल् दृश्यस्थानस्य समीपे एव अस्ति, ततः ते अवदन् यत् यदा ते आरक्षणं कृतवन्तः तदा हिल्टनं पूर्णतया बुकं कृतम् अस्ति, अतः ते होटेल् इत्यत्र परिवर्तनं कृतवन्तः समानस्तरः । नेटिजनः भिडियोमध्ये एकैकं कर्मचारिणां दावानां खण्डनं कृतवान्, अन्तिमं उत्तरं च प्राप्तवान् यत् सः हिल्टन-होटेले स्थानान्तरितः इति ।
अस्य भिडियोस्य प्रकाशनानन्तरं बहुधा उष्णविमर्शः उत्पन्नः । सः उक्तवान् यत् तेन सह गच्छन्तः अन्ये जनाः अपि वियनानगरस्य होटेलेषु स्थातुं व्यवस्थापिताः आसन्, एषः व्यवहारः अपि दुर्घटना नासीत् । सः स्पष्टतया अवदत् यत् सः लियू गेन्घोङ्गस्य लाइव् प्रसारणकक्षं चयनं कृतवान् यतः सः बृहत् लंगरस्य बृहत् लाइव प्रसारणकक्षस्य च विश्वसनीयतायां विश्वासं करोति, सर्वेभ्यः नेटिजनेभ्यः व्यक्तिगतअधिकारस्य रक्षणाय ध्यानं दातुं च आह्वानं कृतवान्।
२२ सितम्बर् दिनाङ्के "लियू गेन्घोङ्ग - अस्माकं नेत्रयात्रा" इति वक्तव्यं प्रकाशितवान् यत् विस्तृतसमझस्य अनन्तरं उपयोक्ता ६ सितम्बर् दिनाङ्के यात्रां कृतवान् यतः सः वुयुआन्, जियाङ्गक्सी इत्यत्र पर्यटनस्य चरमऋतुः आसीत्, अतः यात्रासंस्थायाः क्रीतानाम् कक्षाणां संख्या at the preferred hampton by hilton hotel was full. वक्तव्ये उक्तं यत् "यद्यपि पूर्वक्रयणलिङ्के स्पष्टतया उक्तं यत् यदि कक्षः पूर्णः अस्ति अथवा अप्रत्याशितकारकाः सन्ति तर्हि समानस्तरस्य होटेलस्य व्यवस्था भविष्यति। अतिथिना सह वार्तालापं कृत्वा यात्रासंस्थायाः कर्मचारी अस्थायीरूपेण उपयोगं करिष्यति purchase method to help the guest transfer to the hampton inn by hilton इत्ययं क्षमायाचनां प्रकटयन् "लियू गेन्घोङ्ग - अस्माकं नेत्रयात्रा" इत्यनेन अपि उक्तं यत् सः यात्रासंस्थायाः सह सहकार्यं समाप्तं करिष्यति तथा च उत्पादं पूर्णतया अलमार्यां निष्कासयिष्यति।
लियू गेन्घोङ्ग द्वारा जारी वक्तव्य
वक्तव्यस्य प्रकाशनानन्तरं बहवः नेटिजनाः प्रश्नं कुर्वन्तः सन्देशान् त्यक्तवन्तः, यथा "होटेलपरिवर्तनकाले भवन्तः अस्मान् पूर्वमेव किमर्थं न सूचितवन्तः?" यत् कक्षः आरम्भे पूर्णः आसीत्, परन्तु पश्चात् अन्ये स्वअधिकारस्य रक्षणमात्रेण कक्षं प्राप्तवन्तः।" एतेषां प्रश्नानां कृते "लिउ गेन्घोङ्ग-वी आई ट्रैवल" इत्यनेन प्रतिक्रिया न दत्ता ।
रिपोर्टरस्य जिज्ञासायां ज्ञातं यत् "लियू गेन्घोङ्ग-अस्माकं नेत्रयात्रा" इति लाइव् प्रसारणकक्षे समूहभ्रमणस्य क्रयणानन्तरं ते "अनुभवः भयंकरः अस्ति", "लियू गेन्घोङ्ग् इत्यस्य विद्युत्" इत्यादीनि टिप्पण्यानि कृतवन्तः travel live room", इत्यादिषु, केचन नेटिजन्स् अपि उल्लेखितवन्तः यत् ते दुर्बल-अनुभवस्य कारणेन क्रीडायाः अर्धभागे एव समूहं त्यक्तवन्तः । अपरपक्षे बहवः नेटिजनाः अपि मन्यन्ते यत् लाइव प्रसारणकक्षः भ्रमणसमूहानां विशिष्टविवरणानां मानकीकरणं कर्तुं न शक्नोति, तेषां मार्गचयनं सुदृढं कर्तव्यं, स्वस्य ब्राण्ड्-क्षतिं च परिहरितव्यम्
प्रतिवेदन/प्रतिक्रिया