समाचारं

हिट् लेडाओ ली बिन् इत्यस्य हस्ते गुरुत्वाकर्षणक्षेत्रं भविष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाओ लिङ्ग्वेई द्वारा लिखित |
सम्पादन|यु जी
उत्पादित |

लेदाओआदेशस्य मात्रा खलु प्रफुल्लिता अस्ति, अहं च विशेषतया (आदेशचैनलम्) क्षमतां ५ गुणान् विस्तारयितुं पृष्टवान्, परन्तु अद्यापि किञ्चित् त्रुटिः अस्ति” इति ।

लेताओ l60प्रक्षेपणसम्मेलनस्य द्वितीयदिने ली बिन् स्वस्य उत्साहं गोपयितुं न शक्तवान् । किन्तु यतःnioयथासाधारणं तस्मिन् दिने विशिष्टा आदेशमात्रा न साझा कृता ।


१९ सेप्टेम्बर् दिनाङ्के एनआईओ इत्यस्य द्वितीयस्य ब्राण्ड् लेडो इत्यस्य प्रथमं मॉडल् एल६० इति प्रदर्शितम् ।"उष्ण-आदेशस्य" कारणं सम्भवतः अस्ति यत् अस्य मध्यम-आकारस्य शुद्ध-विद्युत्-एसयूवी-इत्यस्य baas-बैटरी-भाडा-योजना केवलं १४९,९०० युआन्-मूल्येन आरभ्यते ।एतत् मूल्यं न केवलं वेइलै इत्यनेन सह अन्तरं विस्तारयति, यस्य औसतमूल्यं ४,००,००० तः अधिकं भवति, अपितु गृहस्य एसयूवी-पट्टिकायां अपि अतीव प्रतिस्पर्धां करोति ।


नूतनब्राण्ड्-स्वागतं कर्तुं अधिक-उपयोक्तृणां सेवां कर्तुं च ली बिन् बहुकालपूर्वं पावरप्लस्-जालस्य निरन्तरं विस्तारार्थं "पावरप्लस्-काउण्टी-प्रवेश"-योजनां प्रारब्धवान् अद्यैव ली बिन् झिन्जियाङ्ग-नगरे चार्जिंग्-स्वैपिंग-सुविधानां निरीक्षणं कृतवान्, स्वस्य वरिष्ठसहछात्रेण यू मिन्होङ्ग्-इत्यनेन सह आध्यात्मिकसंवादं च कृतवान्, कष्टानां माधुर्यस्य च स्मरणं कृतवान्


ली बिन् अनुसृत्य अभवत्यु मिन्होङ्गएनआईओ इत्यस्य उद्यमशीलतायाः यात्रां पश्यन् प्रायः प्रतिवर्षं अशान्तिः भवति स्म, परन्तु यदा तूफानः शान्तः अभवत् तदा एनआईओ प्रतिवारं सुरक्षितः आसीत् ।



अस्मिन् समये लेडो सार्वजनिकं गमनात् पूर्वमेव तथैव आसीत् । अधुना एनआईओ विक्रयस्य न्यूनतायाः संकटस्य सामनां कुर्वन् अस्ति यत् लेटाओ इत्यस्य सफलता एनआईओ इत्यस्य "पुनरुत्थानस्य" रामबाणः अस्ति इति अफवाः अपि सन्ति यत् "एनआईओ इत्यनेन दिवालियापनस्य घोषणा कृता" (अफवाः खण्डिताः सन्ति)।


यदा विस्तारिता-परिधि-संकर-वाहनानि अचानकं मुख्यधारायां भवन्ति, विपण्यं च कब्जयन्ति, तदा 300,000 युआन-अधिकमूल्येन उच्चस्तरीय-वाहनानां विपण्यभागः सामूहिकरूपेण न्यूनः भवति, नूतनाः पुराणाः च बलाः पुनः जन-विपण्यं "रोल" कुर्वन्ति... on पृष्ठभागः, "संकरविभवस्य" एषा तरङ्गः ।ली बिन्ग्रहणस्य स्थाने वयं अनेकेषु कष्टेषु धावितवन्तः । परन्तु ली बिन् इत्यस्य मतं यत् एतादृशः मार्गः "कठिनः किन्तु सम्यक्" अस्ति ।


न आश्चर्यं यत् यू मिन्होङ्ग् इत्यनेन उक्तं यत् ली बिन् "अति धैर्यवान् व्यक्तिः अस्ति, सहजतया न त्यक्ष्यति" इति ।


no.1

[सुखी भव, सुखी भव]


