समाचारं

क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणं, सफलतायाः दरः किम्?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता : वू यिफान्

सम्पादक : वू यांगयांग

मुख्य बिन्दु

क्वालकॉम् इत्यस्य इच्छा केवलं इन्टेल् इत्यस्य चिप् डिजाइनव्यापारः एव, न तु चिप् निर्माणम्;

वैश्विकप्रौद्योगिकी-इतिहासस्य बृहत्तमः सौदाः भवितुम् अर्हति, परन्तु न्यासविरोधी-परीक्षायाः प्रेरणाकारणात् अपि सः समाप्तुं असफलः भवितुम् अर्हति;

२०१० तमे वर्षात् आरभ्य इन्टेल् इत्यस्य मूलव्यापारः cpu इत्यस्मात् राजस्वस्य वृद्धिः प्रायः स्थगितवती, विशेषतः व्यक्तिगतसङ्गणकेषु (pcs) प्रयुक्तः भागः;

इन्टेल् इत्यस्य फाउण्ड्री-व्यापारः अपि यथा बहिःस्थैः चिन्तितम् तथा स्वस्थः न दृश्यते, तथा च इन्टेल् इत्यनेन पूर्वं स्वनिवेशकानां कृते एतत् गोपनार्थं वित्तीयसाधनानाम् उपयोगः कृतः इव दृश्यते;

एएमडी-संस्थायाः पूर्व-सीईओ अवदत् यत् विगत-३० वर्षेषु इन्टेल्-संस्था एएमडी-दमनं कर्तुं केन्द्रीकृता अस्ति, येन ते गतिशीलतायाः, न्यून-विद्युत्-उपभोगस्य च महत्त्वपूर्ण-प्रवृत्तीनां अवहेलनां कृतवन्तः

२१ सेप्टेम्बर् दिनाङ्के क्वाल्कॉम् इत्यनेन अन्ततः इन्टेल् इत्यस्य अधिग्रहणस्य प्रस्तावस्य विषये चर्चां कर्तुं इन्टेल् इत्यनेन सह सम्पर्कस्य पदं स्वीकृतम् इति सूचनाः अभवन् । यदि एतत् अधिग्रहणं सफलं भवति तर्हि वैश्विकप्रौद्योगिकी-इतिहासस्य बृहत्तमः लेनदेनः भविष्यति, यत् २०२३ तमे वर्षे माइक्रोसॉफ्ट-संस्थायाः एक्टिविजन-ब्लिजार्ड्-इत्यस्य ७५ अरब-डॉलर्-रूप्यकाणां अधिग्रहणं अतिक्रम्य एषा वार्ता प्रकाशं प्राप्तुं पूर्वं अन्तिमे व्यापारदिने इन्टेल्-संस्थायाः विपण्यपूञ्जीकरणं ९३ अरब अमेरिकी-डॉलर् आसीत् ।

क्वालकॉमः कतिपयान् मासान् यावत् कम्पनीयाः अन्तः सम्बद्धानां अधिग्रहणानां विषये चर्चां कुर्वन् अस्ति, तथा च सितम्बर् ५ दिनाङ्के ज्ञापितवान् यत् सः चिप् निर्माणं विहाय इन्टेल् इत्यस्य चिप् डिजाइनव्यापारस्य अधिग्रहणस्य अभिप्रायं करोति तस्मिन् समये इन्टेल् इत्यनेन अफवाः प्रतिक्रियारूपेण उक्तं यत् कम्पनी "व्यक्तिगतसङ्गणकस्य (pc) व्यवसायाय दृढतया प्रतिबद्धा अस्ति तथा अद्यपर्यन्तं लाभः। तस्मिन् समये क्वाल्कॉम् इत्येतत् अद्यापि सम्भाव्यस्य अधिग्रहणस्य विषये इन्टेल् इत्यस्य समीपं न गतः आसीत् ।

२१ सेप्टेम्बर् दिनाङ्के प्राप्ता वार्ता अस्य अधिग्रहणं अधिकं यथार्थं कृतवती । सम्प्रति इन्टेल् इत्यस्य विपण्यमूल्यं अधिकं नास्ति, क्वालकॉम् इत्यस्य १/२ तः न्यूनं, एन्विडिया इत्यस्य १/३० तः न्यूनं च अस्ति । अपि च, इन्टेल् इत्यस्य इक्विटी अत्यन्तं विकीर्णा अस्ति । सर्वाधिक महत्त्वपूर्णं यत् एते भागधारकाः प्रायः सर्वे धनप्रबन्धनकम्पनयः सर्वे वित्तीयनिवेशकाः च सन्ति ।

न्यासविरोधीकारकाणां कारणात् अद्यापि एषः सौदाः अन्ते न समाप्तः भविष्यति इति महती सम्भावना वर्तते । २०१६ तमस्य वर्षस्य अक्टोबर्-मासे क्वालकॉम्-संस्थायाः विश्वस्य बृहत्तमं वाहन-चिप्-प्रदातृकं एनएक्सपी-सेमीकण्डक्टर्स्-इत्येतत् प्रायः ३८ अरब-अमेरिकीय-डॉलर्-मूल्येन अधिग्रहणस्य प्रयासः कृतः परन्तु लेनदेनस्य समयसीमापर्यन्तं चीनीय-नियामक-अधिकारिभिः अस्य लेनदेनस्य अनुमोदनं न कृतम् यदि इन्टेल् इत्यस्य अधिग्रहणं सफलं भवति तर्हि स्मार्टफोनेषु, व्यक्तिगतसङ्गणकेषु च क्वालकॉम् इत्यस्य प्रतिस्पर्धात्मकं लाभं भविष्यति ।

क्वालकॉम् पूर्वमेव जननात्मककृत्रिमबुद्धेः साहाय्येन व्यक्तिगतसङ्गणकक्षेत्रे प्रवेशं कर्तुं प्रयतते । अस्मिन् वर्षे जूनमासे चीनदेशस्य ताइपेनगरे आयोजिते computex सम्मेलने qualcomm इत्यनेन arm आर्किटेक्चरस्य आधारेण snapdragon x series aipc चिप् विमोचितम् । ४ सितम्बर् दिनाङ्के तया नूतनं एआइपीसी चिप् "स्नैपड्रैगन एक्स प्लस् ८-कोर्" इति प्रकाशितम्, यत् ७०० तः ९०० अमेरिकी डॉलरपर्यन्तं मूल्यस्य पीसी-इत्यस्य डुबन्तं विपण्यं लक्ष्यं कृतवान् । पूर्वमेव प्रक्षेपितेन "स्नैपड्रैगन एक्स एलिट्" तथा "स्नैपड्रैगन मार्केट सेगमेण्ट्" इत्यनेन सह युग्मितम् । योजनायाः अनुसारं क्वाल्कॉम् इत्यनेन पीसी-चिप्स्-क्षेत्रे निवेशः अपि वर्धयिष्यति यत् स्वस्य पीसी-व्यापारस्य शिपमेण्ट्-मात्रा गतवर्षपर्यन्तं त्रिगुणं कर्तुं प्रयतते

अद्यापि क्वालकॉम्-इण्टेल्-सौदान्तरे बहु अनिश्चितता वर्तते, परन्तु इन्टेल्-इत्यस्य सम्मुखीभवति कष्टानि निश्चितानि सन्ति ।

अगस्तमासस्य ७ दिनाङ्के इन्टेल् इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य विमोचनात् एकसप्ताहात् अपि न्यूनेन समये भागधारकाः सामूहिकरूपेण अमेरिकादेशस्य सैन्फ्रांसिस्कोसङ्घीयन्यायालये मुकदमान् अङ्गीकृतवन्तः तस्य कारणं यत् "निवेशकाः न जानन्ति स्म यत् इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारः कष्टे अस्ति" इति तथा च निवेशकानां चिन्तापेक्षया हानिः अधिका आसीत्।" कोटि-कोटि-रूप्यकाणि अधिकानि।"

