समाचारं

गृहपरिचर्यायाः अन्तिममाइलस्य उद्घाटनं : जेडी हेल्थ् "नर्स एट् होम" सेवां प्रारभते, अधुना १४ नगराणि कवरं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वास्थ्यजागरूकतायाः जीवनस्तरस्य च निरन्तरं सुधारेण जनानां चिकित्सा-स्वास्थ्य-आवश्यकतासु अपि विविधतायाः परिष्कारस्य च प्रवृत्तिः दर्शिता अस्ति तेषु गृहात् न निर्गत्य गृहे व्यावसायिकचिकित्सा अधिकाधिकजनानाम् आग्रहः अभवत् । जनानां चिकित्सा-स्वास्थ्य-आवश्यकतानां उत्तमरीत्या पूर्तये जेडी-हेल्थ्-संस्थायाः "गृहे नर्सः" इति सेवा आरब्धा, यया अधुना २७ नर्सिंग्-सेवाः आरब्धाः, येषु देशस्य १४ नगराणि सन्ति, यत्र बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च सन्ति, अपेक्षिता च अस्य वर्षस्य अन्ते यावत् ५० नगराणि आच्छादयितुं।
अस्याः सेवायाः लक्षितप्रयोक्तृसमूहाः मुख्यतया सीमितगतिशीलतायुक्ताः जनाः सन्ति येषां नियमितचिकित्सापरिचर्यायाः आवश्यकता वर्तते, यथा वृद्धाः, शल्यक्रियापश्चात् पुनर्वाससमूहाः, गम्भीररुग्णाः रोगिणः, गर्भिणीः इत्यादयः प्रदत्ताः परिचर्यासेवाः द्वारे द्वारे इन्जेक्शन, रक्तसंग्रहण, तथा सहचरता 27 वस्तूनि यत्र निदानं, व्रणपट्टिकापरिवर्तनं, दबावस्य व्रणस्य परिचर्या, मातृशिशुपरिचर्या इत्यादयः सन्ति।
उपयोक्ता jd app उद्घाटयति, "गृहे नर्सम्" इति अन्वेषयति, विशेषक्षेत्रपृष्ठे प्रविशति तथा च आदेशं पूर्णं कर्तुं सेवां द्वारे द्वारे च समयं चयनं करोति, नर्सः आदेशं प्राप्त्वा, नर्सः उपयोक्त्रेण सह सम्पर्कं करिष्यति यथा soon as possible to confirm the service details, communication precautions, and provide door-to-door service at the agreed time , शीघ्रतमं आदेशं दत्तस्य 1 घण्टायाः अन्तः भवतः द्वारे वितरितुं शक्यते।
"नर्सिंग मानकसेवामार्गदर्शिकायाः ​​नवीनतमसंस्करणस्य आधारेण" "जेडी हेल्थ नर्स होम" तृतीयकअस्पतालानां अस्पतालान्तर्गतनर्सिंगमानकानां समानस्तरं प्राप्तवान्, तथा च सेवागुणवत्तां सुनिश्चित्य मानकीकृतसेवाप्रक्रियाः निर्मितवान् विभिन्नसेवावस्तूनाम् कृते, jd health नर्सानाम् मानकनर्सिंगसेवासंकुलं प्रदाति यत् गृहे एव वहितुं शक्यते, तथा च सेवासंकुलयोः नर्सिंग उपभोग्यसामग्रीः सर्वे jd.com इत्यस्य स्वसञ्चालितस्य सन्ति supply chain, and are provided to top-level hospitals in अस्पतस्य उपभोग्यसामग्रीणां गुणवत्ता तथा मानकानि। जेडी हेल्थ् अपि नर्सानाम् आन्दोलनानि वास्तविकसमये अभिलेखयिष्यति यत् ते स्थापितानां मार्गस्य समयस्य च अनुसारं सेवां प्रदास्यन्ति, तथा च सम्पूर्णसेवाप्रक्रियायाः अभिलेखनं करिष्यति, तत्सह, नर्सानाम् उपयोक्तृणां च अधिकतमं रक्षणं बीमा करिष्यति; उभयपक्षस्य वैध अधिकाराः हितं च।
"जेडी हेल्थ नर्स्स् एट् होम" इत्यस्य उदयमानस्य सेवास्वरूपस्य उच्चगुणवत्तायुक्तस्य स्थायिविकासस्य च प्रवर्धनार्थं जेडी हेल्थ् इत्यनेन "नर्स एट् होम एक्सपर्ट् कमेटी" इति स्थापना कृता अस्ति समितिः 49 तमे नाइटिंगेलपुरस्कारस्य विजेता तथा बीजिंग चाओयांग् हॉस्पिटलस्य मुख्यनर्सः लियू जिओजुआन् इत्यस्य नेतृत्वं करोति इयं आन्तरिकचिकित्सा, शल्यचिकित्सा, स्त्रीरोगविज्ञानं, प्रसूतिविज्ञानं, पुनर्वासं च अन्यविभागानाम् आधिकारिकं नर्सिंगविशेषज्ञं एकत्र आनयति गृहसेवानां कृते नर्सिंगमानकानां प्रक्रियाणां च सुधारः, सेवागुणवत्तायाः निरीक्षणं, व्यावसायिकप्रशिक्षणस्य मूल्याङ्कनस्य च आयोजनं, प्रमुखसेवाविषयाणां निबन्धनं, तथा च नर्सिंगवैज्ञानिकसंशोधनं प्रौद्योगिकीनवाचारं च प्रवर्धयितुं, नर्सव्यावसायिकक्षमताप्रशिक्षणं च प्रतिबद्धः भविष्यति।
अधुना यावत् जेडी हेल्थस्य गृहनर्ससेवायां बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, झेङ्गझौ, चाङ्गचुन्, डोङ्गगुआन्, चोङ्गकिंग्, फोशान्, जिनान्, तियानजिन्, सूझौ, चाङ्गशा, ज़ाओझुआङ्ग इत्यादीनां १४ नगराणि कवरं कृतवती अस्ति, चेङ्गडु, शेन्याङ्ग् इत्यत्र विस्तारस्य योजना च अस्ति , तथा भविष्ये वुहान , नानजिंग, हाङ्गझौ, डालियान्, किङ्ग्डाओ, शीआन् इत्यादिषु नगरेषु सेवां प्रारभ्यते, अस्मिन् वर्षे अन्ते ५० नगराणि कवरं कर्तुं शक्नुवन्ति इति अपेक्षा अस्ति।
जेडी हेल्थस्य नर्सहोमसेवायाः प्रारम्भः न केवलं पारम्परिकचिकित्सासेवाप्रतिरूपस्य नवीनता पूरकं च अस्ति, अपितु एकः सक्रियः अभ्यासः अपि अस्ति यः राष्ट्रियनीतीनां सामाजिकचिकित्सास्वास्थ्यस्य च आवश्यकतानां सक्रियरूपेण प्रतिक्रियां ददाति। सेवाव्याप्तेः सेवापरियोजनानां च निरन्तरविस्तारेण जेडी हेल्थनर्सहोम् क्रमेण व्यावसायिकस्य, सुविधाजनकस्य, हृदयस्पर्शीगृहचिकित्सासेवायाः नूतनपारिस्थितिकीनिर्माणं कुर्वन् अस्ति, येन उपयोक्तारः गृहात् बहिः न गत्वा "चिकित्सकस्य ऑनलाइनदर्शनं" "परीक्षा" च प्राप्तुं शक्नुवन्ति। "गृहे एव करणीयम्", "गृहे औषधानि वितरितुं" "गृहे एव स्वस्य परिचर्या कर्तुं" इति एकस्थानीयः चिकित्सा-स्वास्थ्यसेवा-अनुभवः । (सूचना)
अपस्ट्रीम समाचार मा लिआंग
प्रतिवेदन/प्रतिक्रिया