एनआईओ इत्यनेन निर्मितानाम् १२ कारानाम् मध्ये एल६० इत्येतत् अन्यतमम् अस्ति, एनआईओ-प्रणाल्याः पत्रकारसम्मेलने स्वस्य उत्पादानाम् विषये दीर्घतमः समयः अपि उक्तः न केवलं उत्पादपरिचयः, अपितु जीवनस्य भावः अपि बोधयितुम् इच्छति।

 

केवलं ऐ तिएचेङ्ग इत्यनेन आयोजितं प्रायः द्विघण्टायाः इदं पत्रकारसम्मेलनं नीरसं नासीत्, तस्य मध्ये विद्यमानाः भिडियाः च सर्वे विविधैः अल्पविचारैः निर्मिताः आसन् भवतु नाम ऐ टिचेङ्गस्य “डिज्नी कार्यस्थलस्य अनुभवात्” आगतं, परन्तु इदं अधिकं लेटाओ इत्यस्य “परिवारस्य” अवगमनात् अस्ति- प्रियं, प्रियं, आनन्ददायकम्।



प्रतिस्पर्धात्मकैः उत्पादैः सह तुलनां कुर्वन् अपि ली बिन् इत्यस्मै "वास्तविकं, परन्तु मजेयम्" इति अपि रोचते ।


गृहे ब्राण्ड्रूपेण लेटाओ-दलेन प्रायः एकलक्षपरिवारेषु सर्वेक्षणं कृत्वा ५०० परिवारेषु गत्वा तेषां कारस्य उपयोगस्य परिदृश्यं आवश्यकतां च अवगन्तुं शक्यते


अतः लेटाओ l60 इत्यस्य बुद्धिमान् सुरक्षाविषये बहु स्थानं व्यतीतवान्, न तु बुद्धिमान् वाहनचालनस्य विषये यत् कारकम्पनयः सामान्यतया "स्वस्नायुषु मोचयितुं" उपयुञ्जते



पारिवारिककारानाम् कृते त्वरणप्रदर्शनं, नेत्रयोः आकर्षकरूपं च सर्वाधिकं महत्त्वपूर्णं नास्ति सुरक्षा, वाहनचालनस्य अनुभवः, दृश्याधारितप्रयोगाः इत्यादयः पारिवारिकदैनिकजीवनस्य कृते अधिकं महत्त्वपूर्णाः सन्ति।


लेडो l60 इत्यस्य विकासः "चीन-यूरोप-डबल-पञ्च-तारक-सुरक्षा-मानकस्य" अनुसारं कृतम्, यत्र इस्पात-एल्युमिनियम-संकर-द्वय-केबिन-शरीरम्, 2000mpa पनडुब्बी-ग्रेड-इस्पातः, उद्योग-मानकान् अतिक्रम्य 59 दुर्घटना-स्थिति-परीक्षाः, 45 मानक-सक्रियः च सम्पूर्णश्रृङ्खलायाः कृते सुरक्षां बुद्धिमान् सहायककार्यं च .


तदतिरिक्तं पारिवारिकयात्रायाः विविधानां आवश्यकतानां पूर्तये लेडो स्वाभाविकतया "कारसामग्री"-दले अपि सम्मिलितः अस्ति । अस्मिन् वर्षे तः...शाओमी su7परिधीयवस्तूनाम् विक्रयणं आरभत, .क्षियाओपेङ्गमोना ०३ इत्यस्य प्रक्षेपणसम्मेलने अपि सहायकसामग्रीणां पृथक् भागः दत्तः । पूर्वं "nio selection" आसीत्, लेडाओ इत्यनेन एकदा एव ७००+ सहायकसामग्रीणां योजना कृता ।


यथा, 52l विशालः रेफ्रिजरेटरः "co-branded by midea" इति नूतनवर्षस्य कृते पारिवारिकयात्रायाः, बन्धुजनानाम् आगमनस्य च आवश्यकताः गृह्णाति ।



केचन जनाः प्रश्नं कुर्वन्ति यत् लेटाओ-वेइलाई-योः मध्ये आन्तरिकस्पर्धा भविष्यति वा इति वस्तुतः तेषां स्वभावः बहु भिन्नः इति भवन्तः द्रष्टुं शक्नुवन्ति ।


ली बिन् उक्तवान् यत् उच्चस्तरीयब्राण्ड् अधिकं व्यक्तिगततां अनुसृत्य भविष्यति, यथा...nio et5tec6 इत्यनेन सह प्रथमदृष्ट्या व्यक्तिगतीकरणस्य अधिकानि आवश्यकतानि अधिकानि अनन्यता च सन्ति ।


