समाचारं

चीनदेशस्य पश्चिमस्य च आफ्रिकादेशं प्रति के भेदाः सन्ति ? आफ्रिकादेशस्य विद्वांसः गोंदस्य उपमायाः उपयोगं कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तःयुगाण्डादेशस्य "नवीनदृष्टिः" इति जालपुटे २१ सितम्बर् दिनाङ्के "चीन-आफ्रिका-सम्बन्धः - गोंदेन सह सम्झौतां चिपकानम्" इति शीर्षकेण लेखः प्रकाशितः ।लेखकः युगाण्डा-विकास-निरीक्षणकेन्द्रस्य शोधकः सलीम अविला असुमनः अस्ति लेखस्य एकः अंशः यथा अस्ति ।
किं भवता कदापि कागदखण्डद्वयं चिनोति चेत् एतादृशं वस्तु सम्मुखीकृतम् अस्ति यत् तस्य लसनं सुलभं नास्ति, गोंदः च अतीव चिपचिपः, खोखलः च भवति सम्झौतानां स्थापनाविषये वार्तालापे सम्मिलितुं स्वागतम्। एषः क्षेत्रः यत्र गोंदस्य न केवलं कार्यं कर्तव्यं भवति, अपितु तथैव महत्त्वपूर्णं यत्, स्थातुं भवति।
पाश्चात्यदेशेषु सम्झौताः विशेषतया विखण्डनस्य विघटनस्य च प्रवृत्ताः सन्ति, परन्तु चीनस्य सम्झौताः अतीव लचीलाः सन्ति ।
चीनदेशस्य उपायः अस्ति यत् सम्झौतेः चतुर्णां पार्श्वेषु गोंदं स्थापयित्वा प्रत्येकं कोणं एकत्र गोंदं स्थापयति इति सुनिश्चितं भवति। बेल्ट एण्ड् रोड् इनिशिएटिव् इत्यस्य विषये चिन्तयन्तु, एतत् कथं सर्वव्यापी अस्ति इति च।
बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य संयुक्तनिर्माणं उच्चस्तरीयमूलसंरचनानिर्माणपरियोजनाभ्यः दूरं गच्छति । वस्तुतः एषा उपक्रमः सामरिकऋणानां प्रौद्योगिकीहस्तांतरणस्य च आधारेण दीर्घकालीनसहकार्यं लक्ष्यं कृत्वा सम्बन्धानां आकृतिं निर्माति । बेल्ट एण्ड् रोड्-रूपरेखायाः अन्तः प्रत्येकं अनुबन्धः धैर्यस्य अभ्यासस्य प्रतिनिधित्वं करोति, चीनस्य तस्य भागिनानां च लाभाय विनिर्मितः अस्ति । एतादृशः बन्धः अखण्डः पक्षद्वयं च बध्नाति ।
प्रयासः न केवलं सम्झौते हस्ताक्षरं कर्तुं, अपितु सम्झौतेः स्थायित्वं सुनिश्चित्य। एतेन एव व्याख्यातुं शक्यते यत् मेखला-मार्ग-उपक्रमे भागं गृह्णन्तः अधिकांशः देशाः आव्हानानां सम्मुखीभवन्ति चेदपि स्वसहकार-सम्बन्धेषु किमर्थं परिवर्तनं न करिष्यन्ति |. चीनदेशः सम्झौते हस्ताक्षरं कृत्वा न गमिष्यति, परन्तु तत्रैव तिष्ठति, आवश्यकता चेत् सम्बन्धं सुदृढं करिष्यति च।
तुलनायां पश्चिमैः सह सौदानां हस्ताक्षरं प्रायः सस्तेन गोंदयष्ट्या कागदखण्डद्वयं एकत्र लसयितुं इव भवति । कागदखण्डयोः मध्ये खलु सम्बन्धः अस्ति, परन्तु सम्बन्धः भंगुरः, दबावेन विच्छेदः सुलभः च अस्ति ।
यथा, जलवायुविषये पेरिस्-सम्झौतेः प्रचारः केनचित् प्रकारेण प्रमुखा उपलब्धिः इति कृतः, परन्तु तत् न आसीत् । केचन पाश्चात्त्यदेशाः राजनैतिक-आर्थिक-परिस्थित्याः कारणात् स्वप्रतिबद्धतां लक्ष्यं वा आंशिकरूपेण त्यक्तवन्तः स्यात् । एवं सति दीर्घकालीनप्रभावं न विचार्य गोंदः अतिकृशतया, अतिशीघ्रं च प्रयुक्तः ।
किमर्थम् एतत् भवति ? यतः पाश्चात्यदेशैः सह अधिकांशः सम्झौताः दीर्घकालीनव्यावहारिकसाझेदारीणां अपेक्षया अत्यन्तं अल्पकालीनहितानाम् अथवा राजनैतिकविचारानाम् आधारेण भवन्ति ।
पश्चिमेण सह सम्झौताः प्रबलाः दृश्यन्ते परन्तु प्रायः असमानाः परिस्थितयः सन्ति ये दुर्बलपक्षे दीर्घकालीनप्रभावानाम् अल्पं ध्यानं दत्त्वा अधिकशक्तिशालिनः पक्षस्य अनुकूलाः भवन्ति यदि एते सम्झौताः दृढाः न भवन्ति तर्हि परिस्थितेः परिवर्तनेन तेषां विच्छेदनं आरभ्यते ।
अन्यत् कारणं अनुवर्तनस्य अभावः । एकदा पश्चिमेण सह अनेकेषु सम्झौतेषु मसिः शुष्कः भवति तदा हस्ताक्षरकर्तारः तेषु हस्ताक्षरं करणं सम्झौतेः एव स्थापनार्थं पर्याप्तम् इति कल्पयित्वा गच्छन्ति परन्तु निरन्तरप्रयत्नेन उत्तमाः अभिप्रायः अपि भग्नाः अन्तर्धानं च भवितुम् अर्हन्ति ।
चीनदेशः एतत् सम्झौतां स्थायिप्रतिबद्धतारूपेण पश्यति। चीनदेशः आवश्यकतानुसारं अधिकं गोंदं प्रयोक्तुं न लज्जयिष्यति। सावधानीपूर्वकं निरीक्षणं कृत्वा, पदानाम् समायोजनं कृत्वा, पक्षद्वयं सुसम्बद्धं इति दृष्ट्वा च परिणामतः चीन-आफ्रिका-सम्बन्धः निःसंदेहं दृढः अस्ति (संकलित/लिउ जियान) २.
प्रतिवेदन/प्रतिक्रिया