समाचारं

म्यान्चेस्टर-नगरस्य आर्सेनल-क्लबस्य सह २-२ इति बराबरी अभवत् ततः परं चत्वारि अविश्वसनीयाः विषयाः अभवन्, त्रीणि निर्विवादाः तथ्यानि च अभवन् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीगस्य घोरयुद्धस्य पञ्चमे दौरस्य मध्ये म्यान्चेस्टर-नगरस्य आर्सेनल-क्लबस्य च मध्ये बहुप्रतीक्षितं द्वन्द्वयुद्धं प्रारब्धम् । इतिहाद्-क्रीडाङ्गणे एतत् पराकाष्ठायुद्धं २-२ इति स्कोरेन सममूल्यतायां समाप्तम्, ततः पूर्वं म्यान्चेस्टर-नगरस्य विजयस्य मुद्रणं कृतवान्, येन ते १३ अंकैः लीगस्य शीर्षस्थाने प्रत्यागन्तुं साहाय्यं कृतवन्तः परन्तु एषः सममूल्यः उभयपक्षस्य कृते किञ्चित् खेदजनकः आसीत्, यदा तु निकटतया अनुसृताः लिवरपूल्-विला-योः कृते क्रमाङ्के अस्य सममूल्यस्य लाभः अभवत्

यदा वयम् अस्याः स्पर्धायाः उत्थान-अवस्थायाः समीक्षां कुर्मः तदा अस्माभिः रेफरी ओलिवरस्य दण्डस्य उल्लेखः कर्तव्यः, यः निःसंदेहं सम्पूर्णस्य क्रीडायाः केन्द्रबिन्दुषु अन्यतमः अभवत् प्रथमे अर्धे आर्सेनल-क्लबस्य गोलद्वये पर्याप्तविवादः अपि अभवत् । प्रथमः विवादः तदा अभवत् यदा ओलिवरः वाकरं साका च संवादं कर्तुं पार्श्वे आहूय वाकरस्य पुनरागमनात् पूर्वं आर्सेनल-क्लबः शीघ्रमेव मुक्तकन्दुकं गृहीत्वा स्कोरं सफलतया समं कृतवान्, ततः ओलिवरः लक्ष्यं ज्ञातवान्

तदनन्तरं तत्क्षणमेव मार्टिनेल्लि इत्यनेन एडर्सन् इत्यस्य उपरि शङ्कितेन फाउल् इत्यनेन पुनः गोलः कृतः यद्यपि वीएआर इत्यनेन समीक्षायां हस्तक्षेपः कृतः तथापि ओलिवरः मूलनिर्णयस्य आग्रहं कृतवान् । तदतिरिक्तं ट्रोसार्डस्य रक्तपत्रम् अपि क्रीडायाः अनन्तरं उष्णविषयः अभवत् । एतेषां दण्डानां प्रवृत्तिः, क्रीडायाः अन्तिमपरिणामे च गहनः प्रभावः अभवत्, येन प्रशंसकानां, माध्यमानां च मध्ये व्यापकाः उष्णचर्चाः आरब्धाः ।

रेफरी-दण्डस्य विषये विवादस्य अतिरिक्तं हालैण्ड्-महोदयस्य आश्चर्यजनकं स्कोरिंग्-दक्षता अपि क्रीडायाः मुख्यविषयः अभवत् । सः युवा अग्रेसरः जलं प्रति बकवत् प्रीमियरलीगं प्रति गतवान् सः आरम्भे एव क्रमशः ५ गोलानि कृतवान्, प्रत्येकस्मिन् क्रीडने २ गोलानि सरासरीकृतवान्, अतः सः खिलाडी अभवत् यस्य प्रीमियरस्य इतिहासे १० गोलानि कर्तुं न्यूनतमानि क्रीडाः आवश्यकाः सन्ति लीग।