समाचारं

चीन-जापान-शान्ति-युद्धरहित-मैत्री-कृते "इतिहास·मानवाधिकार·शान्ति"-कोष-स्मारकस्य अनावरण-समारोहः जापान-देशे अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोक्यो, सितम्बर् २२.द्वितीयविश्वयुद्धस्य शिकाराः चीनीयश्रमिकाणां स्मरणार्थं "इतिहास·मानवाधिकार·शान्ति"कोषेण निर्मितस्य चीन-जापानी-युद्धरहित-शान्ति-मैत्री-स्मारकस्य अनावरण-समारोहः अभवत् जापान 22 तमे दिनाङ्के 42 श्रमिकाणां जीविताः चीनदेशे मानवअधिकारस्य विकासः च अस्मिन् समारोहे 120 तः अधिकाः जनाः उपस्थिताः, यत्र संस्था, सप्पोरोनगरे चीनीयवाणिज्यदूतावासः, जापानी चीनीययुद्धपीडितानां क्षतिपूर्तिदावावकीलसमूहः च आसीत् , तथा बलात् श्रममुकदमसमर्थनसमूहः।
चीन-मानवाधिकारविकास-प्रतिष्ठानस्य उप-महासचिवः किन् लिआङ्गः स्वभाषणे "इतिहास·मानवाधिकार·शान्ति"-कोषस्य स्थापनायाः आरभ्य कार्यस्य प्रमुखानां उपलब्धीनां च व्यवस्थितरूपेण समीक्षां कृतवान् यत् सः निरन्तरं परिश्रमं करिष्यति इति सर्वेषां पक्षैः सह निधिः यथानिर्धारितं सुचारुतया समाप्तं भवति इति सुनिश्चितं भवति .
जापानदेशे चीनीययुद्धपीडितक्षतिपूर्तिनिवेदनस्य विषये कानूनीदलस्य प्रमुखः ओनोडेरा तोशिताका अवदत् यत् इतिहासः विस्मर्तुं न शक्यते, अपराधानां विषये चिन्तनं करणीयम्। एवं एव वयं पुनः कदापि युद्धं न करिष्यामः इति व्रतं लम्बितुं शक्नुमः ।
सप्पोरोनगरे चीनस्य महावाणिज्यदूतः वाङ्ग गेन्हुआ इत्यनेन दर्शितं यत् चीन-जापान-सम्बन्धेषु सम्प्रति आव्हानानि सन्ति, शान्तिं क्षीणं कुर्वन्ति केचन कारकाः अपि उपेक्षितुं न शक्यन्ते। अस्माभिः अधिकानि सक्रियाणि कार्याणि कर्तव्यानि, द्वयोः देशयोः मध्ये कठिनतया प्राप्तं शान्तिपूर्णं मैत्रीपूर्णं च सम्बन्धं निरन्तरं कर्तुं प्रयत्नः करणीयः, पूर्व एशियायां शान्तिं स्थिरतां च प्रवर्तयितुं योगदानं दातव्यम् |.
द्वितीयविश्वयुद्धकाले तत्कालीनजापानसर्वकारस्य “जापानस्य मुख्यभूमिं चीनीमजदूरानाम् आयातस्य संकल्पस्य” अनुसारं प्रायः ३९,००० चीनदेशीयाः श्रमिकाः बलात् जापानदेशं प्रति अपहृताः तेषु ३,७६५ चीनदेशीयाः श्रमिकाः जापानस्य मित्सुबिशी-सामग्रीनिगमस्य पूर्ववर्ती मित्सुबिशी-खनन-निगमस्य, तस्य ठेकेदारी-कम्पनीनां (मित्सुबिशी-खनन-निगमस्य सहायककम्पनीनां ठेकेदारी-कम्पनयः च) कार्यस्थलेषु कार्यं कर्तुं बाध्यन्ते स्म, तेषु ७२२ जनाः मृताः एतस्याः ऐतिहासिकसमस्यायाः समाधानार्थं चीन-जापान-देशयोः सिविलसेवकानां अदम्यप्रयत्नेन जापानस्य मित्सुबिशी-सामग्रीनिगमः २०१६ तमस्य वर्षस्य जूनमासे चीनदेशस्य त्रयाणां श्रमप्रतिनिधिभिः सह निपटनसम्झौतां कृतवान्, मानवअधिकारस्य उल्लङ्घनस्य ऐतिहासिकतथ्यानि स्वीकृत्य, स्वस्य निष्कपटतां च प्रकटितवान् क्षमायाचनाय प्रत्येकं चीनीयश्रमिकाय अथवा तस्य जीवितपरिवाराय एकलक्षं आरएमबी-रूप्यकाणां क्षमायाचनानां भुक्तिः भविष्यति।
सितम्बर २०१९ तमे वर्षे चीनमानवाधिकारविकासप्रतिष्ठानेन जापानस्य मित्सुबिशीसामग्रीनिगमेन सह "इतिहास·मानवाधिकार·शान्ति" इति कोषस्य औपचारिकरूपेण स्थापनायै न्यासीसम्झौते हस्ताक्षरं कृतम् एतावता चीनीयश्रमिकाणां १८५७ गृहेषु अथवा तेषां जीवितपरिवारेषु १८५.७ मिलियन युआन् क्षमायाचनानां भुक्तिः वितरिता अस्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया