समाचारं

नान्टोङ्गः मनटीं पराजयति, अवरोहणं परिहरितुं च लक्ष्यं करोति? ब्लोगरः - नान्टोङ्गस्य अन्तःस्थः कथयति यत् सः आगामिवर्षे अपि चीनीयसुपरलीग्-क्रीडायां क्रीडति यदि सः अन्तिमस्थाने भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी सुपरलीगस्य २६ तमे दौरे नान्टोङ्ग ज़ियुन् स्वगृहे किङ्ग्डाओ हैनिउ इत्यस्य स्कोरेन २-१ इति स्कोरेन पराजितवान्, द्वितीयतः अन्तिमपर्यन्तं मेइझोउ हक्का इत्यस्मात् ५ अंकैः पृष्ठतः, तृतीयतः अन्तिमपर्यन्तं शेन्झेन् इत्यस्मात् ६ अंकैः पृष्ठतः च अंकाः अभवन् xinpengcheng.लीगस्य 4 राउण्ड् अवशिष्टाः सन्ति एतादृशेषु परिस्थितिषु अद्यापि अवरोहणस्य आशा अतीव अधिका अस्ति।

कार्यक्रमात् न्याय्यं चेत्, नान्टोङ्ग ज़ियुन् इत्यस्य अवशिष्टाः चत्वारः प्रतिद्वन्द्विनः झेजियांग्, काङ्गझौ, गुओआन्, शेन्झेन् सिन्पेङ्गचेङ्ग् च सन्ति यदि नान्टोङ्गः अवरोहणस्य आशां निरन्तरं स्थापयितुम् इच्छति तर्हि गृहे झेजियांग्, गृहात् दूरं च काङ्गझौ इति क्रीडितुं अतीव महत्त्वपूर्णम् अस्ति, तथा च चत्वारि क्रीडाः अपि सन्ति ।

अस्मिन् क्रीडने पराजितः किङ्ग्डाओ हैनिउ पूर्वमेव अवरोहणं कर्तुं शक्नोति स्म, परन्तु अधुना तया सहसा अवरोहणस्य कठिनता अनेकस्तरेन वर्धिता अस्ति यतः मनटी इत्यस्य अग्रिमाः प्रतिद्वन्द्विनः शङ्घाई शेनहुआ, बीजिंग गुओआन्, तियानजिन् जिन्मेन् टाइगर्स्, काङ्गझौ लायन्स् च सन्ति अधुना इदं प्रतीयते यत् किङ्ग्डाओ मानाटी तियानजिन् जिन्मेन् टाइगर्स् तथा काङ्गझौ लायन्स् इत्येतयोः उपरि आशां पिनयति, विशेषतः यदि काङ्गझौ लायन्स् पूर्वमेव अवरोहणं भवति तर्हि सफलता अधिका भविष्यति मनटीनां कृते हितकरम्। सौभाग्येन मनटी इत्यस्य अद्यापि ३-बिन्दुलाभः अस्ति, परन्तु एतत् क्रीडां हारयित्वा मूलतः त्रुटिस्य स्थानं नास्ति ।