समाचारं

एआइ-अवकाशाः त्यक्ताः इन्टेल्-इत्येतत् “अगाधं पतन्” प्रेषयन्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तः अमेरिकी "wall street journal" इति जालपुटे वर्षत्रयपूर्वं २१ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इन्टेल् इत्यस्य विपण्यमूल्यं अधुना यत् अस्ति तस्मात् द्विगुणाधिकम् आसीत्, तस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् च अधिग्रहणस्य अवसरान् अन्विष्यति स्म
इदानीं इन्टेल् स्वयं अधिग्रहणस्य लक्ष्यं जातम्, यत् रणनीतिक-दोष-पदानि, कृत्रिम-बुद्धि-विषये (ai) उल्लासः च कथं मिलित्वा अमेरिका-देशस्य सर्वाधिक-कथा-युक्तस्य अर्धचालक-कम्पन्योः भाग्यस्य पुनः आकारं ददाति इति चिह्नम् अस्ति
क्वालकॉम् इत्यस्य नवीनतमं अधिग्रहणं इन्टेल् इत्यस्य ५६ वर्षीय-इतिहासस्य दुर्लभतया दृष्टं दुर्बलतां प्रतिबिम्बयति । गेल्सिङ्गर् इत्यनेन पतङ्गं ग्रहीतुं पूर्वं इन्टेल् इत्यस्य निर्माणकार्य्ये विघ्नैः समस्याः आरब्धाः । ताः समस्याः अधिकाः अभवन् यतः मुख्याधिकारी महतीं परिवर्तनं रणनीतिं अनुसृत्य कृत्रिमबुद्धेः विस्फोटः मौलिकरूपेण प्रतिद्वन्द्वी एनवीडिया कॉर्प इत्यनेन उत्पादितानां चिप्-प्रकारस्य प्रति माङ्गं स्थानान्तरयिष्यति इति पूर्वानुमानं कर्तुं असफलः अभवत्
वित्तीयसंशोधनविश्लेषणकेन्द्रस्य वरिष्ठोद्योगविश्लेषकः एन्जेलो जिनो अवदत् यत्, "कृत्रिमबुद्धिविषये परिवर्तनं वास्तवमेव विगतद्वयत्रिषु वर्षेषु इन्टेल्-संस्थायाः कृते घातकः आघातः अभवत्
यदि इन्टेल् तत् स्वीकुर्वितुं इच्छति स्म चेदपि नियामकादिकारणात् क्वाल्कॉम् इत्यनेन सह सौदाः दूरम् अस्ति । परन्तु न तावत्कालपूर्वं स्मार्टफोनचिप्-विशालकायः इन्टेल्-इत्यस्य अधिग्रहणस्य विचारः प्रायः अचिन्त्यः एव स्यात् ।
इन्टेल् दशकैः विश्वस्य बहुमूल्यं अर्धचालककम्पनी अस्ति, यस्य चिप्स् व्यक्तिगतसङ्गणकेषु सर्वरेषु च प्रायः सर्वत्र विद्यमानाः सन्ति । यस्मिन् उद्योगे विशेषज्ञता अधिकाधिकं प्रचलति, तस्मिन् उद्योगे इन्टेल् इति दुर्लभं कम्पनी यत् स्वस्य चिप्स् डिजाइनं कृत्वा निर्माति, उभयत्र च विश्वस्य अग्रणी अस्ति
२०२१ तमस्य वर्षस्य आरम्भे यदा गेल्सिङ्गर् मुख्यकार्यकारी अभवत् तदा इन्टेल्-संस्थायाः किञ्चित् जादू नष्टम् आसीत् । पूर्वं गेल्सिङ्गर् दशकैः इन्टेल्-संस्थायां कार्यं कृतवान् आसीत्, सः इन्टेल्-संस्थायाः प्रथमः मुख्यः प्रौद्योगिकी-अधिकारी आसीत् । तस्य योजना अस्ति यत् एण्डी ग्रोव्, पौल् ओटेलिनी इत्यादीनां नेतारणाम् इण्टेल् इत्यस्य वैभवदिनेषु पुनः आनेतुं शक्यते ।
तत् कर्तुं एशियायाः प्रतिद्वन्द्वी टीएसएमसी, सैमसंग इलेक्ट्रॉनिक्स् च इत्येतयोः कृते तस्य सङ्गतिः कर्तव्या भविष्यति । सः टीएसएमसी-सैमसंग-योः वर्चस्वयुक्ते तथाकथिते "चिप् फाउण्ड्री-व्यापारे" प्रवेशार्थं इन्टेल्-संस्थायाः निर्माणव्यापारस्य निर्माणार्थं महतीं धनराशिं व्यययितुम् अपि योजनां करोति
इदं महत्, महत्त्वाकांक्षी दावः, परन्तु सफलतायाः सामग्रीः अस्ति इति प्रतीयते: एकः सशक्तः मूलव्यापारः, पीसी-सर्वर-कृते चिप्स्-निर्माणं, तथा च पार्श्व-व्यापाराणां समूहः यः इन्टेल्-वृद्धेः अग्रिम-चरणस्य निधिं कर्तुं साहाय्यं कर्तुं शक्नोति परन्तु इन्टेल् इत्यस्य चिप् फाउण्ड्री-व्यापारस्य आरम्भः धीरेण अभवत् ।