अस्मिन् वर्षे एप्रिलमासे इन्टेल् इत्यनेन कृते वित्तीयप्रतिवेदननियमसमायोजनात् एषः विषयः उत्पन्नः । तस्मिन् समये इन्टेल् प्रथमवारं स्वस्य वित्तीयप्रतिवेदने आन्तरिक-फाउण्ड्री-बाह्य-फाउण्ड्री-सहितस्य सर्वेषां फाउण्ड्री-व्यापाराणां लेखान् स्वतन्त्रतया अकरोत् . सरलतया वक्तुं शक्यते यत् समायोजनात् पूर्वं वित्तीयप्रतिवेदने दर्शितं यत् इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य अल्पहानिः अभवत्, केवलं २०२३ तमे वर्षे ४८२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः अभवत् परन्तु समायोजनस्य अनन्तरं २०२३ तमे वर्षे प्रथमार्धे ४.२२९ अमेरिकी-डॉलर्-पर्यन्तं हानिः अभवत् एकाकी। तत् उक्तं, इन्टेल् इत्यस्य फाउण्ड्री-व्यापारः यथा बहिःस्थैः चिन्तितम् तथा स्वस्थः न दृश्यते, तथा च इन्टेल् इत्यनेन पूर्वं स्वनिवेशकानां कृते एतत् गोपनार्थं वित्तीय-युक्तीनां प्रयोगः कृतः इति दृश्यते, येन निवेशकाः क्रुद्धाः अभवन्

वित्तीयनियमानां समायोजनं अधिकतया इन्टेल् इत्यस्य फाउण्ड्रीव्यापारस्य विभाजनार्थं वित्तीयसज्जता अस्ति । २०२३ तमस्य वर्षस्य जूनमासे इन्टेल्-संस्थायाः घोषणा अभवत् यत् सः स्वस्य फाउण्ड्री-व्यापारस्य विभाजनं करिष्यति, फाउण्ड्री-ग्राहकैः सह प्रतिस्पर्धां परिहरितुं च डिजाइन-निर्माणं च पूर्णतया पृथक् करिष्यति ।

अस्मात् पूर्वं इन्टेल् इत्यस्य फाउण्ड्री-व्यापारः बृहत् न आसीत्, तस्य तुलना च टीएसएमसी इत्यनेन सह न कृता आसीत् /72.

वित्तीयप्रतिवेदननियमानां पुनरीक्षणानन्तरं इन्टेल् इत्यस्य फाउण्ड्री इत्यस्य वार्षिकं राजस्वं प्रायः १८ अरब अमेरिकीडॉलर् यावत् भवितुम् अर्हति, यत् टीएसएमसी इत्यस्य राजस्वस्य प्रायः १/४ भागः अस्ति परन्तु हानिः शीघ्रमेव ८ अरब अमेरिकी-डॉलर् यावत् आरोहति, यस्य अर्थः अस्ति यत् यदा तत् समान-आकारस्य अपस्ट्रीम-डिजाइन-कम्पनीयाः कृते फाउण्ड्री भवति तदा इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारः एकः विशालः व्यापारः भवति यः लाभ-हानियोः अपेक्षया अधिकः भवति

अवश्यं, वित्तीयप्रतिवेदनप्रकाशननियमेषु इन्टेल्-संस्थायाः परिवर्तनं केवलं वित्तीयसाधनत्वेन अवगन्तुं शक्यते यत् इन्टेल्-संस्थायाः वास्तविकः उद्देश्यः स्वस्य मुख्यव्यापारं - चिप्स् (कारणं यथापि भवतु) - आच्छादनं निरन्तरं कर्तुं शक्यते । फाउण्ड्रीव्यापारस्य लाभविवरणं बलिदानं कृत्वा किं cpu अस्ति वा gpu विक्रयः एव मन्दः अस्ति।

चलतरङ्गं गम्यते

२०१० तमे दशके प्रवेशात् आरभ्य इन्टेल्-संस्थायाः मूलव्यापारस्य cpu-इत्यस्य राजस्वस्य वृद्धिः प्रायः स्थगितवती, विशेषतः व्यक्तिगतसङ्गणकेषु (pc) प्रयुक्तानां cpu-इत्यस्य भागः २०१५ तमे वर्षे इन्टेल्-संस्थायाः ग्राहकगणनाविभागस्य राजस्वं ३२.२ अब्ज अमेरिकी-डॉलर्-रूप्यकाणि आसीत् २०२२ तमे वर्षे २०२३ तमे वर्षे च वर्षद्वयं यावत् न्यूनता भविष्यति । २०२३ तमे वर्षे पीसी-विपण्ये सीपीयू-विक्रयात् इन्टेल्-संस्थायाः राजस्वं केवलं २९.३ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि भविष्यति, यत् २०१५ तमे वर्षे अपेक्षया ११% न्यूनम् अस्ति ।

एषा स्थितिः सहजः अस्ति, यतः २०१० तः अधिकाः उपभोक्तारः अधिकवारं गृहं क्रीणन्ति ये उपभोक्तृविद्युत्यन्त्राणि, ते व्यक्तिगतसङ्गणकाः न सन्ति, अपितु स्मार्टफोनाः सन्ति - पूर्वं इन्टेल् इत्यस्य कृते आधिपत्यं विकसितुं वर्चस्वं च धारयितुं स्थितिः अस्ति, परन्तु उत्तरं न

इन्टेल् इत्यनेन किमर्थं चल-अन्तर्जाल-तरङ्गः त्यक्तः इति विषये बहुधा प्रसारितं मतं यत् २००६ तमे वर्षे इन्टेल्-संस्थायाः तत्कालीनः मुख्याधिकारी पौल् ओटेलिनी (पॉल ओटेलिनि) एप्पल्-संस्थायाः आदेशं अङ्गीकृतवान् तदा एप्पल्-संस्थापकः स्टीव् जॉब्स् ओटेलिन्-नगरम् आगत्य स्वस्य सामान्य-सौदामिकी-शैल्यां आग्रही-आदेशं कृतवान् यत् सः इच्छति स्म यत् इन्टेल्-इत्यनेन आगामि-आइफोन्-इत्यस्य कृते नूतनं चिप्-विकासः करणीयः, परन्तु तस्य मूल्यं चिप्-उत्पादनार्थं इन्टेल्-संस्थायाः व्ययात् दूरं न्यूनम् आसीत् .

जॉब्स् इत्यनेन दत्तं आदेशं इन्टेल् इत्यनेन न स्वीकृतम् । २००७ तमे वर्षे एप्पल्-कम्पनी प्रथम-पीढीयाः आईफोन्-इत्येतत् विमोचितवान्, यत् सैमसंग-संस्थायाः निर्मितम् आसीत् । २००९ तमे वर्षे फेब्रुवरीमासे एकस्मिन् दिने सैमसंगस्य विपण्यमूल्यं ११०.२ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् इन्टेल् इत्यस्मात् ८६० मिलियन अमेरिकीडॉलर् अधिकं भवति, येन सः विश्वस्य बहुमूल्यः अर्धचालकनिर्माता अभवत् २०१२ तमस्य वर्षस्य नवम्बरमासे ओटेलिनी इत्यनेन २०१३ तमस्य वर्षस्य मेमासे मुख्यकार्यकारीपदस्य राजीनामा दास्यति इति अचानकं घोषितम् यदा नूतनस्य मुख्याधिकारी उम्मीदवारस्य पुष्टिः अद्यापि न कृता आसीत्

तस्मिन् वर्षे अन्यायपूर्णप्रत्ययस्य विषये ओटेलिनी स्वयं खेदपूर्णः अस्ति । "मम करियर-जीवने बहुवारं अहं अंतर्ज्ञानस्य आधारेण निर्णयं करोमि। मया मम अंतर्ज्ञानस्य अनुसरणं कर्तव्यम्। मम अंतर्ज्ञानं मां वदति यत् अहं iphone -इत्यस्मै हाँ इति वक्तुं शक्नोमि। परन्तु वयं सर्वे दत्तांशं वक्तुं रोचयामः otellini इत्यनेन 2013 तमे वर्षे the atlantic monthly इत्यनेन उक्तम् एकः साक्षात्कारः । सङ्ख्याः ओटेलिनी-इण्टेल्-इत्येतयोः कृते यत् वदन्ति तत् अस्ति यत् व्यक्तिगतसङ्गणकानां कृते इन्टेल्-द्वारा विकसितः प्रोसेसरः १०० डॉलर-मूल्येन विक्रेतुं शक्यते, यदा तु मोबाईल-फोनानां प्रोसेसरस्य मूल्यं केवलं १० डॉलर-मूल्यं भवितुम् अर्हति, अनुमानानुसारं च जॉब्स्-इत्यनेन दत्तं व्ययः इन्टेल्-संस्थायाः उत्पादनव्ययस्य आच्छादनं कर्तुं न शक्यते आदेशस्य आयतनं बृहत्तरं भवति चेदपि सन्तुलितं कर्तुं न शक्यते। पश्चात् तथ्यानि ज्ञातवन्तः यत् इन्टेल् इत्यनेन व्ययस्य अति-आकलनं कृतम्, मोबाईल-विपण्यस्य आकारस्य अपि दूरं न्यूनानुमानं कृतम् ।

यदि ओटेलिनी इत्यनेन iphone आदेशः गृहीतः स्यात् तर्हि अद्यतनस्य intel इत्येतत् बहु भिन्नं भवेत्, परन्तु एतत् अनिवार्यतया intel इत्यस्य भाग्यं मोबाईल-अन्तर्जालयुगे परिवर्तयिष्यति इति न स्यात्, यतः यत् वस्तुतः intel इत्यस्य मोबाईल-विपण्यं त्यक्तुं कारणं जातम् तत् अन्ये कतिचन वस्तूनि आसन् : x86 architecture, एएमडी, तथा लाभान्तरम्।

x86 इत्येतत् इन्टेल्-संस्थायाः स्थापनायाः आरम्भिकेषु दिनेषु आविष्कृतं चिप् आर्किटेक्चर् अस्ति अस्य उच्च-प्रदर्शनस्य उच्च-शक्ति-उपभोगस्य च लक्षणम् अस्ति । pc पक्षे उच्चशक्ति-उपभोगः समस्या नास्ति, मुख्यं कार्यप्रदर्शनम् एव । परन्तु लघु आकारस्य बैटरीक्षमतायाः च चलयन्त्राणां कृते पीसी पक्षस्य तुलने विद्युत् उपभोगस्य कार्यक्षमतायाः च महत्त्वं विपर्यस्तं भवति २००० तमे दशके मध्यभागे मोबाईल-उपकरणनिर्मातारः सामूहिकरूपेण arm इति मानकं प्रति स्थानान्तरितुं आरब्धवन्तः अस्य आर्किटेक्चरस्य चिप्-प्रदर्शनं intel-इत्यस्य x86-आर्किटेक्चर-इत्यस्मात् दूरं न्यूनम् अस्ति, परन्तु विद्युत्-उपभोगः बहु न्यूनः अस्ति

इन्टेल्-संस्था प्रौद्योगिकी-प्रवृत्तीनां विषये अज्ञानी नास्ति । १९९० तमे वर्षे आरम्भे मुख्यालयस्य सत्रे इन्टेल्-संस्थायाः एकः कार्यकारी स्वस्य हस्तगतसङ्गणकं तरङ्गयित्वा "एतानि उपकरणानि वर्धन्ते, व्यक्तिगतसङ्गणकानां स्थाने च" इति घोषितवान् १९९७ तमे वर्षे यदा dec इत्यनेन दिवालियापनस्य घोषणा कृता तदा intel इत्यनेन सक्रियरूपेण स्वस्य strongarm इति दलस्य अधिग्रहणं कृतम् यथा दलस्य नाम ज्ञायते, तया विकसितः strongarm चिप् अपि न्यूनशक्तियुक्तस्य arm आर्किटेक्चरस्य आधारेण आसीत्, तस्य प्रदर्शनं च arm आर्किटेक्चरस्य सार्वजनिकसंस्करणात् अधिकं प्रबलम् आसीत् . २००० तमे वर्षे इन्टेल् इत्यनेन stongarm-आधारितं प्रोसेसर-xscale इति प्रक्षेपणं आरब्धम् ।

परन्तु २००६ तमे वर्षे यस्मिन् वर्षे ओटेलिनी इत्यनेन iphone चिप् आदेशः अङ्गीकृतः, तस्मिन् एव वर्षे intel इत्यनेन xscale इत्येतत् संचारचिप् कम्पनी marvell technology इत्यस्मै ६० कोटि डॉलरं विक्रीतम्, यतः intel इत्यस्य मोबाईल-उपकरणानाम् अपेक्षया अधिकं तात्कालिकम् आसीत् यत् ते न जानन्ति स्म यत् ते कदा भग्नाः भविष्यन्ति इति एएमडीतः प्रतिस्पर्धां निबद्धुं।

२००० तमे वर्षे आरम्भे पीसी-पक्षीय-सीपीयू-उत्पादानाम् मुख्य-आपूर्तिकर्ता इति नाम्ना इन्टेल्-संस्थायाः विपण्यभागः एएमडी-संस्थायाः अपेक्षया अधिकः आसीत्, परन्तु अन्तरं विस्तृतं नासीत् । २००३ तमे वर्षे एम्डी ६४-बिट्-प्रोसेसर-विपण्ये ६४-बिट्-सीपीयू-इत्यनेन प्रवेशे अग्रणीः अभवत् । तदानीन्तनस्य इन्टेल्-संस्थायाः प्रोसेसराः केवलं ३२-बिट्-मात्राः आसन्, उपयोक्तारः केवलं संख्यां दृष्ट्वा एव ज्ञातुं शक्नुवन्ति स्म । स्मार्टफोन इव cpu-विपण्यम् अपि प्रतिवर्षं मूर्-नियमस्य अनुसारं उत्पादानाम् अद्यतनीकरणं करोति (एकस्य एव क्षेत्रस्य चिप्-मध्ये एकीकृतानां ट्रांजिस्टरानाम् संख्या प्रति १८ मासेषु दुगुणा भवति), तथा च उत्पादानाम् एकस्याः पीढीयाः लाभाः अथवा त्रुटयः मार्केट्-संरचनां विपर्ययितुं शक्नुवन्ति .

