समाचारं

सेनेगल: विविधसभ्यतानां तेजस्वीतां दर्शयितुं संस्कृतिनां विचाराणां च टकरावस्य प्रतीक्षा |

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २१ सितम्बर् (xue lingqiao) "देशस्य राष्ट्रस्य च कृते संस्कृतिः अतीव महत्त्वपूर्णा अस्ति। चीनदेशः दीर्घः इतिहासः विद्यमानः प्राचीनः सभ्यता अस्ति। सांस्कृतिकविनिमयं कर्तुं सांस्कृतिकं उपक्रमं विकसितुं च तस्याः दृढतायाः अहं बहु प्रशंसयामि। २०२४ बीजिंग सांस्कृतिकमञ्चः आह्वानस्य पूर्वसंध्यायां सेनेगलस्य राष्ट्रपतिस्य पूर्वमुख्यविदेशसल्लाहकारः, मचिजाल् शान्तिसंवादविकासप्रतिष्ठानस्य अध्यक्षः च ओउमार डेम्ना बी.ए.
"विरासतां, नवीनता, परस्परशिक्षणं च" इति स्थायीविषयत्वेन "सांस्कृतिकविनिमयानाम् गहनीकरणं साधारणप्रगतिः च" इति वार्षिकविषयत्वेन २०२४ तमस्य वर्षस्य बीजिंगसांस्कृतिकमञ्चः १९ सितम्बर् तः २१ सितम्बर् पर्यन्तं बीजिंगनगरे भविष्यति।
"चीनदेशः चतुर्णां महान् आविष्कारानाम् गृहम् अस्ति तथा च तत्र पेन, मसि, कागदं, मसिशिला इत्यादीनि प्रतिनिधिसांस्कृतिकाः उत्पादाः सन्ति। तस्मिन् एव काले चीनदेशः अपि वर्तमानकाले वैश्विककृत्रिमबुद्धेः विकासे अग्रणीस्थाने अस्ति" इति डन्बर बा इत्यनेन सूचितम् out that china has had its representative products since ancient times , अतः वैज्ञानिक-प्रौद्योगिकी-प्रगतेः विकासः उत्तराधिकारः च चीनीय-सभ्यतायाः शाश्वत-वैभवस्य कुञ्जी अस्ति।
"अहं मन्ये एषा उत्तराधिकारः प्रशंसनीया अस्ति तथा च सेनेगलदेशेन चीनदेशात् आदानप्रदानं कर्तव्यं, शिक्षितव्यं च।"
सम्प्रति चीनदेशः आफ्रिकादेशस्य छात्राणां कृते विदेशेषु उच्चशिक्षां प्राप्तुं द्वितीयं बृहत्तमं गन्तव्यं जातम्, फ्रान्सदेशस्य पश्चात् द्वितीयम् अस्ति । चीन-आफ्रिका-देशयोः मध्ये नित्यं जन-जन-आदान-प्रदानं चीन-आफ्रिका-योः पारम्परिकमैत्रीयाः प्रतिबिम्बं चीन-आफ्रिका-मैत्रीसम्बन्धस्य च लक्षणम् अस्ति
डनबर बा इत्यनेन राष्ट्रियविकासरणनीत्यां शिक्षायाः महती भूमिका अस्ति इति बोधितम् । तस्य मतेन देशस्य विकासः न केवलं प्राकृतिकसंसाधनानाम् उपरि निर्भरं भवति, अपितु उच्चगुणवत्तायुक्तानां मानवसंसाधनानाम् उपरि अपि निर्भरं भवति तथा च शिक्षाक्षेत्रे आफ्रिका-चीनयोः मध्ये सहकार्यं द्विपक्षीयसांस्कृतिकविनिमयस्य समृद्धिं विकासं च प्रभावीरूपेण प्रवर्धयिष्यति।
मञ्चस्य पूर्वसंध्यायां डन्बर बा झेजियाङ्ग-नगरस्य विश्वविद्यालयानाम् भ्रमणं कृतवान् । अस्मिन् काले सः अवलोकितवान् यत् चीनदेशस्य विश्वविद्यालयेषु आफ्रिकादेशस्य बहवः अन्तर्राष्ट्रीयछात्राः सन्ति । सः विशेषतया चीनीयविश्वविद्यालयाः आफ्रिकादेशस्य साहित्यपाठ्यक्रमेषु यत् बलं ददति तस्य प्रशंसाम् अकरोत्, केषाञ्चन सुप्रसिद्धानां सेनेगललेखकानां कृतीनां चीनीभाषायां अनुवादं कृत्वा विश्वविद्यालयपाठ्यक्रमेषु समाविष्टानि इति दर्शयन्