यथा यथा इन्टेल् इत्यस्य व्ययः वर्धते स्म तथा तथा जनरेटिव् एआइ इत्यस्य उड्डयनम् आरब्धम् । उन्मादः इन्टेल्-संस्थायाः केन्द्रीय-प्रक्रियाकरण-एककानां कृते एनवीडिया-ग्राफिक्स्-प्रोसेसर-पर्यन्तं माङ्गं स्थानान्तरितवान्, यस्य डिजाइनाः इन्टेल्-इत्यस्य विपरीतम्, जटिलतम-कृत्रिम-बुद्धि-प्रणालीनां निर्माणाय, परिनियोजनाय च अधिकं उपयुक्ताः सन्ति यथा प्रौद्योगिकीकम्पनयः दुर्लभाः एनवीडिया आर्टिफिशियल इन्टेलिजेन्स् चिप्स् क्रेतुं त्वरयन्ति तथा इन्टेल् इत्यस्य बहवः प्रोसेसराः शेल्फ् इत्यत्र सन्ति ।
गेल्सिङ्गर् इत्यनेन स्वस्य परिवर्तनप्रयत्नाः स्थापयितुं व्ययस्य कटौती कर्तव्या अस्ति । इन्टेल् २०२२ तः आरभ्य सहस्राणि कार्याणि त्यक्त्वा गतवर्षे अपि स्वस्य लाभांशं कटयति। किन्तु एतत् पर्याप्तं नास्ति। गतमासे गेल्सिङ्गर् इत्यनेन उक्तं यत् इन्टेल् आगामिवर्षे १५,००० जनान् परित्यक्ष्यति, १० अरब डॉलरं व्ययस्य कटौतीं करिष्यति, लाभांशं च समाप्तं करिष्यति।
“एआइ-तरङ्गः मया अपेक्षितापेक्षया बहु बृहत् अस्ति” इति तस्मिन् समये गेल्सिङ्गर् अवदत् ।
इन्टेल् इत्यनेन गतसप्ताहे नूतनाः कदमाः घोषिताः येषु कठिनतरव्ययनियन्त्रणानि, डिजाइन-निर्माण-कार्यक्रमयोः अधिकं पृथक्करणं च अन्तर्भवति, यद्यपि गेल्सिङ्गर्-इत्यनेन निर्माण-कार्यक्रमस्य विक्रयणं वा स्पिन-ऑफ-करणं वा कर्तुं न्यूनं स्थगितम् यथा केचन निवेशकाः आग्रहं कृतवन्तः
विश्लेषकाः वदन्ति यत् इन्टेल् इत्यस्य भाग्यस्य सकारात्मकं परिवर्तनस्य सम्भावनाः अधिकाधिकं मन्दाः सन्ति किन्तु तदपि सम्भवाः। यद्यपि स्टॉकमूल्यानां पतनेन इन्टेल्-इत्येतत् अधिग्रहण-बोलानां निवेशकानां च कार्यकर्तृत्वस्य च अधिकं दुर्बलं भवति तथापि व्यय-कटनेन तस्य तूफानस्य सामना कर्तुं साहाय्यं कर्तुं शक्यते ।
अमेरिकादेशस्य बर्न्स्टीन् रिसर्च इत्यस्य विश्लेषिका स्टेसी रास्गेन् इत्यस्याः कथनमस्ति यत् इन्टेल् इत्यस्य भविष्यं चिप् निर्माणप्रौद्योगिक्याः नूतनपीढीयाः सफलतायां असफलतायां वा निर्भरं भवति। आगामिवर्षे अस्य उत्पादनं गमिष्यति इति अपेक्षा अस्ति, यतः इन्टेल् न्यूनातिन्यूनं तकनीकीरूपेण स्वप्रतिद्वन्द्वीनां कूर्दनं कर्तुं आशास्ति । प्रौद्योगिकीनेतृत्वस्य पुनर्स्थापनेन मार्जिनसुधारं कर्तुं ग्राहकविश्वासं च वर्धयितुं साहाय्यं कर्तुं शक्यते।
अद्यापि इन्टेल् इत्यस्य सम्मुखं मौलिकसमस्या अस्ति यत् कृत्रिमबुद्धिचिप्स् इत्यत्र निरन्तरं प्रबलव्ययस्य मध्यं तस्य मूलचिपव्यापारः शीघ्रं पुनः स्वस्थः भविष्यति इति अपेक्षा नास्ति।
रास्गेन् अवदत् यत् - "अस्माभिः चर्चा कर्तुं शक्यते यत् एषा रणनीतिः सम्यक् अस्ति वा अयोग्यम् वा, परन्तु समस्या अस्ति यत् मूलव्यापारः अस्य मार्गस्य समर्थनं न करोति तथापि अस्मिन् क्षणे सः अवदत् यत् "इण्टेल् इत्यस्य वरिष्ठप्रबन्धनस्य स्थगितुं समयः नास्ति स्यात्। " " . (लियू बैयुन् इत्यनेन संकलितम्)
अगस्तमासस्य २ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-नगरे इन्टेल्-मुख्यालयस्य भवनस्य पुरतः जनाः समूहचित्रं गृहीतवन्तः । (चित्रं ली जियाङ्गुओ)
प्रतिवेदन/प्रतिक्रिया