६४-बिट्-सीपीयू-इत्यस्य एकं पदं पुरतः प्रक्षेपणं कृत्वा एएमडी २००४ तमे वर्षे डेस्कटॉप्-प्रोसेसर-विपण्ये इन्टेल्-इत्यस्य प्रायः बराबरीम् अकरोत् । २००६ तमे वर्षे प्रथमत्रिमासे ए.एम.डी.-संस्थायाः कम्पनीं किञ्चित्कालं यावत् अपि अतिक्रान्तवती । वर्तमान त्रैमासिके यावत्, इन्टेल्-संस्थायाः विक्रयः क्रमशः द्वयोः त्रैमासिकयोः कृते वालस्ट्रीट्-संस्थायाः अपेक्षां पूरयितुं असफलः अभवत् कम्पनी अतिप्रफुल्लितवती इति आरोपितवान् । ओटेलिनी इत्यनेन शीघ्रमेव एक्सस्केल् इत्यस्य निष्कासनं कृतम्, तथा च एएमडी इत्यस्य गतिं यथार्थतया नष्टुं, इन्टेल् इत्यनेन पीसी-क्षेत्रे स्वस्य नेतृत्वस्थानं पुनः प्राप्तुं सक्षमं कर्तुं २००८ पर्यन्तं वर्षद्वयं यावत् समयः अभवत्

xscale विक्रीय amd इत्यनेन सह संक्षिप्तं सम्मुखीकरणं समाप्तं कृत्वा intel इत्यनेन मोबाईलक्षेत्रे स्वस्य परिनियोजनं पूर्णतया न त्यक्तम् । २००८ तमे वर्षे एप्रिलमासे इन्टेल् इत्यनेन चलयन्त्राणां कृते एटम् इति चिप्स् इति श्रृङ्खला प्रारब्धवती, एषा परियोजना इन्टेल् इत्यनेन २००४ तमे वर्षे एव योजना कृता आसीत् । एआरएम आर्किटेक्चर आधारित xscale चिप्स् इत्यस्य विपरीतम्, चिप्स् इत्यस्य atom श्रृङ्खला intel इत्यस्य पारम्परिक x86 आर्किटेक्चर इत्यस्य आधारेण भवति - xscale इत्यस्य विक्रयणं intel तथा x86 इत्येतयोः मध्ये विकल्पः इति मन्यते

एटम् आर एण्ड डी दलेन प्राप्ताः निर्देशाः स्पष्टाः दृढाः च आसन्: न्यूनशक्ति-उपभोगः, x86-आधारितः, तथा च इन्टेल्-संस्थायाः विद्यमान-उत्पादैः सह अग्रे संगतः भवितुम् समर्थः अनुसंधानविकासदलेन निर्देशानुसारं एटम् इत्यस्य विकासः कृतः, परन्तु एषा उत्पादपङ्क्तिः iphone 4 इत्यस्य प्रक्षेपणात् पूर्वं कदापि पर्याप्तं संसाधनं न प्राप्तवती । यदा प्रथमवारं २००८ तमे वर्षे एटम् इत्यस्य प्रारम्भः अभवत् तदा केवलं अन्तर्जाल-डेस्कटॉप् (nettops) तथा नेटबुक्स् (netbooks) इत्येतयोः समर्थनं कृतम् आसीत् ।

२०११ तमे वर्षे स्मार्टफोन-विपण्यं सदायै परिवर्तितम् । २००९ तमे वर्षे एप्पल्-कम्पनीयाः प्रेषणं नोकिया-संस्थायाः एकतृतीयभागात् न्यूनम् आसीत्, यत् तस्मिन् वर्षे सर्वाधिकं विपण्यभागं प्राप्तवान् मोबाईल-फोन-ब्राण्ड् आसीत् । २०१० तमे वर्षे एप्पल् इत्यनेन आईफोन् ४ इति चलच्चित्रं प्रदर्शितम्, २०११ तमे वर्षे च नोकिया इत्यस्मै अतिक्रान्तम् । २०१३ तमे वर्षे नोकिया-कम्पनी मोबाईल-फोन-विपण्यात् प्रायः अन्तर्धानं जातम् आसीत् । इन्टेल् २०१६ तमे वर्षे एटोम्-श्रृङ्खलायाः प्रोसेसर-विकासं त्यक्त्वा, मोबाईल-फोन-टैब्लेट्-क्षेत्रात् निवृत्तः, कम्पनीयाः ध्यानं डाटा-केन्द्रेषु, फाउण्ड्री-इत्यत्र च स्थानान्तरयिष्यति इति घोषयितुं बाध्यः अभवत्

intel इत्यनेन iphone प्रोसेसर-आदेशान् अङ्गीकृत्य xscale-इत्येतत् विक्रीतम्, atom-इत्यत्र विफलं च इति कारणानि सर्वाणि भिन्नानि, परन्तु एकं वस्तु समानम् अस्ति - लाभ-मार्जिन-आधारितः आन्तरिक-प्रतिरोधः

अत्र समाचाराः सन्ति यत् केचन इन्टेल्-कार्यकारीः कम्पनीयाः दीर्घकालीनविकासाय मोबाईल-प्रौद्योगिक्याः महत्त्वं अवगच्छन्ति, एटम्-इत्यस्य प्रबलतया प्रचारं कर्तुम् इच्छन्ति च, परन्तु तेषां बाधा अभवत् यतोहि अन्ये चिन्तिताः सन्ति यत् एटम्-प्रोसेसरस्य, तस्य समर्थितानां न्यून-लाभ-यन्त्राणां च भविष्यति इति कम्पनीयाः उपरि नकारात्मकः प्रभावः अस्य पारम्परिकव्यापारे प्रभावः भवति अतः सः pc तथा सर्वर चिप् विभागात् दूरं उत्पादनं डिजाइनं च संसाधनं स्थानान्तरयितुं न इच्छति - यत् यदा सः iphone आदेशान् अङ्गीकृत्य xscale विक्रीतवान् तदा इव विचाराः इव ध्वन्यते।

विघ्नाः अपि निर्माणप्रक्रियायाः कृते आगच्छन्ति, निर्माणरणनीतयः संसाधनाः च सर्वे महत्-बृहत्-डेस्कटॉप्-प्रोसेसर-प्रति सज्जाः सन्ति, न तु न्यून-लाभ-मोबाइल-चिप्स-इत्यस्य प्रति यदि एटम्-इत्यस्य प्राथमिकता भवति तर्हि इन्टेल्-संस्थायाः न्यूनातिन्यूनं केचन फैब्स्-इत्यस्य पुनर्गठनं कृत्वा व्ययस्य न्यूनीकरणस्य आवश्यकता वर्तते samsung तथा tsmc इत्यनेन निर्मितैः arm प्रोसेसरैः सह स्पर्धां कर्तुं व्ययम् । तदतिरिक्तं यदि सः पूर्णतया मोबाईल-चिप्-विपण्ये निवेशं करोति तर्हि उपयोक्तारः नोटबुक्-मध्ये स्थापयितुं सस्तेषु मोबाईल्-चिप्स् क्रेतुं शक्नुवन्ति, येन अधिकलाभप्रद-डेस्कटॉप्-चिप्स्-माङ्गं दुर्बलं भवति, येन इन्टेल्-संस्थायाः राजस्वं प्रभावितं भविष्यति

इतिहासः सर्वदा पुनरावृत्तिः भवति

मोबाईल-अन्तर्जाल-युगे स्थानं प्राप्तुं असफलः इन्टेल्-संस्था एआइ-तरङ्गं गृहीत्वा सफलतया भङ्गं कर्तुं शक्नोति वा इति प्रश्नः अभवत् यत् अस्य दिग्गजस्य चिप्-विशालकायस्य अग्रे सम्मुखीभवितव्यं भविष्यति |. परन्तु कृत्रिमबुद्धेः युगस्य प्रतीकं gpu-विपण्ये इन्टेल्-संस्थायाः स्वरः नष्टः अस्ति । २०२३ तमे वर्षे एन्विडिया, एएमडी च डाटा सेण्टर जीपीयू मार्केट् इत्यस्य ९५% भागं धारयिष्यन्ति, इन्टेल् इत्यस्य जीपीयू च कुत्रापि न दृश्यन्ते ।

कृत्रिमबुद्धियुगे इन्टेल्-संस्थायाः अवसरं त्यक्तुं ये कारकाः अभवन्, ते अद्यापि तस्मात् व्याप्तेः बहिः न कूर्दन्ति: उदयमान-विपण्यस्य न्यूनानुमानं, पुनरावृत्ति-अस्पष्ट-रणनीतयः, x86-वास्तुकलायां च विक्षिप्त-आग्रहः

वर्धमानस्य दृश्यजगत्प्रवृत्त्या पृष्ठतः त्यक्तः इति इन्टेल् सर्वदा चिन्तितः आसीत् । १९९८ तमे वर्षे एव cpu-विशालकायेन व्यक्तिगतसङ्गणकेषु 3d-क्रीडाणां, dvd-इत्यस्य च दृश्यप्रभावं वर्धयितुं gpu-निर्मातृणा real3d-इत्यनेन सह संयुक्तरूपेण gpu-इत्येतत् प्रारब्धम् एटोम् मोबाईल् चिप् परियोजनायाः आरम्भस्य द्वितीयवर्षे २००५ तमे वर्षे लाराबी इति जीपीयू परियोजना अपि स्थापिता । तथापि, atom इव, larrabee पुनः x86 आर्किटेक्चरं चयनं कृतवान्, तथा च एतत् स्वतन्त्रं ग्राफिक्स् कार्ड् नास्ति यत् nvidia इत्यस्य gpu इव शीर्षग्राफिक्स् कम्प्यूटिंग् प्रभावस्य अनुसरणं प्रति केन्द्रितं भवति, अपितु संकरचिप् अस्ति यत् intel इत्यस्य विद्यमान cpu इत्यनेन सह संयुक्तम् अस्ति एषः उपायः स्वतन्त्रे gpu-विपण्ये भागं प्राप्तुं न अपितु intel इत्यस्य पुरातनव्यापारस्य cpu इत्यस्य एव क्षमतां वर्धयितुं उद्दिष्टः अस्ति ।

२००५ तमे वर्षे २००५ तमे वर्षे gpu इत्यस्य ग्राफिक्स् कम्प्यूटिङ्ग् इत्यस्य अतिरिक्तं बृहत्तरं उपयोगपरिदृश्यं नासीत् इति भासते स्म । परन्तु तस्मिन् समये एनवीडिया इत्यनेन अवगतम् आसीत् यत् जीपीयू इत्यस्य उच्चगतिसमान्तरगणना न केवलं चित्रलेखानां प्रतिपादनार्थं उपयोक्तुं शक्यते, अपितु अस्मात् परं अधिकेषु गणनाक्षेत्रेषु अपि उपयोक्तुं शक्यते - यथा कृत्रिमबुद्धिः अतः २००६ तमे वर्षे nvidia इत्यनेन computing unified device architecture (cuda) इति सॉफ्टवेयरस्य समुच्चये बहु निवेशः आरब्धः, येन प्रोग्रामरः, न केवलं ग्राफिक्स् विशेषज्ञाः, nvidia इत्यस्य चिप्स् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ग्राफिक्स् कम्प्यूटिङ्ग् इत्यस्य प्रथमः प्रयासः असफलः जातः ततः परं लाराबी इत्यस्य शीघ्रमेव इन्टेल् इत्यनेन कुठारेण निष्कासितम् । तदानीन्तनः सीटीओ, लाराबी परियोजनायाः प्रभारी च पैट् गेल्सिङ्गर् २००९ तमे वर्षे क्रोधेन कम्पनीं त्यक्तवान् ।

इन्टेल् जीपीयू-विपण्यतः निवृत्तः सप्त-अष्ट-वर्षेषु कृत्रिम-बुद्धेः क्षेत्रे आल्फागो-इत्यस्य, चित्र-परिचयस्य च प्रधानतायां कम्प्यूटिङ्ग्-तरङ्गः अभवत् gpus इत्यस्य माङ्गल्याः सम्मुखे यस्याः अवहेलना कर्तुं न शक्यते स्म, २०१८ तमे वर्षे intel इत्यनेन gpu मार्केट् इत्यत्र पुनरागमनस्य घोषणा कृता, तस्य वर्षस्य प्रथमत्रिमासे प्रथमवारं accelerated computing and graphics department (axg) स्थापितं न केवलं it recruit raja koduri, who was in charge of the graphics department from amd, वयं larrabee इत्यस्य पितरं tom forsyth इत्यपि पुनः आमन्त्रितवन्तः। इदं दृश्यते यत् इदं किमपि महत् कृते सज्जं भवति - परन्तु केवलं केवलं दृश्यते।

२०२१ तमे वर्षे इन्टेल् इत्यनेन आर्क् इति स्वतन्त्रं ग्राफिक्स् कार्ड् ब्राण्ड् विमोचितम् । परन्तु आर्क-उत्पादानाम् कार्यक्षमतायाः अभावेन एतस्याः योजनानां श्रृङ्खलायाः लक्ष्यं प्राप्तुं न शक्यते स्म - अस्य वास्तुकला लघुकार्यं तुल्यरूपेण सम्पन्नं कर्तुं शक्नोति, परन्तु एतत् आँकडा-केन्द्रादि-उच्च-प्रदर्शन-कार्यस्य कृते उपयुक्तं नास्ति २०२२ तमस्य वर्षस्य मे-मासे इन्टेल्-संस्थायाः अधिग्रहीतस्य हबाना-लैब्स्-दलेन विमोचितस्य एआइ-प्रोसेसरस्य गौडी-२ इत्यस्य भाग्यं आर्क-गौडी-२-इत्यस्य सदृशम् आसीत्, यत् एतत् प्रशिक्षण-अनुमानयोः कृते उपयुक्तम् इति दावान् क्रियते, परन्तु एनवीडिया-इत्यस्य लोकप्रियस्य इव द्रुतगतिः नास्ति एच१०० जीपीयू।

एषा परिणामश्रृङ्खला एनवीडिया-एएमडी-योः तुलने जीपीयू-मध्ये निवेशितः इन्टेल्-संस्थायाः शोध-विकास-समयः अतीव अल्पः अस्ति । संसाधननिवेशः अपि अपर्याप्तः अस्ति केवलं cuda सॉफ्टवेयर् मध्ये nvidia इत्यस्य निवेशस्य परिमाणं 10 अरब अमेरिकी डॉलरात् अधिकं भवति तस्य तुलनायां gpu विकासे intel इत्यस्य कुलनिवेशः केवलं प्रायः 3.5 अरब अमेरिकी डॉलरः एव अस्ति ।

२०२२ तमस्य वर्षस्य अन्ते इन्टेल् एक्स्जी इत्यस्य विघटनं करिष्यति, यस्य स्थापना वर्षद्वयात् न्यूनकालपूर्वं कृता आसीत् डाटा सेण्टर तथा आर्टिफिशियल इन्टेलिजेन्स डिविजन (dcai) इति । अस्य विभाजनस्य अर्थः अस्ति यत् इन्टेल् अवगच्छति यत् उपभोक्तृयन्त्राणां कृते gpu तथा आँकडाकेन्द्रस्य कृते gpu समानं उत्पादं न भवति, पूर्वः अन्त्यपक्षे लघुमाडलस्य चालनस्य लघुकार्यं समाधानं कर्तुं शक्नोति, उत्तरस्य तु विविधप्रशिक्षणकार्यस्य निवारणस्य आवश्यकता वर्तते बृहत्-परिमाणस्य आदर्शानां कृते।

एतत् संरचनात्मकं समायोजनं सम्यक् आसीत् किन्तु पर्याप्तं समयसापेक्षं नासीत् । २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके सम्पूर्णे डाटा-केन्द्रे (cpu, gpu च सहितम्) इन्टेल्-संस्थायाः विपण्यभागः अद्यापि ४६.४% आसीत् । अस्मिन् एव काले एन्विडिया इत्यस्य विपण्यभागः ३६.५% तः ७२.८% यावत् वर्धितः । तदनुरूपं एनवीडिया इत्यस्य डाटा सेण्टरेभ्यः समर्पितानां जीपीयू चिप्-श्रृङ्खलायाः २०२३ तमे वर्षे १८.४ अरब अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् इन्टेल्-संस्थायाः डाटा-सेण्टर्-आयस्य उच्चबिन्दुस्य तुलने ४००% अधिकं वर्षे वर्षे वृद्धिः अभवत्