"चीनदेशेन आफ्रिकादेशस्य छात्रान् चीनदेशे अध्ययनार्थं आकर्षयितुं बहुविधाः तन्त्राणि स्थापितानि। भविष्ये चीनदेशम् आगच्छन्तः एते आफ्रिकादेशस्य छात्राः आफ्रिका-चीन-संस्कृतीनां संयोजनाय दूताः भविष्यन्ति" इति सः आफ्रिका-चीनयोः मध्ये सांस्कृतिक-आदान-प्रदानस्य उच्च-आशावादं, अपेक्षां च प्रकटितवान्
२०२४ तमे वर्षे चीनदेशः, जाम्बिया, तंजानिया च सहितं बहवः आफ्रिकादेशाः च कूटनीतिकसम्बन्धस्थापनस्य वार्षिकोत्सवं आयोजयिष्यन्ति, बीजिंगनगरे च बहवः उत्सवाः आयोज्यन्ते अस्मिन् विषये डन्बर बा इत्यनेन दर्शितं यत् आफ्रिका-चीन-देशयोः कूटनीतिकसम्बन्धस्थापनस्य दीर्घः इतिहासः अस्ति, आफ्रिका-चीन-देशयोः कूटनीतिकसम्बन्धयोः विकासस्य नूतनकालः अस्ति
"चीनदेशेन आफ्रिकादेशेषु अनेकेषु आधारभूतसंरचनासु अन्येषु च विविधपरियोजनासु निवेशः कृतः। अन्तिमेषु वर्षेषु आफ्रिका-चीनयोः मध्ये सांस्कृतिकपर्यटनसहकार्यं अधिकाधिकं समृद्धं जातम्" इति डन्बर बा अवदत्।
आफ्रिकादेशे कन्फ्यूशियससंस्थानां निर्माणं उदाहरणरूपेण गृहीत्वा सः अवदत् यत् आफ्रिकादेशस्य छात्राः सांस्कृतिकविनिमयकेन्द्रेषु चीनीयदार्शनिकज्ञानं ज्ञास्यन्ति, तत्सहकालं च अनेके आफ्रिकादेशस्य विद्वांसः कन्फ्यूशियससंस्थासु अपि व्याख्यानानि दास्यन्ति, येन द्विपक्षीयसांस्कृतिकं प्राप्तिः भविष्यति संरचना। सः मन्यते यत् भविष्ये "चीनीजनाः आफ्रिकादेशस्य विषये अधिकाधिकं ज्ञास्यन्ति, आफ्रिकादेशस्य जनाः अपि चीनदेशस्य विषये अधिकाधिकं ज्ञास्यन्ति" इति ।
पर्यटनसंसाधनविकासस्य दृष्ट्या सः अवदत् यत् आफ्रिकादेशे स्वागतक्षमतासुधारार्थं होटेल्, विमानन इत्यादीनां आधारभूतसंरचनानां निर्माणं सुदृढं कर्तुं आवश्यकम् अस्ति तथा च अधिकान् चीनीयपर्यटकानाम् आफ्रिकादेशं प्रति आकर्षयितुं आवश्यकता वर्तते।
बीजिंग-राज्यस्य सांस्कृतिककेन्द्रस्य निर्माणस्य प्रबलप्रवर्धनस्य विषये डन्बर बा इत्यस्य मतं यत् बीजिंग-नगरं न केवलं चीनस्य बहुसांस्कृतिकतायाः केन्द्रम् अस्ति, अपितु वैश्विकसांस्कृतिककेन्द्रं भवितुं विश्वस्य सांस्कृतिकविकासे आदानप्रदानेषु च योगदानं दातुं क्षमता अपि अस्ति
"संवादस्य, संचारस्य, परस्परं श्रवणस्य च माध्यमेन जनाः परस्परं स्वस्य परस्परं अवगमनं गभीरं कर्तुं शक्नुवन्ति, सौन्दर्यं, धनं च साझां कर्तुं शक्नुवन्ति।" अस्य मञ्चस्य कृते स्वसन्देशे सः आशां प्रकटितवान् यत् विभिन्नदेशेभ्यः जनाः एकत्र संस्कृतिविनिमयं कर्तुं शक्नुवन्ति, सांस्कृतिकविचारानाम् टकरावद्वारा च भिन्नाः संस्कृतिः सभ्यताश्च स्वस्य भव्यं वैभवं दर्शयितुं शक्नुवन्ति इति। (उपरि)
स्रोतः चीन न्यूज नेटवर्क
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया