समाचारं

रिले-रक्षकाणां त्रयाणां पीढीनां परिवारः (राष्ट्रीयपदकानाम्, राष्ट्रिय-मानद-उपाधिनां च प्राप्तकर्ताः) ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पामीरपठारे खुंजेरब इति स्थानम् अस्ति । अत्र औसत-उच्चता ४५०० मीटर्-अधिका, आक्सीजन-सामग्री समतलानाम् आर्धेभ्यः न्यूना, वायुबलं च वर्षभरि ७ वा ८ स्तरात् उपरि भवति टिजिनाफु टाउनशिप, टैक्सकोर्गन ताजिक स्वायत्त काउण्टी, काशगर, झिन्जियाङ्ग इत्यस्य पूर्वसीमारक्षकस्य बायिका केलिडिबेक् इत्यस्य परिवारस्य त्रीणि पीढयः सीमायाः रक्षणं कृतवन्तः, खुञ्जेराब सीमारक्षककम्पनीयाः मार्गदर्शकरूपेण कार्यं कृतवन्तः, जीवनसीमितस्य अधिकारिणां सैनिकानाञ्च मार्गदर्शनं कृतवन्तः क्षेत्रम् ।

१९४९ तमे वर्षे डिसेम्बरमासे खुन्जेराब-सीमा-रक्षा-कम्पनी अधुना एव स्थापिता आसीत्, तस्याः गस्ती-सङ्घटनस्य गन्तव्यं वुफुलाङ्ग-उपत्यका आसीत्, या "मृत्यु-उपत्यका" इति नाम्ना प्रसिद्धा आसीत् ५,००० मीटर् ऊर्ध्वतां विद्यमानाः पर्वताः ८० मीटर् अधिकं ऊर्ध्वतां प्राप्ताः हिमाच्छादितपर्वताः ८० वारं अधिकं छिन्दितव्याः सन्ति ।

अनुभविनां मार्गदर्शकानां विना गस्तीदलः अग्रे गन्तुं न शक्नोति । यदा एव सीमारक्षककम्पनी चिन्तिता आसीत् तदा एव ताजिक-चरकः केलिडिबेक् डिलिदारः आगतः । अग्रिमेषु २३ वर्षेषु केलिडिबेक् डिलिदारः मार्गदर्शकरूपेण कार्यं कृतवान् तथा च सीमाधिकारिभिः सैनिकैः च सह खुञ्जेराबसीमारक्षारेखायां प्रत्येकं सीमास्मारकं, प्रत्येकं नदीं, प्रत्येकं खातं च भ्रमितवान् १९७२ तमे वर्षे अगस्तमासे कालिडिबेक् दिलिदारः स्वपुत्रं बायका कालिडिबेक् इत्यस्मै वुफुलाङ्गौ-नगरे अन्तिमपदयात्रायै नीतवान्, ततः मार्गदर्शकदण्डं स्वपुत्राय समर्पितवान् ।

ततः परं बायिका केलिडिबेक् स्वपितुः निर्देशान् मनसि कृत्वा ३७ वर्षाणि यावत् सीमारक्षकाणां मार्गदर्शकरूपेण कार्यं कृतवान् । हरितकेशात् श्वेतकेशान् यावत्, ७०० तः अधिकाः गस्तीः च, बायिका केलिडिबेक् सीमाधिकारिणां सैनिकानाञ्च संकटात् परिहाराय, संकटं पुनः पुनः सुरक्षारूपेण परिणतुं च साहाय्यं कृतवान् सः अधिकारिणां सैनिकानाञ्च दृष्टौ "जीवितः मानचित्रः" अस्ति

विगत ३७ वर्षेषु बायिका केलिडिबेक् इत्यस्याः असंख्य आपत्कालाः, संकटाः च अभवन् । १९९७ तमे वर्षे तिज्नाफु-नद्याः उदकं पातयन्त्याः ब्यिका केलिडिबेक्-इत्यस्याः पृष्ठभागात् महता शिलायाम् उपरि पतितः , बायका केलिडिबेकस्य पादौ माइनस ३० डिग्री सेल्सियसस्य शीतलवायुना हिमपातं प्राप्नोत् सैन्यवैद्याः तस्य पादौ उद्धारयितुं संघर्षं कृतवन्तः... परन्तु सः सीमायाः रक्षणार्थं सर्वदा गस्तं कर्तुं आग्रहं कृतवान्: "गस्त्यः राज्यस्य विषयः अस्ति तथा च चरकानाम् उत्तरदायित्वम् ।

१९९८ तमे वर्षे जूनमासे बायिका केलिडिबेक् चीनदेशस्य साम्यवादीदलस्य गौरवपूर्णतया सम्मिलितः । सः दृढतया अवदत्- "अहं सीमारक्षकैः सह मातृभूमिसीमारेखां सदा रक्षितुं इच्छुकः अस्मि।"

२००४ तमे वर्षे बायका केलिडिबेक् इत्यस्य पुत्रः रजिनी बायका सेनायाः विच्छेदः कृत्वा स्वगृहं प्रत्यागतवान् । पिता पुत्रौ च मिलित्वा वुफुलाङ्गौ गस्तं कर्तुं मार्गे प्रस्थितौ । बायिका केलिडिबेक् स्वपुत्रस्य प्रत्येकं मार्गचिह्नं, प्रत्येकं खतरनाकं शिखरं, प्रत्येकं द्रुतगतिना च परिचयं कृतवान् यत् सः सर्वाधिकं आग्रहं कृतवान् यत् सः अधिकारिणां सैनिकानाञ्च सुरक्षां, सीमायाः सुरक्षां च रक्षतु इति पञ्चवर्षेभ्यः अनन्तरं बायका केलिडिबेक् इत्यनेन तत् दण्डं स्वपुत्राय दत्तम् ।

२०१८ तमे वर्षे रजिनी बाइका १३ तमे राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिरूपेण निर्वाचिता । २०२१ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्के काशगर-विश्वविद्यालये राष्ट्रिय-जनकाङ्ग्रेस-प्रतिनिधिनां कृते विशेषप्रशिक्षणवर्गे भागं गृह्णाति स्म, सः स्वस्य प्राणान् जोखिमं कृत्वा एकस्य बालकस्य उद्धारं कृतवान् यः आकस्मिकतया हिमसरोवरे पतितः आसीत्, तस्य जीवनं ४१ वर्षे निश्चितम् आसीत् . "मम पुत्रस्य हानिः इति अहं बहु दुःखी अनुभवामि। परन्तु सः अन्येषां उद्धाराय स्वप्राणान् बलिदानं कृतवान्, अहं च तस्य विषये गर्वितः अस्मि।"

२०२१ तमस्य वर्षस्य जुलैमासे हेनान्-प्रान्तस्य झेङ्गझौ-नगरे भयंकरः वर्षा-तूफानः आगतवान् बायका केलिडिबेक् इत्यनेन प्रभावितानां देशवासिनां चिन्ता कृता, ततः सः स्वपुत्रस्य रजिनी बायिका इत्यस्य नामधेयेन २,००,००० युआन्-रूप्यकाणि दानं कृतवान् । "यदि रजिनी जीवितः आसीत् तर्हि सः अवश्यमेव तथैव करिष्यति स्म।"

चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे बायिका केलिडिबेक् "जनरक्षकः" इति राष्ट्रियसम्मानपदवीं प्राप्तवान्

"जन दैनिक" (पृष्ठ ४, सितम्बर २३, २०२४)

प्रतिवेदन/प्रतिक्रिया