नूतनाः प्रौद्योगिकयः एकवर्षे एव विपण्यदृश्यं पूर्णतया परिवर्तयन्ति, एषा स्थितिः स्मार्टफोनयुगे एकवारं इन्टेल् इत्यनेन पूर्वमेव अनुभविता । संयोगवशं नूतनयुगस्य टिकटं नकारयितुं भयंकरः अनुभवः अपि १० वर्षाणाम् अनन्तरं पुनः इन्टेल् इत्यनेन अनुभवितः । अत्र समाचाराः सन्ति यत् २०१७ तमे वर्षे २०१८ तमे वर्षे च इन्टेल् तथा ओपनएआई इत्येतयोः कार्यकारीभिः विविधविकल्पानां विषये चर्चा कृता, यत्र इन्टेल् इत्यनेन ओपनएआइ इत्यस्मिन् १५% भागः १ अरब डॉलरं नकदरूपेण प्राप्तः, यदि इन्टेल् शक्नोति openai इत्यस्मै लागतमूल्ये चिप्स् प्रदातुं, इन्टेल् कर्तुं शक्नोति openai इत्यस्मिन् अतिरिक्तं १५% भागं प्राप्तुं शक्नुवन्ति । तस्मिन् समये ओपनएआइ इन्टेल् इत्यस्मात् निवेशं प्राप्तुं रुचिं लभते स्म यतः एतेन एनवीडिया चिप्स् इत्यस्य उपरि तेषां निर्भरता न्यूनीकरिष्यते । परन्तु इन्टेल् अन्ते त्यक्तवान्, अंशतः यतोहि तत्कालीनः मुख्याधिकारी बब् स्वान् इत्यस्य मतं आसीत् यत् “जनरेटिव् एआइ निकटभविष्यत्काले विपण्यां न प्रविशति” अन्यत् सम्भाव्यकारणं यत् इन्टेल् इत्यस्य डाटा सेण्टर विभागः उत्पादानाम् उत्पादानाम् मूल्येन सह स्पर्धां कर्तुम् इच्छति स्म न उचितमूल्येन । किं एतौ वाक्यौ परिचितौ ध्वनितुं शक्यते ? किं स्वान् ओटेलिन् इत्यस्य सदृशरूपेण खेदं प्रकटयिष्यति यदा एकस्मिन् दिने तस्य गलतनिर्णयान् सार्वजनिकरूपेण स्मर्तुं अवसरः भविष्यति।

अद्यत्वे openai इत्यस्य मूल्याङ्कनं ८० अरब अमेरिकी-डॉलर्-अधिकं जातम्, बृहत्-माडल-प्रशिक्षणार्थं चिप्स्-आपूर्तिं कुर्वतः nvidia-इत्यस्य एकदा ३ खरब-अमेरिकीय-डॉलर्-अधिकं विपण्यमूल्यं आसीत्, येन एषा विश्वस्य बहुमूल्यं कम्पनी अभवत्

एकं विवरणं योजयितुं योग्यं यत् यदा २०१७ तमे वर्षे openai इत्यनेन सह वार्ता आरब्धा तदा intel इत्यस्य पुरातनः शत्रुः amd इत्यनेन सहसा पुनः बलिष्ठः अभवत् तथा च तस्मिन् वर्षे ryzen (ruilong) प्रोसेसर इत्यस्य प्रारम्भः अभवत् । ) अर्थात्, अस्मिन् ८ कोराः १६ थ्रेड् च सन्ति, यदा तु तस्मिन् समये शीर्षस्थाने intel core i7-6700k प्रोसेसर केवलं ४ कोर् ८ थ्रेड् च आसीत् । अपि च २०१७ तमे वर्षे tsmc तथा samsung इत्यनेन क्रमशः १०nm चिप्स् इत्यस्य सामूहिकं उत्पादनं प्राप्तम्, प्रथमवारं चिप् प्रौद्योगिक्यां intel इत्येतत् अतिक्रान्तम् । एकस्मिन् समये द्वौ प्रमुखौ दुर्गौ हारयित्वा इन्टेल्-संस्थायाः पुनः कृत्रिमबुद्धियुगं गृहीतुं समयः नासीत् यत् कदा आगमिष्यति इति न जानाति स्म, यावत् रात्रौ एव विपण्यं परिवर्तनं न जातम्

२०२१ तमे वर्षे इन्टेल्, यः इदानीं किमपि अवसरं न त्यक्तुम् इच्छति, सः किसिन्जरं बहिः सीईओ इति रूपेण आमन्त्रितवान् यत् इन्टेल् इत्यस्य इतिहासे प्रथमः सीईओ अस्ति यस्य सीटीओ पृष्ठभूमिः अस्ति the two ceos otellini and swann who previously rejected iphone and openai प्रमुखाः अर्थशास्त्रम् अस्ति।

पृथक् पृथक् जीवन्तु

पुनः इन्टेल् इत्यस्य कार्यभारं स्वीकृतवान् किसिन्जर इत्यस्य अस्य विशालस्य जहाजस्य कृते नूतनानां नीतीनां श्रृङ्खला अस्ति यस्याः परिवर्तनं प्रायः कठिनम् अस्ति । idm इत्यस्य पूर्णं नाम integrated device manufacture (vertical integration model) इति अस्ति, यस्य अर्थः चिप् डिजाइनस्य निर्माणस्य च एकीकरणं भवति । १९७० तमे दशके यदा इन्टेल् संस्था स्थापिता तदा एतत् प्रतिरूपं स्वीकृतवती, स्वस्य चिप्स् डिजाइनं कृत्वा उत्पादनं च कृतवान् । परन्तु चिप् डिजाइनं चिप् निर्माणं च पृथक् कुर्वन्ति fabless मॉडल्, foundry मॉडल् च १९८० तमे दशके उद्योगे लोकप्रियम् अस्ति । nvidia, qualcomm, mediatek इत्यादयः सर्वे fabless कम्पनीनां सन्ति, यदा tsmc एकः विशिष्टः foundry कम्पनी अस्ति । वस्तुतः एनविडिया, क्वालकॉम, मीडियाटेक च सम्पत्ति-लघुरूपेण सफलतया विपण्यां प्रवेशं कर्तुं शक्नुवन्ति इति कारणं tsmc इत्यादीनां फाउण्ड्री-संस्थायाः अस्तित्वस्य एव कारणम् अस्ति

