समाचारं

"सुपर टौकन" इत्यस्य लोकप्रियतायाः पृष्ठतः।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पुर्तगालस्य रक्षामन्त्री प्रकटितवान् यत् ते एम्ब्रायर ए-२९ "सुपर टुकानो" लघु आक्रमणविमानस्य क्रयणस्य योजनां प्रवर्तयन्ति। अस्य अर्थः अस्ति यत् नाटो-मानकान् पूरयति इति ए-२९एन-आक्रमणविमानस्य प्रथमः ग्राहकः पुर्तगालः भविष्यति ।
ए-२९ "सुपर ट्युकानो" इति लघुआक्रमणविमानस्य आद्यरूपस्य सफलतया उड्डयनं २० वर्षाणाम् अधिकं कालम् अभवत् । उन्नत-उड्डयन-प्रशिक्षणं, विमान-अनुसन्धानं, वायु-समर्थन-अभियानं च कर्तुं अस्य क्षमताम् अनेकेषां देशानाम् सैन्यैः स्वीकृता अस्ति, अपि च "विश्वस्य लोकप्रियतमानां उन्नत-प्रशिक्षकाणां, लघु-आक्रमण-विमानानां च मध्ये एकम्" इति अपि कथ्यते
अद्यत्वे यदा जेट्-शक्तिः प्रोपेलर-प्रणोदनस्य स्थाने भवति तदा ए-२९ "सुपर टुकानो" इति लघु-आक्रमण-विमानम् अद्यापि अनेकेषां देशानाम् वायुसेनाभिः अनुकूलम् अस्ति, अपि च केषुचित् क्षेत्रेषु प्रोपेलर-युद्धविमानानाम् पुनरुत्थानस्य प्रवृत्तिः अपि नेतृत्वं कृतवती अस्ति
ए-२९ "सुपर टुकानो" लघु आक्रमणविमानं विश्वस्य शस्त्रक्रयणमञ्चे किमर्थं दृढं पदं प्राप्तुं शक्नोति? तस्य विकासस्य प्रयोगस्य च प्रवृत्तयः लक्षणानि च कानि सन्ति ? अस्मिन् अंके वयं ज्ञास्यामः।
"सुपर टौकन" इत्यस्य लोकप्रियतायाः पृष्ठतः।
■वू चुआंगझी, चेंग चुनलेई तथा शी निंग्यु
"सुपर टुकानो" लघु आक्रमणविमान। दत्तांशचित्रम्
वायुयुद्धशक्तेः "रिक्तक्षेत्रं" प्रभावीरूपेण पूरयन्तु
१९७० तमे वर्षे एम्ब्रायर इत्यनेन ब्राजीलस्य वायुसेनायाः कृते कनिष्ठप्रशिक्षणविमानं "टुकानो" इति विकसितम् । कोलम्बियादेशेन तस्य सुधारस्य अनन्तरं मादकद्रव्यतस्करीविमानानाम् अवरोधने, सर्वकारविरोधिसशस्त्रगुरिल्लानां विरुद्धं युद्धे च बहुवारं सफलता प्राप्ता अस्ति
एतेन एम्ब्रायर-इत्यनेन तुकानो-विमानस्य विशाल-क्षमता, विपण्यं च द्रष्टुं शक्यते, ते च अस्मिन् आधारेण विविध-मिशन-कार्यं कर्तुं उपयुक्तं लघु-आक्रमण-विमानं परिकल्पयितुं आशां कुर्वन्ति १९९० तमे दशके कतिपयवर्षेभ्यः शोधस्य अनन्तरं प्रथमं ए-२९ "सुपर टुकानो" इति लघुआक्रमणविमानस्य आदर्शरूपं सफलतया उड्डीयत ।
"toucan" इत्यस्य तुलने "super toucan" इत्यस्य नाम्नः "super" इति शब्दः खलु स्वनामयोग्यः इति वक्तुं शक्यते । आक्रमणविमानरूपेण परिणतस्य अनन्तरं तस्य निकटसमर्थनयुद्धक्षमतासु महती उन्नतिः भवति । दीर्घकालं यावत् वायुयानसमयः, उत्तमविमानप्रदर्शनं, बहुशस्त्रक्षमता च अस्य लाभाः न केवलं वायुभूमौ कार्याणि समन्वययितुं, अपितु प्रत्यक्षतया भूमौ आक्रमणकार्यक्रमेषु संलग्नाः, सीमागस्त्यः, आतङ्कवादविरोधी, दङ्गानियन्त्रणम् इत्यादीनि कार्याणि सुलभतया कर्तुं शक्नोति, टङ्कविरोधी, भूसशस्त्रसेनानां च युद्धं कुर्वन्ति।
"सुपर टुकानो" इत्यस्य व्ययः तुल्यकालिकरूपेण न्यूनः अस्ति, यत्र एकस्य विमानस्य मूल्यं एककोटि अमेरिकीडॉलर् इत्यस्मात् किञ्चित् अधिकं भवति, प्रतिघण्टां विमानस्य मूल्यं केवलं प्रायः ५०० अमेरिकी डॉलरः भवति, सीमितवित्तीयसंसाधनयुक्तानां देशानाम् कृते स्वविविधरक्षायाः पूर्तये अतीव उपयुक्तम् अस्ति आवश्यकताः सन्ति। एकदा "सुपर टुकानो" इति विमानस्य प्रक्षेपणं जातं तदा ब्राजीलस्य बहूनां उपकरणानां अतिरिक्तं कोलम्बिया, चिली, बुर्किना फासो, माली इत्यादीनां वायुसेनाभिः अस्य अन्वेषणं कृतम् अस्ति .
प्रोपेलर-युद्धविमानत्वेन "सुपर-टुकानो" अग्निशक्ति-उड्डयन-वेगस्य दृष्ट्या पारम्परिक-जेट्-युद्धविमानानां सशस्त्र-हेलिकॉप्टराणां च युद्धशक्त्या "रिक्तक्षेत्रं" पूरयति
भूलक्ष्यविरुद्धं आतङ्कवादविरोधी आक्रमणं च कुर्वन् जेट्-युद्धविमानाः अतिवेगेन उड्डीयन्ते, विमानचालकानाम् प्रतिक्रिया, लक्ष्यं, बम्बं च कर्तुं सीमितः समयः भवति, येन लक्ष्यं त्यक्तुं सुलभं भवति सशस्त्राः हेलिकॉप्टर्-यानानि मन्दं मन्दं उड्डीयन्ते, भूमौ आक्रमणं कुर्वन्तः न्यून-उच्चतायां च उड्डीयन्ते, अतः तेषां निपातनस्य अधिकं जोखिमम् अस्ति । "सुपर टुकानो" इत्येतत् "मध्यक्षेत्रे" एव स्थितम् अस्ति । अस्य बैटरी आयुः ७ घण्टाभ्यः अधिकं भवति, यस्य अर्थः अस्ति यत् युद्धक्षेत्रे दीर्घकालं यावत् विलम्बं कर्तुं शक्नोति । तत्सह तस्य नियन्त्रणं तुल्यकालिकरूपेण सरलं भवति तथा च विमानचालकप्रशिक्षणं तुल्यकालिकरूपेण न्यूनं भवति, यत् केषाञ्चन लघुमध्यमदेशानां वायुसेनानां आवश्यकतां पूरयति
यथा यथा समयः गच्छति तथा दक्षिण अमेरिकायाः ​​जङ्गलेभ्यः बहिः उड्डीयमानः अयं "साम्बा युद्धगरुडः" अधिकैः देशैः अन्वितः अस्ति ।
एकविंशतिशतके अमेरिकीसैन्येन अफगानिस्तानदेशे युद्धस्य आरम्भानन्तरं गुरिल्ला-उत्पीडन-कार्यक्रमाः मुख्याः युद्धरूपाः अभवन् येषां निवारणं अमेरिकीसैन्यस्य आवश्यकता आसीत् वायुतः भूमिपर्यन्तं समर्थनमिशनं कुर्वन् अफगानिस्तानदेशे अमेरिकीसैन्येन ज्ञातं यत् सुपर टुकानो पठारवातावरणेषु उच्चविश्वसनीयतां दर्शयति तस्य वायुवाहितप्रणालीनिर्माणं सरलं स्थायित्वं च अस्ति, अत्यन्तं उच्चतापमानादिकं कठोरवातावरणं च सहितुं शक्नोति बृहत् ईंधनभारस्य दीर्घदूरस्य च लाभाः दीर्घकालीनविमानयानानां कृते परिनियोजनं तुल्यकालिकरूपेण न्यूनं किफायती करोति यत् एतत् न्यूनधमकीयुक्ते न्यूनउच्चतायां च वायुक्षेत्रे अग्निसमर्थनं दातुं शक्नोति तथा च दीर्घकालं यावत् क्रूजं कर्तुं शक्नोति अस्य कारणात् "सुपर टुकानो" शीघ्रमेव अफगानिस्तानदेशे अमेरिकीसैन्यस्य मुख्ययुद्धविमानेषु अन्यतमम् अभवत् ।
“सुन्दरमुखस्य” पृष्ठतः तीक्ष्णः कटः अस्ति
जेट्-शक्तेः तीव्र-प्रगतेः सम्मुखे सामान्यतया प्रोपेलर-विमानाः अप्रचलिताः इति मन्यते ।
"सुपर ट्यूकानो" 1,600 अश्वशक्तियुक्तेन प्रैट् एण्ड् विट्नी pt6a-68/3 टर्बोप्रोप् इञ्जिनेण सुसज्जितम् अस्ति, तथा च चरणबद्धं द्वि-सीट-विन्यासं, बबल-वितानं च स्वीकरोति अस्य शून्यभारः साधारणकारात् बहु गुरुतरः नास्ति, किञ्चित् "दुर्बलः" अपि दृश्यते । परन्तु तस्य सुसज्जितस्य शस्त्रस्य दृष्ट्या अस्य "बृहत्पक्षिणः" "सुन्दरतुण्डस्य" पृष्ठतः एकः तीक्ष्णः कटः निगूढः अस्ति ।
यद्यपि "सुपर टुकानो" इत्यस्य लघुः रिक्तभारः अस्ति तथापि तस्य १.५ टन शस्त्राणि उपकरणानि च वहितुं शक्यन्ते, यत् केषाञ्चन मध्यस्तरीयानाम् जेट्-प्रशिक्षकाणां प्रतिस्पर्धां कर्तुं पर्याप्तम् अस्ति निकट-अग्नि-समर्थन-क्षमतां वर्धयितुं बेल्जियम-देशात् आयातितैः १२.७ मि.मी.-भारयुक्तैः मशीनगनद्वयैः सुसज्जितम् अस्ति । मशीनगनः लघुकवचयुक्तवाहनानि संलग्नं कर्तुं, भूमौ वायुतले च धमकीनां विरुद्धं दमनात्मकं अग्निप्रदानं कर्तुं समर्थं भवति । पक्षयोः अधः ४ बाह्यकठिनबिन्दवः, उदरस्य उपरि १ च सन्ति, येषु साधारणबम्बः, क्लस्टरबम्बः, टङ्कविरोधीक्षेपणास्त्राः, अवरक्तयुद्धक्षेपणानि अपि वहितुं शक्यन्ते
यद्यपि अस्मिन् किञ्चित् पश्चात्तापं टर्बोप्रोप् इञ्जिनं उपयुज्यते तथापि "सुपर टुकानो" इत्यस्य एवियोनिक्स-प्रणाली उन्नत-जेट्-युद्धविमानानाम् सममूल्यम् अस्ति । विमानं mil-std-1553 डाटा बसस्य उपयोगं करोति तथा च सर्वकाचयुक्तेन काकपिट् इत्यनेन सुसज्जितम् अस्ति यत् रात्रौ दृष्टिचक्षुषः सह पूर्णतया संगतम् अस्ति, येन विमानचालकाः उत्तमं विमानदृष्टिं प्राप्तुं शक्नुवन्ति विमानं उन्नत-एविओनिक्स-उपकरणैः, एम्बेडेड्-मिशन-योजना-क्षमताभिः सह स्वचालित-उड्डयन-नियन्त्रण-प्रणाली, उन्नत-लेजर-जड-नेविगेशन-आक्रमण-प्रणाली, वैश्विक-स्थान-निर्धारण-प्रणाली, यातायात-अलार्म-, टकराव-परिहार-प्रणाली च सुसज्जिता अस्ति
तदतिरिक्तं धडस्य तलभागे अग्रेमुखी अवरक्ततापप्रतिबिम्बप्रणाल्याः उपयोगः भवति यस्य उपयोगः लक्ष्यस्थानस्य मार्गदर्शनाय लक्ष्यनिरीक्षणाय च कर्तुं शक्यते, येन विमानं रात्रौ निगरानीयं आक्रमणमिशनं च कर्तुं शक्नोति अनेकानाम् सैन्यप्रशंसकानां दृष्टौ "सुपर टुकानो" इति प्रोपेलरयुद्धविमानानाम् "शिखरम्" इति वक्तुं शक्यते ।
लघुशरीरस्य उच्चसंरचनात्मकबलस्य च कारणात् "सुपर टुकानो" सहजतया गंदगीधावनमार्गेषु, ग्रेवलधावनमार्गेषु, तृणधावनमार्गेषु अपि च हिमक्षेत्रेषु हिमक्षेत्रेषु अपि उड्डीय अवतरितुं शक्नोति, यत्र केवलं ३०० मीटर् अधिकं टैक्सीयानं दूरं भवति उन्नतयुद्धविमानसाधनेन समर्थितस्य "सुपर टुकानो" इत्यस्य उत्तमाः विमान "शिकारी" क्षमता अस्ति । भूकवच-तोप-स्थानम् इत्यादीनां लक्ष्याणां समीचीनतया आक्रमणं कर्तुं शक्नोति, भूमौ सशस्त्रकर्मचारिणः अपि स्ट्रेफ-करणं कर्तुं शक्नोति, येन पर्वत-जङ्गलेषु प्रच्छन्नाः आतङ्कवादिनः, विकीर्णाः सशस्त्र-तत्त्वाः च स्वरूपं परिवर्तयितुं शक्नुवन्ति
अन्ततः "सुपर टुकानो" इति विशिष्टमिशन-आवश्यकतानां अन्तर्गतं डिजाइनं निर्मितं च यदि आकस्मिकतया शत्रुस्य उन्नत-युद्धविमानस्य शिरः-साक्षात्कारः भवति तर्हि तस्य युद्धक्षेत्रस्य युद्धक्षमता, जीवितस्य क्षमता च चिन्ताजनकं भविष्यति परन्तु युद्धक्षेत्रे एकीकृतप्रतिमानं वा एकीकृतं "क्रीडानियमं" वा न अभवत् यथा केचन पक्षिणः गरुडानां वायुक्षेत्रे उड्डीयन्ते, तथैव ते पर्वत-वनेषु, जल-तृण-पार्श्वे च निपुणाः शिकारी भवन्ति are also "super toucans" अन्येषां लघुयोद्धानां आधारः अस्तित्वं च ।
सैन्यव्यापारविपण्यं उद्घाटयितुं "सुवर्णकुंजी" अन्वेष्टुम्
आधुनिकयुद्धविमानानां विषये वदन् बहवः जनाः जेट्-युद्धविमानाः, बम्ब-विमानाः, टैंकर-विमानाः, पूर्वसूचना-विमानाः इत्यादयः चिन्तयन्ति । प्रोपेलर-प्रकारस्य लघु-आक्रमण-विमानत्वेन ए-२९ "सुपर-टुकानो" इति विभिन्नैः देशैः अनुकूलम् अस्ति तथा च प्रोपेलर-युद्धविमानानाम् आंशिकपुनरुत्थानस्य नेतृत्वं अपि करोति यतोहि विश्वस्य सैन्यव्यापारविपण्यं उद्घाटयितुं "सुवर्णकुंजी" प्राप्तवती अस्ति विशिष्टदेशस्य कृते अत्यन्तं उन्नतप्रदर्शनयुक्तानि शस्त्राणि सर्वोत्तमानि विकल्पानि न भवेयुः ।
सम्प्रति स्थानीयक्षेत्रेषु विविधमध्यम-निम्न-तीव्रता-युद्धेषु वृद्ध्या लघुयुद्धविमानाः केषुचित् युद्धसन्दर्भेषु उन्नत-जेट्-युद्धविमानानाम् एकः शक्तिशाली पूरकः अभवत्
इदं "लघु-भारयुक्तं संयोजनं" प्रतिरूपं न केवलं शत्रुलक्ष्यं शीघ्रं सटीकतया च प्रहारयितुं शक्नोति, अपितु प्रभावीरूपेण युद्धव्ययस्य न्यूनीकरणं युद्धदक्षतां च सुधारयितुं शक्नोति
तथ्यैः सिद्धं यत् "सुपर टुकानो" इत्यनेन वास्तविकयुद्धे उन्नतयोद्धानां सहकार्यं कृत्वा उल्लेखनीयरूपेण उत्तमं प्रदर्शनं कृतम् । २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य २४ दिनाङ्के उत्तरे बुर्किनाफासो-देशस्य सैन्यकेन्द्रे आतङ्कवादिनः आक्रमणं कृत्वा बहवः सैनिकाः घातिताः वा मृताः वा अभवन् । देशस्य वायुसेना युद्धमिशनं सफलतया सम्पन्नं कर्तुं मालीदेशे स्थितैः फ्रांसदेशस्य मिराज २००० युद्धविमानैः सह समन्वयं कर्तुं "सुपर टुकानो" आक्रमणविमानं प्रेषितवती
