समाचारं

विर्ट्ज् इत्यनेन गत ३ क्रीडासु चतुर्थं गोलेन प्रतिहत्यायाः शृङ्गं फूत्कृतम्, लेवरकुसेन् पुनः एकवारं स्टॉप् टाइम् विजेतारं कृत्वा ४-३ इति विपर्ययः कृतवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुण्डेस्लिगा-क्रीडायाः चतुर्थ-परिक्रमे लेवर्कुसेन्-क्लबः वुल्फ्स्बर्ग्-क्लबं ४-३ इति स्कोरेन विपर्यय्य पृथिवी-विदारकं गोल-युद्धं कृतवान् ।

केवलं चतुर्थे निमेषे एव वुल्फ्स्बर्ग्-क्लबः कन्दुकं स्वच्छं कर्तुं त्रुटिं कृत्वा कन्दुकं स्वस्य द्वारे ठोकितवान् औषध-कम्पनी ०-१ इति स्कोरेन पृष्ठतः अभवत् ।

१३ तमे मिनिट् मध्ये फार्मास्यूटिकल्स् इत्यनेन बराबरी कृता । क्षका दक्षिणतः दण्डक्षेत्रस्य शीर्षे विर्ट्ज् इत्यस्मै पारं कृतवान्, जर्मनस्य सच्चा कोरः दीर्घशॉट् तः गोलं कृत्वा स्कोरं १-१ इति बद्धवान् विर्ट्ज् इत्यनेन सर्वेषु स्पर्धासु विगतत्रयेषु क्रीडासु चतुर्थं गोलं कृतम् । अस्मिन् ऋतौ सर्वेषु स्पर्धासु ७ क्रीडासु ६ गोलानि १ सहायता च अस्ति, अस्मिन् ऋतौ प्रथमे क्रीडायां गोलानि च कृतवान् ।

३२ तमे मिनिट् मध्ये ग्रिमाल्डो दक्षिणतः कोणपदकं गृहीत्वा पृष्ठतः शिरःप्रहारेन गोलं कृतवान्, औषधकम्पनी २-१ इति स्कोरेन विपर्यस्तवती ।

३६ तमे मिनिट् मध्ये वुल्फ्स्बर्ग्-क्लबः वामतः कोण-पदकं गृहीतवान्, ततः पोजानाउ-क्लबः गोलस्य पुरतः शिरः-प्रहारेन गोलं कृतवान् ।

४५ तमे मिनिट् मध्ये स्वान्बर्ग् रक्षकस्य मुक्तिं प्राप्तुं मध्ये कन्दुकं प्राप्तवान् तथा च चापस्य उपरितः दीर्घशूटेन गोलं कृतवान् वुल्फ्स्बर्ग् ३-२ अग्रतां प्राप्तवान् ।

४८ तमे मिनिट् मध्ये लेवरकुसेन् इत्यनेन पुनः समीकरणं कृतम् ।

८९ तमे मिनिट् मध्ये फ्रीम्पोङ्ग् इत्यस्य पातनं कृत्वा गेर्हार्ट् इत्यनेन उत्तरस्य नूपुरे पदानि स्थापयित्वा वुल्फ्स्बर्ग् १० तः ११ इति स्कोरेन पराजितः ।

९३ तमे मिनिट् मध्ये फार्मास्युटिकल् फैक्ट्री इत्यस्य सामरिककोर्नर् किक् इत्यस्य अनेकविवर्तनानन्तरं बोनिफेस् इत्यनेन गोलस्य पुरतः मेलने गोलं कृत्वा स्कोरः ४-३ इति स्थापितः

आँकडानुसारं गतसीजनात् लेवरकुसेन् १३ क्रीडासु स्थगितसमये टाई अथवा विजयं कृतवान् । अस्मिन् सत्रे बुण्डेस्लिगा-क्रीडायाः ४ क्रीडासु २ क्रीडासु एतत् अभवत् ।

अन्ततः लेवरकुसेन् इत्यस्य विपर्ययेन विजयेन च क्रीडायाः एषः विवर्तनः समाप्तः । अस्य अभियानस्य अनन्तरं फार्मास्युटिकल् फैक्ट्री ४ राउण्ड्-मध्ये ३ विजयैः १ हारैः च ९ अंकैः द्वितीयस्थानं प्राप्तवान्, अपराजितबायर्न-क्लबतः ३ अंकैः पृष्ठतः, प्रतिद्वन्द्वीभ्यः ९ अंकैः न्यूनः च

२९ सितम्बर् दिनाङ्के बीजिंगसमये ०:३० वादने बुण्डेस्लिगा-क्रीडायाः पञ्चम-परिक्रमे बायर्न्-लेवरकुसेन्-योः प्रत्यक्षः संवादः भविष्यति ।

(सोहु स्पोर्ट्स् मूलम् : स्मिलिंग जिउकुआन्)