इन्टेल् उद्योगे प्रायः अन्तिमा कम्पनी अस्ति या idm मॉडलस्य पालनम् करोति ।

idm मॉडल् इत्यस्य आग्रहः बहुस्तरस्य intel इत्यस्य कृते कर्षणं मन्यते । प्रथमं चिप् प्रक्रिया अस्ति । मूर्-नियमस्य प्रस्तावकः इति नाम्ना इन्टेल् इत्यनेन १९७० तमे दशके २०१४ पर्यन्तं कार्याणि कृत्वा एतत् नियमं सिद्धं कर्तुं आरब्धम् - तस्मिन् वर्षे १४nm चिप्-प्रक्षेपणे अग्रणी अभवत् तस्मिन् समये tsmc इत्यस्य अत्यन्तं उन्नतप्रक्रिया अद्यापि २०nm-पदे अटत् परन्तु तदा इन्टेल् सहसा स्थगितम् अभवत् । मूलतः २०१६ तमे वर्षे सामूहिकनिर्माणार्थं योजनाकृताः १०nm चिप्स् साकाराः न अभवन् यतोहि उपजसमस्यायाः समाधानं कर्तुं न शक्यते । मूलतः पृष्ठतः स्थिताः सैमसंग-टीएसएमसी-संस्थाः २०१७ तमे वर्षे १० एनएम-उपज-समस्यां दूरीकर्तुं अग्रणीः भूत्वा सामूहिक-उत्पादनं प्राप्तवन्तौ । इन्टेल् इत्यस्य १० एनएम चिप्स् इत्यस्य उपजसमस्या २०१९ तमस्य वर्षस्य उत्तरार्धपर्यन्तं विलम्बिता अस्ति । अधुना यावत् इन्टेल् इत्यस्य चिप् प्रौद्योगिकी अद्यापि tsmc इत्यस्मात् त्रीणि पीढयः पृष्ठतः अस्ति । tsmc इत्यस्य 2nm चिप्स् अस्मिन् वर्षे जुलैमासे परीक्षणनिर्माणं आरब्धवन्तः intel इत्यस्य अद्यावधि उन्नततमा चिप् प्रक्रिया 7nm इत्यत्र एव अस्ति, यत् 5nm तथा 3nm इत्यनेन पृथक् कृतम् अस्ति ।

उपजसमस्या तान्त्रिकसमस्या इव दृश्यते, अपि च बहुधा tsmc इत्यस्य intel इत्यनेन सह प्रक्रियाद्वयस्य ग्रहणं एतत् बिन्दुं दर्शयति ।

ऐतिहासिकदृष्ट्या टीएसएमसी प्रथमवारं १९९९ तमे वर्षे निर्माणप्रक्रियासु इन्टेल् इत्यनेन सह सम्पर्कं कृतवान् । तस्मिन् समये सम्पूर्णस्य उद्योगस्य चिप्-प्रौद्योगिकी अद्यापि माइक्रोन्-स्तरस्य आसीत्, अद्यापि नैनोमीटर्-युगे न प्रविष्टा आसीत् । फाउण्ड्री-व्यापारे विशेषज्ञतां विद्यमानं टीएसएमसी एनवीडिया-संस्थायाः आदेशं प्राप्तवती अस्ति, यत् टीएसएमसी-उत्पादन-रेखानां उपयोगेन "जीफोर्स् २५६" इति कोड-नामकं प्रोसेसर-उत्पादनं कर्तुं आशास्ति एषः विश्वस्य प्रथमः सच्चा ग्राफिक्स् प्रोसेसरः (graphics processing unit, gpu) अस्ति प्रौद्योगिकी। द्वितीयवारं tsmc इत्यनेन intel इत्यस्य ग्रहणं कृतम् अथवा अपि अतिक्रान्तं २०१७ तमे वर्षे 10nm प्रक्रिया आसीत् ।तस्मिन् समये tsmc इत्यनेन apple इत्यस्य a11 bionic चिप् इत्यस्य आदेशः प्राप्तः, यत् iphone 8 इत्यस्मिन् स्थापनार्थं सज्जम् आसीत्

टीएसएमसी-संस्थायाः पूर्वमुख्यप्रौद्योगिकीपदाधिकारी हू झेङ्गमिङ्ग् इत्यस्य मतं यत् अत्रैव फाउण्ड्री-माडलं आईडीएम-माडलात् श्रेष्ठम् अस्ति । पर्याप्तग्राहकानाम् कृते चिप्स् निर्माय tsmc इत्यस्य प्रक्रियां निखारयितुं अधिकाः अवसराः सन्ति "यदा भवतः बृहत्संख्यायां फाउण्ड्रीग्राहकाः सन्ति तदा तेषां ग्राहकानाम् उत्पादचक्राणि सर्वाणि समन्वयितानि न भवन्ति। प्रायः कदापि भवतः नूतनप्रौद्योगिकी भवति, तत्र भविष्यति।" तस्य मूल्यं दातुं इच्छन्तः केचन ग्राहकाः” इति ।

प्रथमवारं कार्यभारं स्वीकृत्य मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे किसिन्जरस्य मते इन्टेल्-इत्यनेन एतावत्कालं यावत् १०nm-प्रक्रियायां अटत् इति कारणेषु एकं कारणं यत् सफलतां प्राप्तुं बहुविध-एक्सपोजर-प्रयोगस्य प्रयत्नेन euv-लिथोग्राफी-यन्त्राणां स्वीकरणे विलम्बः कृतः अल्प उन्नतप्रक्रियासु duv इत्यत्र 10nm प्राप्तुं। २०२० तमे वर्षे सर्वेषां उत्पादितानां ईयूवी-लिथोग्राफी-यन्त्राणां आधा भागः टीएसएमसी-मध्ये स्थापितः भविष्यति । तस्य विपरीतम् अस्मिन् समये इन्टेल् इत्यनेन स्वस्य निर्माणप्रक्रियासु euv इत्यस्य उपयोगः आरब्धः एव ।

किसिन्जर इत्यनेन प्रस्ताविता नूतना योजना नाममात्रेण idm 2.0 इति उच्यते सारतः एषा चिप् डिजाइनं चिप् निर्माणं च पृथक् करोति, यत् द्वयोः दलयोः कृते राहतं भवति । फाउण्ड्री-व्यापारस्य विभाजनं कृत्वा स्वतन्त्रं फाउण्ड्री-सेवाविभागं (ifs) स्थापयित्वा, व्यवसायस्य एषः भागः प्रत्यक्षतया tsmc-सहितं स्पर्धां कर्तुं शक्नोति तथा च intel-इत्यस्य स्वस्य शत्रवः अपि इतः परं केवलं amd-इत्यनेन सह व्यवहारं कर्तुं प्रवृत्ताः भविष्यन्ति तथा qualcomm. यदि आवश्यकं भवति तर्हि उत्पादानाम् समये प्रक्षेपणं सुनिश्चित्य इन्टेल् इत्यनेन चिप्स् बाह्य फाउण्ड्रीभ्यः समर्पयितुं अपि विकल्पयितुं शक्यते । अस्मिन् वर्षे आरभ्य इन्टेल् इत्यनेन एरो लेक्, लूनार् लेक् इति कोड-नामकं द्वौ चिप् tsmc इत्यस्मै फाउण्ड्री-कृते समर्पितौ, 3nm प्रक्रियायाः उपयोगेन, यत् इन्टेल्-संस्थायाः नास्ति

किसिन्जरः ifs-व्यापारस्य प्रत्यक्षतया तस्मै प्रतिवेदनं दातुं अपेक्षते, तस्य स्वयमेव च फाउण्ड्री-व्यापारस्य महती अपेक्षा अस्ति । २०२१ तमस्य वर्षस्य जुलैमासे घोषितस्य २०२५ तमस्य वर्षस्य मार्गचित्रस्य अनुसारं इन्टेल्-संस्थायाः योजना अस्ति यत् एतेषु चतुर्षु वर्षेषु १०nm तः २nm पर्यन्तं कूर्दनं प्राप्तुं २०२५ तमे वर्षे यावत् अग्रणीप्रक्रियास्थानं पुनः प्राप्तुं शक्नोति किसिन्जरः स्वयमेव अपि भविष्यवाणीं कृतवान् यत् २०३० तमस्य वर्षस्य अन्ते ifs परिचालनस्य ब्रेकइवेन् प्राप्तुं तस्मिन् वर्षे विश्वस्य द्वितीयं बृहत्तमं फाउण्ड्री भविष्यति इति । अन्तर्राष्ट्रीयपरामर्शदातृसंस्थायाः काउण्टरपॉइण्ट् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके विश्वस्य शीर्षदशवेफर फाउण्ड्रीषु tsmc अद्यापि प्रथमस्थाने अस्ति, यस्य विपण्यस्य ६१% भागः अस्ति, तदनन्तरं samsung इत्यस्य १४% भागः अस्ति for the top ten , परन्तु विपण्यभागः १% तः न्यूनः अस्ति ।