लेटाओ यत् जनविपण्यं लक्ष्यं करोति तत् अधिकं कार्यात्मकं भवति, यत् उपभोक्तृणां दृष्ट्या अतीव स्पष्टं भवितुम् आवश्यकम्।


लेटाओ इत्यस्य लक्ष्यप्रयोक्तृसमूहः मुख्यधारायां परिवारप्रयोक्तारः सन्ति, तथा च समुदाये परिवारेभ्यः उत्पादाः सेवाः च प्रदातुं अधिककम्पनीभिः सह सहकार्यं निरन्तरं करिष्यति।


लेडो बहुविधं मॉडल् न निर्मास्यति, न च अतीव कृशं वा अतिविखण्डितं वा भविष्यति मूलतः प्रतिवर्षं एकं कारं निर्वाहयिष्यति, परन्तु प्रत्येकस्य कारस्य मात्रां वर्धयितुं आशास्ति ।प्रत्येकं कारं स्वस्य विपण्यखण्डे गुरुत्वाकर्षणक्षेत्रं निर्मातुम् अर्हति तथा च गुरुत्वाकर्षणप्रतिरूपं भवितुम् अर्हति, यथा...मॉडल yएवं वयं विश्वे १० लक्षं यूनिट् विक्रेतुं शक्नुमः” इति ।

 

अतः ली बिन् आन्तरिकघर्षणं न प्राप्नोति "वास्तवतः एतत् सम्भवं नास्ति। अन्यैः लुण्ठितस्य अपेक्षया स्वजनेन लुण्ठनं श्रेयस्करम्।


no.2

[ली बिन्, केवलं शुद्धं विद्युत् करोति]


अस्मिन् वर्षे प्रायः सर्वाणि कारकम्पनयः "विस्तारितपरिधिं प्रश्नं कृत्वा, विस्तारितं परिधिं अवगत्य, विस्तारितं परिधिं च" इति प्रक्रियां गच्छन्ति, व्यतिरिक्तटेस्लातथा एनआईओ।

ली बिन् सम्भवतः अपेक्षितवान् यत् "वेइलाई इत्यनेन अद्यापि किमर्थं व्याप्तिः न विस्तारिता? कारणं किम्?"

दूरं वर्धयितुं गतिं सम्मुखीकृत्य ली बिन् आग्रहं कृतवान्अग्रिमः तृतीयः ब्राण्ड् "फायरफ्लाई" सहितः वेइलै, लेडाओ च केवलं शुद्धविद्युत्पदार्थाः एव निर्मान्ति ।
 
ली बिन् इत्यस्य मतं यत् बैटरी-आयुषः प्रभावः कारस्य आयुः न भवेत्, अतः सः कारं विद्युत्तः पृथक् कृत्वा बैटरी-अदला-बदली-स्थानकैः बैटरी-सुनिश्चितुं आग्रहं करोति एतस्य अपि महत्त्वपूर्णः प्रभावः भवति अर्थात् यात्रायाः आवश्यकतानुसारं उपयोक्तुः बैटरी बृहत्तरं लघु वा बैटरीरूपेण परिवर्तयितुं शक्यते ।
 
बैटरी-अदला-बदली द्रुतं भवति, माइलेजं च लचीलं भवति, ली बिन् “can’t figure it out” पुनः, “किमर्थं वयं कारमध्ये अल्पप्रयुक्तं इञ्जिनं स्थापयामः, तथा च वयं किमर्थम् एतादृशं महत् बैटरी-पैकं कारमध्ये स्थापयामः यद्यपि उत्पादस्य विविधाः प्रदर्शनाः श्रेष्ठाः ध्वन्यन्ते, तथापि एतानि वस्तूनि कियत् अपव्ययितव्यानि भविष्यन्ति इति मन्ये गभीरं चिन्तितम्”。
 
अतः ली बिन् अवदत् यत्, "यदा टेस्ला स्वस्य व्याप्तिम् विस्तारयिष्यति तदा वयं तस्य विषये विचारं करिष्यामः।"

 
एनआईओ इत्यस्मिन् ली बिन् इत्यनेन "किमर्थं न...?"

"यद्यपि सम्पूर्णं अन्तर्जालं मां मुख्याधिकारी भवितुम् शिक्षयति स्म तथापि अहं ३० वर्षाणि पूर्वं महाविद्यालये आसम् तदा अहं अंशकालिकरूपेण कार्यं कृतवान्। प्रथमे कार्ये कार्यालयसामग्रीविक्रयणं कृत्वा धनं अर्जितवान्। बहवः जनाः अवदन् यत् ली बिन् जीवितुं वित्तपोषणस्य उपरि अवलम्बते। कथं किं मया तस्मिन् समये धनसङ्ग्रहः कृतः?

यथा यथा समयरेखा प्रसृता भवति तथा तथा ली बिन् दृढतया विश्वसिति यत् शुद्धविद्युत् भविष्यं भवितुमर्हति, "केचन संकोचम् अकुर्वन् रेन्ज एक्सटेण्डर्स् प्लग्-इन् हाइब्रिड् च क्रीतवन्तः, यत् अवगम्यते, परन्तु एकस्मिन् पदे सम्यक् प्राप्तुं सर्वोत्तमम् ।”。

भविष्यस्य कारकम्पनी भवितुम् अस्माभिः उपयोक्तृभ्यः उत्तमं प्रदातव्यम्अनुभवः, एषः nio इत्यस्य प्रसिद्धः मूलः अभिप्रायः अस्ति ।
 
यथा, सम्पूर्णस्य वाहनस्य मूल्यस्य डिजाइनस्य अपि व्याख्याः सन्ति तथा च baas - बैटरीयुक्तं मूल्यं उपभोक्तृभ्यः विद्युत्वाहनैः सह समानस्तरस्य तुलनां कर्तुं शक्नोति; वाहनम् ।
 
ली बिन् "don't make it complicated" तथा "keep it simple" इति त्रिवारं उल्लेखं कृतवान्:
 
एकदा यदा सः उल्लेखितवान् यत् लेटाओ एनआईओ इत्यस्य पुरातनं चार्जिंग-राशिं उपयोक्तुं न शक्नोति तदा सः ऐ टिचेङ्ग् इत्यस्य व्याख्यानं बाधित्वा अवदत् यत् सः केवलं उपयोक्तुः तस्य स्थाने सहायतां करिष्यति इति
 
एकदा सः पृष्टवान् यत् लेताओ इत्यस्य स्मार्टस्वरस्य “xiao le” इति नामकरणं nomi इति कर्तुं शक्यते वा इति सः अवदत् यत् तस्य नाम किमपि वक्तुं शक्यते, यदि तस्य नाम “brother bin” इति भवति तर्हि तत् सम्यक् भविष्यति;
 
अन्यदा, मया baas इत्यस्य किराये बैटरीषु पुनः क्रयणयोजनायाः विषये पृष्टः यत् एकस्मिन् समये अधिकं न ददति, येन उपयोक्तुः व्ययस्य अवगमनं वर्धते तथा च विक्रयणस्य दबावः वर्धते भविष्यम् ।

लेडो एल६० इत्यस्य लोकप्रियतायाः आधारेण न्याय्यं चेत्, जनमतसंकटस्य निवारणे वेइलाई इत्यस्य सहायतां कर्तुं समर्थः भविष्यति इति संभावना वर्तते । पत्रकारसम्मेलनस्य सावधानीपूर्वकं परिकल्पितसामग्रीतः न्याय्यं चेत्, परिवारस्य एसयूवी-वाहनानां विषये लेडो-दलस्य अवगमनं अधिकांश-उत्पादानाम् अपेक्षया वास्तविकतायाः समीपे एव अस्ति

no.3

[ अन्ते लिखन्तु ]


यस्मिन् दिने लेडो एल६० उत्पादनकारः विधानसभारेखातः लुठितवान् तस्मिन् दिने ली बिन् ऐ टिचेङ्ग्, किङ्ग्हुआ च समूहचित्रं ग्रहीतुं नीतवान् । ऐ तिएचेङ्गः तत् फोटो अवलोक्य अवदत् यत् तत् फोटो तस्य प्रति एतावत् दयालुः दृश्यते।


 

ली बिन् अवदत्, दयालुत्वे किं दोषः ?

 

ऐ तिएचेङ्गः अवदत् यत् तस्य किमपि दोषः नास्ति, परन्तु तस्य व्यक्तित्वं नास्ति इव ।

 

एषा अपि भावना अस्माकं कृते लेडाओ इत्यस्य सूचीकरणेन आनयिता अस्ति यत् एतत् स्वस्य व्यक्तित्वस्य उपरि बलं न ददाति, परन्तु परिवारस्य आवश्यकतानां सम्यक् पालनं कर्तुं शक्नोति।

 

जीवनं, कथं सर्वदा एतावत् भिन्नं, उष्णं, मनोहरं च भवेत्?