नित्यं परिवर्तमानस्य युद्धक्षेत्रस्य स्थितिः सम्मुखीकृत्य "सुपर टुकानो" "सपाटः" न आसीत्, अपितु युद्धस्य आवश्यकतानां प्रतिक्रियारूपेण स्वक्षमतानां विस्तारं निरन्तरं कुर्वन् आसीत्
२०२३ तमस्य वर्षस्य एप्रिलमासे एम्ब्रायर इत्यनेन प्रकटितं यत् ते ए-२९ संस्करणं प्रक्षेपयिष्यन्ति यत् नाटो-मानकान् पूरयति, अर्थात् ए-२९एन, यत्र "एन" इति नाटो-सङ्घस्य आङ्ग्ल-आद्याक्षराणां कृते भवति ए-२९एन नूतनेन आँकडालिङ्केन सुसज्जितम् अस्ति तथा च नाटो संयुक्तटर्मिनल आक्रमणनियन्त्रकैः (jtac) सह प्रशिक्षणं कर्तुं संवर्धितवास्तविकताप्रणाल्या सुसज्जितम् अस्ति अस्याः पृष्ठभूमितः एव पुर्तगालः ए-२९ आक्रमणविमानस्य क्रयणार्थं वार्तालापं कुर्वन् अस्ति, शीघ्रमेव नाटो-मानकान् पूरयति इति ए-२९एन-आक्रमणविमानस्य प्रथमः ग्राहकः भविष्यति
एम्ब्रायर इत्यनेन सुपर ट्युकानो इत्यस्य कृते उन्नतप्रशिक्षणसमर्थनप्रणालीनां समूहः अपि विकसितः यस्य नाम प्रशिक्षणसञ्चालनसहायताप्रणाली (toss) इति । इदं चतुर्भिः प्रणालीभिः निर्मितं व्यापकं कम्प्यूटिंग्-उपकरणं भवति, यत्र विमानन-मिशन-नियोजन-स्थानकं, मिशन-रिपोर्टिंग्-स्थानकं, उड्डयन-अनुकरण-यंत्रम् इत्यादयः सन्ति, यत् छात्रान् सङ्गणक-अनुकरण-मध्ये मिशन-अभ्यासं कर्तुं, योजना-कार्यं कर्तुं 3d-दृश्य-प्रौद्योगिक्याः उपयोगं कर्तुं च शक्नोति
एतावता "सुपर टुकानो" इत्यनेन ३०० तः अधिकाः आदेशाः प्राप्ताः, ५५०,००० घण्टाभ्यः अधिकं उड्डीयन्ते, येषु ६०,००० घण्टाः युद्धकार्यक्रमेषु उपयुज्यन्ते
"सुपर टुकानो" इत्यस्य सफलता कोऽपि दुर्घटना नास्ति । भविष्ये अधिक उन्नतप्रदर्शनयुक्ताः लघुयोद्धाः भवितुम् अर्हन्ति तथापि मानवरहितनियन्त्रणप्रौद्योगिक्याः बुद्धिमान् प्रौद्योगिक्याः च द्रुतगत्या विकासेन "सुपर टुकानो" इत्यादीनि मानवयुक्ताः लघुयोद्धाः न भवेयुः ये अन्ततः प्रवृत्तेः नेतृत्वं कुर्वन्ति, अपितु वर्तमानविस्फोटः एव .मानवरहितस्य बुद्धिमान् च लघुयुद्धविमानानाम् विकासः। तेषां स्पर्धायाः विजेता "सुपर टुकानो" इत्यस्य सफलस्य अनुभवस्य अपि प्रतिलिपिं करिष्यति, अर्थात् - यः उपयोक्तुः आवश्यकताः जब्धितुं शक्नोति सः विश्वस्य शस्त्रव्यापारविपण्यं उद्घाटयितुं "सुवर्णकुंजी" धारयितुं समर्थः भविष्यति।
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया