समाचारं

बार्सिलोना ५-१ इति स्कोरेन विजयं प्राप्य ६ क्रमशः क्रीडासु विजयं प्राप्तवान्! यमल तियानक्सिउ सहायतां करोति, लेवाण्डोव्स्की उल्टा हुकं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रमशः ५ विजयानां प्रबलगत्या चॅम्पियन्स् लीग्-क्रीडायां गत्वा बार्सिलोना-क्लबः प्रथम-परिक्रमे दूरस्थ-क्रीडायां मोनाको-विरुद्धं पराजितः, आघातं च प्राप्नोत् दलाय बहु विश्रामसमयं न दत्त्वा बार्सिलोना-क्लबः तत्क्षणमेव घरेलु-क्रीडाङ्गणे प्रत्यागतवान् तथा बार्सिलोना-क्लबः ५:१ दूरे विजयं प्राप्य पुनः आगतः ।

पीत-पनडुब्बी नूतन-सीजन-मध्ये उत्तम-प्रारम्भं कृतवती, सेर्लोट्-क्लबस्य केषाञ्चन मुख्य-क्रीडकानां विक्रयणस्य अनन्तरम् अपि, गत-सीजन-मध्ये द्वयोः दलयोः कुलम् १५ गोलानि अभवन्, तथा च प्रदत्तानि प्रशंसकानां कृते द्वौ गोलयुद्धौ। दलस्य बहवः चोटाः, तदनन्तरं सप्ताहे द्विगुणक्रीडायाः कारणात् च फ्लिक् इत्यस्य द्वितीयदलस्य युवानां क्रीडकानां प्रचारं निरन्तरं कर्तुं अन्यः विकल्पः नासीत्, अस्मिन् क्रीडने कुबासी, बाल्डे, कासाडो इत्यादयः युवानः क्रीडकाः आसन् also rotated;द्वितीयदलस्य डोमिन्ग्वेज्, जेराल्ड् मार्टिन् च द्वौ अपि प्रथमं लालिगा-प्रारम्भं कृतवन्तौ, यदा तु लेवाण्डोव्स्की, रफिन्हा, पेद्री, यमाल, टेर् स्टेगेन् इत्यादयः मुख्याः खिलाडयः आरम्भं कुर्वन्ति स्म

क्रीडायाः आरम्भस्य अनन्तरं ७ तमे मिनिट् मध्ये पिनो इत्यनेन एकेन शॉट् इत्यनेन जालं भग्नं कृतम्, परन्तु १२ तमे मिनिट् मध्ये आर्सेनलस्य पुरातनः खिलाडी निकोलस् पेपे दक्षिणतः अतीतः शॉट् तथा टेर् स्टेगेन् गोलस्य पुरतः सेवं कृतवान्, पेद्री कन्दुकं दूरं कृत्वा दूरकोणात् गोलं कृतवान् तथा च सीधा गोलस्य समीपं गत्वा रफिन्हा इत्यनेन the shot इति योजितम् नष्टः अभवत् । एकनिमेषानन्तरं कार्डोना वामतः तिर्यक् पासं कृतवान्, ततः लघुकोणात् बाएना इत्यस्य शॉट् स्तम्भं त्यक्त्वा आधाररेखातः बहिः गतः । २० तमे मिनिट् मध्ये पेद्री अग्रभागे आक्रामकं आयोजनं कृतवान् टोरे मध्ये कन्दुकं प्राप्य क्रॉच् मध्येन गतः लेवाण्डोस्की रक्षायाः उपरि अवलम्ब्य निम्नशॉट् कृत्वा गोलं कृतवान्, १:०!

२८ तमे मिनिट् मध्ये बाएना मध्यवृत्तात् भूमौ पासं कृतवान् ततः ३५ तमे मिनिट् मध्ये यमलस्य दक्षिणपनाल्टीक्षेत्ररेखा पृष्ठस्तम्भं प्रति स्पिनं कृतवान् उड्डीयत, लेवाण्डोव्स्की इत्यस्य अद्भुतः उपरितः किकः जाले गतः, २:०! लेवाण्डोव्स्की ६ गोलेषु ६ गोलानि कृतवान्, ला लिगा-स्कोरर-सूचौ अग्रणीः अभवत्;

विलारेल् २ गोलेन पश्चात् पतित्वा न पतितः तस्य स्थाने ते ३८ तमे मिनिट् मध्ये बार्सिलोना-क्लबस्य रक्षां सम्यक् प्रविश्य निकोलस् पेपे अग्रे गत्वा निस्वार्थतया कन्दुकं कृतवान् , २:१! अयोसे पेरेज् अपि प्रथमेषु ६ दौरेषु ४ गोलानि कृतवान्, लेवाण्डोव्स्की इत्यस्य निकटतया अनुसरणं कृतवान् । ४३ तमे मिनिट् मध्ये एरिक् गार्शिया मध्यवृत्ते अवरुद्धं कर्तुं असफलः अभवत्, अयोसे पेरेज् मार्गेण गतः, निकोलस् पेपे इत्यस्य एकः शॉट् केवलं तदनन्तरं कोर्नर किक डिफेन्स इत्यनेन बहादुरीपूर्वकं रक्षितः, टेर् स्टेगेन् इत्यस्य उच्च-उच्चतायां अवरोधेन कटिस्य चोटः अभवत्, तथा च फ्लिक् इत्यस्य द्वितीयक्रमाङ्कस्य गोलकीपरस्य पेना इत्यस्य स्थाने अन्यः विकल्पः नासीत् ।

द्वितीयपर्यन्तं पुनः विलारेलस्य आक्रामकता अनिवृत्ता अभवत् ४८ तमे मिनिट् मध्ये निकोलस् पेपे अग्रे गत्वा जालस्य दूरकोणे गोलं कृतवान्, परन्तु प्रथमः गोलः आफ्साइड् इत्यस्य कारणेन अमान्यः अभवत्, ततः पीतवर्णीयः पनडुब्बी पुनः क्रॉसबारं प्रहारं कृतवान् बार्सिलोना पुनः एकं क्लेशं व्यतीतवान्। क्रमशः गम्यमानानाम् अवसरानां अनन्तरं पनडुब्बी-दलेन ५८ तमे मिनिट्-मध्ये टोरे-इत्यनेन पेनाल्टी-क्षेत्रस्य अग्रभागात् निर्णायकरूपेण समायोजनं कृतम्, तस्य दीर्घ-शॉट्-इत्यनेन समये ३:१ इति प्रतिक्रियां कर्तुं असमर्थः अभवत् टोर्रे कन्दुकं पारयित्वा लालिगा-क्रीडायां प्रथमं गोलं कृतवान् ।

६६ तमे मिनिट् मध्ये यमलः पेनाल्टी-क्षेत्रे भग्नः अभवत्, ततः सः बेली-इत्यनेन अधः आनयत्, रेफरी-इत्यनेन वी.ए.आर. ६८ तमे मिनिट् मध्ये बैरी पुनः शिरःद्वारा गोलं कृतवान्, परन्तु अस्मिन् समये पुनः आफ्साइड् अभवत्! मया वक्तव्यं यत् अस्मिन् क्रीडने विलारेल् अतीव अभाग्यशाली आसीत्, ततः पङ्क्तिबद्धरूपेण ३ गोलानि अङ्गीकृतवान् ।

लेडी लक् बार्सिलोना-पक्षे खलु आसीत् ७५ तमे मिनिट्-मध्ये पेनाल्टी-क्षेत्रस्य वामतः रफिन्हा-महोदयस्य वॉली-क्रीडा बेली-इत्यस्य उपरि आघातं कृत्वा जालपुटे ४:१ इति क्रमेण उच्छ्रितवती! तस्य स्वस्य गोलानि निरन्तरं अस्वीकृतानि आसन्, बार्सिलोना-क्लबः अपि भाग्यशालिनः गोलद्वयं कृतवान् विलारेल्-क्रीडाङ्गणे प्रशंसकाः भस्ममुखाः आसन् । ८३ तमे मिनिट् मध्ये यमलः दक्षिणतः उच्चगत्या आरब्धवान् तथा च तियानक्सिउ इत्यस्य बहिः पदात् विस्तृतं तिर्यक् पासं प्रेषितवान् रफिन्हा कन्दुकं वॉली कृत्वा गोलं कृतवान् सः अपि द्विवारं गोलं कृतवान्, ५:१! नूतने सत्रे प्रतिनिधिः येषु ७ क्रीडासु क्रीडितः तेषु यमलः प्रत्येकस्मिन् क्रीडायां स्कोरिंग् इत्यत्र भागं गृहीतवान् सः अधुना यावत् ४ गोलानि ५ असिस्ट् च कृतवान् अस्ति game.

अन्ते ५:१ इति स्कोरः अपि अस्य क्रीडायाः स्कोरः अभवत् कि बार्सिलोना २०१७-१८ ऋतुतः ला लिगा-क्रीडायां ६ क्रीडासु विजयं प्राप्तवान् अस्ति तथा च ला लिगा-क्रीडायां बार्सिलोना-क्लबस्य रियल-मैड्रिड्-क्रीडायाः अग्रे ४-बिन्दु-अन्तरम् अस्ति ।