समाचारं

एडेन् औषधम् : नवीनता मार्गं अग्रणी अस्ति तथा च अन्तर्राष्ट्रीयकरणं प्रगच्छति, उच्चगुणवत्तायुक्तविकासस्य नूतनपदे त्वरितम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयस्वास्थ्यस्य राष्ट्रियसुरक्षायाः च आधारशिलारूपेण औषध-उद्योगः "स्वस्थः चीन-२०३०" इति खाकाप्रचारार्थं प्रमुखः इञ्जिनः अस्ति । प्रौद्योगिकी नवीनतायाः नेतृत्वे उच्चगुणवत्तायुक्तः विकासः अस्य उद्योगस्य परिवर्तनस्य उन्नयनस्य च एकमात्रः उपायः अस्ति । एडेन् फार्मास्युटिकल्स्, उद्योगे नवीनतायाः अग्रणीरूपेण, अद्यतने उच्चगुणवत्तायुक्तविकासयात्रायां नूतनानि परिणामानि प्राप्तुं निरन्तरं प्रयतते, तथा च अधिकारिभ्यः उद्योगात् च बहुधा प्रशंसाम् अवाप्तवान्

जून २०२४ तमे वर्षे विस्पेक्स®, यत् एडेन् फार्मास्युटिकल् द्वारा अधिकृतं चीनदेशे स्वतन्त्रतया विकसितं च, तस्य द्वितीयः संकेतः - हृदयरोगस्य घटनानां जोखिमं न्यूनीकर्तुं, चीनस्य हृदयरोगस्य चिह्नं कृतवान् चिकित्साक्षेत्रं नूतनं प्राप्नोति क्रोशमापनपाषाण।

एडिंग् फार्मास्युटिकल् इत्यस्य अभिनवसाधनानां कार्यान्वयनम् एडिंग् इत्यस्य नवीनतायाः अन्तर्राष्ट्रीयकरणस्य च द्वयचक्रचालनरणनीत्याः दीर्घकालीनप्रतिबद्धतायाः अन्यत् फलप्रदं परिणामम् अस्ति "वयं सम्यक् जानीमः यत् औषधक्षेत्रे केवलं निरन्तरं नवीनतायाः माध्यमेन एव वयं रोगिणां वर्धमानानाम् स्वास्थ्यावश्यकतानां पूर्तिं कर्तुं शक्नुमः, उद्योगे निरन्तरप्रगतेः प्रवर्धनं च कर्तुं शक्नुमः, एडेन् फार्मास्युटिकल्सस्य अध्यक्षः मुख्यकार्यकारी च श्रीमानः नी शीन् एकस्मिन् साक्षात्कारे अवदत्। "विसिपेइ अनुमोदनं न केवलं अस्माकं अनुसंधानविकासक्षमतानां मान्यता अस्ति, अपितु एडेन् फार्मास्युटिकल् इत्यस्य नवीनता-सञ्चालित-विकास-रणनीत्याः आश्रयस्य सर्वोत्तमः प्रमाणः अपि अस्ति।”.

हालवर्षेषु एडेन् फार्मास्यूटिकल्स इत्यनेन अनुसंधानविकासे निवेशं वर्धयितुं निरन्तरं प्रयत्नः कृतः, यत्र नूतनानां औषधानां आविष्कारः, पूर्वनैदानिकसंशोधनं, नैदानिकपरीक्षणं, विपणनोत्तरं च समाविष्टं पूर्णजीवनचक्रस्य अनुसंधानविकासप्रणालीं निर्मितवती अस्ति ईडेन् फार्मास्युटिकल्स एकः स्थानीयः औषधकम्पनी अस्ति यस्याः घरेलु-अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खला-प्रबन्धन-क्षमता अस्ति, तया वैश्विक-उच्च-गुणवत्ता-जीवन-विज्ञानं प्रौद्योगिकी च अग्रणी-चिकित्सा-संसाधनं च एकत्रितं कृत्वा एकं सशक्तं अनुसंधान-विकास-नवाचार-जालं निर्मितम् अस्ति शीर्ष-अन्तर्राष्ट्रीय-वैज्ञानिक-अनुसन्धान-संस्थाभिः उद्यमैः च सह गहन-सहकार्यस्य माध्यमेन एडेन्-फार्मास्यूटिकल्स् विश्वस्य उन्नत-अनुसन्धान-विकास-प्रौद्योगिकी-प्रबन्धन-अनुभवस्य परिचयं, अवशोषणं च निरन्तरं कुर्वन् अस्ति, स्वस्य प्रौद्योगिकी-मञ्चस्य निरन्तर-उन्नयनं, स्वस्य अनुसंधान-विकास-पाइपलाइनस्य तीव्र-विस्तारं च प्रवर्धयति

अधुना यावत् ईडेन् फार्मास्युटिकल्स इत्यस्य चीनदेशे विपणनार्थं अनुमोदिताः अनेकाः नवीनाः औषधाः सन्ति, येषु हृदयरोगाः, श्वसनरोगाः इत्यादयः बहुविधचिकित्साक्षेत्राणि सन्ति, येन अपेक्षाकृतं सम्पूर्णं उत्पादमात्रं निर्मितम् अस्ति तस्मिन् एव काले कम्पनीयाः नैदानिकविकासपदे दर्जनशः स्वतन्त्राः नवीनतापरियोजनाः अपि सन्ति, तथा च विश्वे शतशः नैदानिकपरीक्षणाः व्यवस्थितरूपेण क्रियन्ते, येन एडिंग् फार्मास्युटिकल्स् इत्यस्य भविष्यस्य स्थायिविकासस्य ठोसमूलं स्थापितं भवति

नवीनसंशोधनविकासपरिणामानां निरन्तरं उद्भवेन अन्तर्राष्ट्रीयकरणरणनीत्याः गभीरतायाः च कारणेन एडिंग् फार्मास्युटिकल्स उच्चगुणवत्तायुक्तविकासस्य नूतनपदं प्रति त्वरितम् अस्ति। "अस्माकं दृढतया विश्वासः अस्ति यत् नवीनता एव निगमविकासस्य अक्षयचालकशक्तिः अस्ति।" , अनुसंधानविकासक्षेत्राणां विस्तारं कुर्वन्ति, तथा च चीनदेशे विश्वे च रोगिभ्यः अधिकानि सुरक्षितानि, प्रभावी, किफायती च नवीनौषधानि प्रदातुं प्रयतन्ते।”

प्रतिवेदन/प्रतिक्रिया