समाचारं

सर्वथा ९८ निमेषेषु अपि! आर्सेनल-क्लबः न्यूनः अभवत्, म्यान्चेस्टर-नगरं २-२ इति स्कोरेन शीर्षस्थाने पुनः आगतं, गृहे ४८ क्रीडासु अपराजितः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

#championglorywithprizesessay# सप्ताहस्य मध्यभागे चॅम्पियन्सलीगस्य प्रथमपरिक्रमस्य अनन्तरं प्रीमियरलीगस्य द्वे दिग्गजौ म्यान्चेस्टरसिटी, आर्सेनल च, पञ्चमपरिक्रमस्य प्रतियोगितायाः आरम्भार्थं लीगं प्रत्यागतवन्तौ, यया वर्षे पूर्णविजयं निर्वाहितम् आसीत् प्रथमचतुर्णां क्रीडासु लेजिओन् इतिहाद्-क्रीडाङ्गणे आगन्तुक-आर्सेनल्-क्लबस्य सामना करिष्यति गनर्-क्लबः क्रमशः द्वौ सत्रौ उपाधि-दौड-क्रीडायां पराजितः अस्ति यदि ते तान् प्रीमियर-लीग-सिंहासनात् पातयितुम् इच्छन्ति तर्हि तेषां कृते उत्तम-परिणामः प्राप्तव्यः | प्रत्यक्षसंवादः।किन्तु एतत् लक्ष्यं प्राप्तुं सुलभं नास्ति ते निरन्तरं कर्तुं शक्नुवन्ति स्वस्य दृढं प्रदर्शनं भविष्यति क्रीडायाः बृहत्तमं मुख्यविषयम्! अस्य क्रीडायाः प्रथमार्धे हालैण्ड् इत्यनेन म्यान्चेस्टर-नगरस्य कृते स्कोरिंग् उद्घाटितस्य अनन्तरं कालाफिओरे, गेब्रियल् च क्रमशः २ गोलानि कृत्वा आर्सेनल-क्लबस्य स्कोरं अतिक्रमितुं साहाय्यं कृतवन्तौ न्यूनः खिलाडी, म्यान्चेस्टर-नगरस्य वन्य-बम-प्रहारेन ९८ तमे मिनिट्-मध्ये स्टोन्स्-इत्यनेन टाई-गोलः कृतः म्यान्चेस्टर-नगरेण अपि स्वगृहे अपराजित-अभिलेखः विस्तारितः it’s 48 games!

अस्मिन् फोकस-युद्धे गार्डिओला-महोदयेन गृहे ४-२-३-१ इति गठनं नियोजितम्, यत्र एडर्सनः प्रारम्भिक-गोलकीपरः, अकान्जी, द चत्वारः डायस्, वाकरः च रक्षायां उपविष्टाः, गुण्डोगान् इति तथा रोड्री द्विगुणमध्यक्षेत्रस्य रूपेण मिलित्वा डोकु, बर्नार्डो सिल्वा, सविन्हो च मध्यक्षेत्रे पङ्क्तिबद्धाः सन्ति, एकः बाणः अद्यापि हरलान् अस्ति ।

दुःस्वप्नानां भूमिं प्राप्तः आर्सेनलः ४-३-३ प्रणालीं अनुसृत्य गनर्स् कृते गोलस्य रक्षणं कर्तुं आरब्धवान् न्यू एड् कालाफिओरे इत्यनेन गेब्रियल्, सालिबा, टिम्बर् च सह पृष्ठचतुष्टयं निर्मितम् , राइसः मार्टिनेल्लि च मध्यक्षेत्रे उपविशन्ति, हावर्ट्ज् च द्विगुणबाणे ट्रोस्सार्ड् इत्यनेन सह साझेदारीम् करोति ।

आधिकारिकतया क्रीडायाः आरम्भस्य अनन्तरं ९ तमे मिनिट् मध्ये म्यान्चेस्टर-नगरेण अग्रता प्राप्ता हालैण्ड्-इत्यनेन राया-महोदयेन सह एकः अवसरः प्राप्तः .नॉर्वे-देशस्य शैतानः म्यान्चेस्टर-नगरे सम्मिलितस्य अनन्तरं तस्य शततमं गोलं कृत्वा ब्लू मून-सेनायाः १-० अग्रतां प्राप्तुं साहाय्यं कृतवान् तथापि २२ तमे मिनिट्-मध्ये प्रथमवारं आरम्भं कृतवान् कालाफिओली दण्डक्षेत्रस्य अग्रभागात् एकं शॉट् विस्फोटितवान् विश्वतरङ्गं अभिलेखयन् एडर्सनस्य दश अङ्गुलीषु प्रविश्य स्कोरं १ इति बद्धवान् ।

मनोबलं वर्धितः आर्सेनलः अर्धस्य समाप्तेः पूर्वं कोणपदकस्य अवसरस्य लाभं गृहीत्वा गेब्रियलस्य शिरःप्रहारेन गोलं कृत्वा प्रथमार्धस्य चोटसमयस्य अन्तिमे क्षणे टेलो इत्यनेन स्कोरः कृतः गोलं कृतवान्

क्रीडायाः पुनः आरम्भस्य अनन्तरं आर्टेटा इत्यनेन प्रतिस्थापनसमायोजनं कृतम्, साका इत्यस्य स्थाने बेन् व्हाइट् इत्यनेन सह रक्षणस्य तीव्रता वर्धयितुं पञ्च रक्षकाणां कृते गठनं परिवर्तितम् तथापि संख्यात्मकं लाभं प्राप्तवन्तः म्यान्चेस्टर-नगरं प्रत्यक्षतया आर्सेनल-द-विरुद्धं आरब्धवान् siege, 10 shots in 20 minutes, इत्यनेन आगन्तुकदलस्य गोलस्य पुरतः आतङ्कः जातः, परन्तु राया इत्यस्य उत्कृष्टप्रदर्शनेन म्यान्चेस्टर-नगरं पुनः पुनः सफलतां विना पुनरागमनं जातम्

६९ तमे मिनिट् मध्ये गार्डियोला डोकु इत्यस्य स्थाने फोडेन् इत्यस्य स्थाने आक्रामकः अन्तस्य स्थिरं अन्त्यबिन्दुं दत्तवान्, ततः ९८ तमे मिनिट् यावत् म्यान्चेस्टर-नगरेण सामरिक-कोर्नर्-किक्-अवसरस्य लाभः गृहीतः आर्सेनल्-क्लबस्य लोहवस्त्रेण बैरल-निर्माणे स्टोन्स्-क्लबस्य समीकरण-गोलेन म्यान्चेस्टर-नगरं ऋतुस्य प्रथमपराजयं परिहरितुं आर्सेनल-क्लबस्य सह २-२ इति स्कोरेन बराबरी अभवत्

आर्सेनल-क्लब-सङ्गठनेन सह कठिन-गृह-सममूल्यतायाः अनन्तरं म्यान्चेस्टर-नगरं लिवरपूल्-नगरं अतिक्रम्य पुनः क्रमाङ्के शीर्षस्थानं प्राप्तवान् यदि ब्लू मून-सेना स्वस्य उपाधिं रक्षितुं इच्छति तर्हि अपूर्व-चुनौत्यं प्राप्स्यति यदि सा स्वस्य लक्ष्यं प्राप्तुम् इच्छति | अवश्यं सम्यक् कर्तुं कठिनं सज्जता उत्तमं प्रदर्शनं च!