२०२१ तमे वर्षात् एरिजोना, ओहायो, जर्मनी, इटली, आयर्लैण्ड् इत्यादिषु स्थानेषु इन्टेल् इत्यनेन फैब् निर्माणयोजना घोषिता, यत्र कुलनिवेशः १०० अरब अमेरिकीडॉलर् अधिकः अस्ति । परन्तु वर्षद्वयानन्तरं केवलं जर्मन-वेफर-फैब्-संस्थायाः स्पष्टः आरम्भसमयः दत्तः अस्ति तथा च आयर्लैण्ड्-पोलैण्ड्-देशयोः कारखानाः अद्यापि अनुदानवार्तालापस्य चरणे सन्ति, इटली-फ्रांस्-देशयोः परियोजनाः प्रत्यक्षतया अटन्ति इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य विषये नवीनतमा वार्ता अस्ति यत् १६ सितम्बर्-दिनाङ्के इन्टेल्-संस्थायाः चिप्-फाउण्ड्री-व्यापार-एककं स्वतन्त्र-सहायक-संस्थायाः परिवर्तनं कृत्वा बाह्य-वित्तपोषणं प्राप्तुं अनुमतिं दातुं योजनां घोषितम्

किसिन्जरस्य समक्षं समस्या न केवलं ifs इत्यस्य महत्त्वाकांक्षायाः वास्तविकतायाः च अन्तरं उत्पादपक्षे, तस्य बहुपरिदृश्येषु intel इत्यस्य ai चिप् विन्यासस्य उत्तमरीत्या क्रमणं प्रचारं च कर्तुं आवश्यकता वर्तते डाटा सेण्टर मार्केट् इत्यस्मात् पुनः प्राप्तुं कठिनं दृश्यते, परन्तु इन्टेल् इत्यस्य अद्यापि काराः, पीसी, रोबोट् टर्मिनल् वा सन्ति ये भविष्ये कार्यं कर्तुं दृश्यन्ते

पीसी इति युद्धक्षेत्रं यत् इन्टेल् हारितुं न शक्नोति। २०२३ तमे वर्षे इन्टेल् इत्यनेन एआइपीसी-अवधारणायाः प्रस्तावने अग्रणीः भूत्वा तस्य वर्षस्य अन्ते meteor lake इति कोडनामकं प्रोसेसरं विमोचितम् इन्टेल् इत्यनेन उक्तं यत् एतत् चिप् न्यूरल नेटवर्क् प्रोसेसर (npu) इति किमपि एकीकृत्य स्थापयति, यत् उपयोक्तृभ्यः सङ्गणकं प्रदातुं शक्नोति on pcs. "ऊर्जा-कुशलं ai त्वरणं स्थानीयतर्कस्य च अनुभवं" आनयन्।

परन्तु एतावता एआइपीसी केवलं प्रमुखकम्पनीभिः उत्पादानाम् प्रचारार्थं प्रयुक्ता अवधारणा अस्ति तुल्यकालिकरूपेण शिथिलमानकानां अनुसारं एम श्रृङ्खलाचिप्स् उपयुज्यमानाः एप्पल्-कम्पनीः पूर्वमेव एआइपीसी सन्ति, यतः एते व्यक्तिगतसङ्गणकाः काश्चन लघु-बृहत्-भाषाः चालयितुं समर्थाः इति कथ्यते model, यद्यपि एप्पल् इत्यनेन एतावता किमपि बृहत् भाषाप्रतिरूपं न मुक्तं, न च स्वस्य सङ्गणकचिप्स् कृते बृहत् मॉडल् आधारीकृत्य किमपि परिवर्तनं कृतम् ।

तथैव तुल्यकालिकरूपेण शिथिलमानकानां अनुसारं एआइपीसी-क्षेत्रे पूर्वमेव बहवः चिप्-आपूर्तिकर्तारः सन्ति, येषु न केवलं इन्टेल्-संस्थायाः एएमडी-इत्यादीनां पुरातन-प्रतिद्वन्द्वीनां, अपितु क्वाल्कॉम्-एन्विडिया-इत्यादीनां नूतनानां खिलाडयः अपि सन्ति अस्मिन् वर्षे जूनमासे चीनदेशस्य ताइपेनगरे आयोजिते computex सम्मेलने qualcomm इत्यनेन arm आर्किटेक्चरस्य आधारेण snapdragon x series aipc चिप् विमोचितम्, nvidia इत्यनेन geforce rtx इति aipc चिप् विमोचितम्, तथा च उक्तं यत् asus तथा msi computers इत्येतयोः ग्राहकाः अभवन्

इन्टेल् इत्यस्य कृते पीसी-विपण्यं धारयितुं अधिकाधिकं कठिनं जातम्, तथा च ऑटोमोटिव् चिप्स् अन्यः क्षेत्रः अस्ति यत्र इन्टेल् चिरकालात् नियोजितः अस्ति किन्तु अवसरेभ्यः वंचितः भवितुम् अर्हति २०१७ तमे वर्षे स्वायत्तवाहनचालनस्य नूतनकम्प्यूटिंग् परिदृश्ये केन्द्रीकृत्य पूर्व उन्नतवाहनसहायताप्रणाली (adas) इत्यस्य नेतारं मोबाईल्-आइ इत्यस्य अधिग्रहणार्थं इन्टेल्-कम्पनी १५.३ अरब-डॉलर्-रूप्यकाणि व्ययितवान् २०२० तमे वर्षात् पूर्वं बुद्धिमान् चालनचिप्स् अस्याः कम्पनीयाः प्रायः एकाधिकारः आसीत् । परन्तु अधिग्रहणस्य समाप्तेः शीघ्रमेव मोबाईल्-इत्यनेन प्रथमं टेस्ला-संस्थायाः, ततः वेइलै-इडियाल्-इत्येतयोः, ततः बीएमडब्ल्यू-ओडी-इत्यादीनां पारम्परिककार-कम्पनीनां कृते च बहूनां ग्राहकानाम् हानिः आरब्धा

एते ग्राहकाः मोबाईल-आइ-इत्येतत् त्यक्तवन्तः इति कारणं सरलम् अस्ति, यथा एषा अपि ऊर्ध्वाधर-एकीकरण-प्रतिरूपस्य पालनम् करोति: स्वस्य आरम्भात् एव मोबाईल-इत्यनेन कार-कम्पनीभ्यः चिप्स्-इत्यस्य पैकेज्ड्-समाधानं प्लस् स्वायत्त-वाहन-चालन-प्रणालीं प्रदत्तम् अस्ति system चालनसमाधानं केवलं एकस्मिन् समये स्वस्य चिप्स् एल्गोरिदम् च क्रेतुं शक्नोति, तथा च विशिष्टापेक्षानुसारं स्वायत्तरूपेण स्वायत्तवाहनप्रणालीं पुनरावृत्तिं कर्तुं न शक्नोति। तस्य स्थाने एनवीडिया कारकम्पनीभ्यः अधिकं लचीलं समाधानं प्रदाति तथा च चिप्स् पृथक् पृथक् विक्रीयन्ते ये कारकम्पनयः स्वविरोधिभिः सह स्वचालनप्रणालीषु अन्तरं विस्तारयितुम् इच्छन्ति। ते केवलं nvidia इत्यस्य चिप्स् इच्छन्ति यथा चिप् इत्यत्र चालितस्य स्वायत्तवाहनव्यवस्थायाः विषये ते स्वतन्त्रतया तस्य विकासं कर्तुम् इच्छन्ति। गाओगोङ्ग इंटेलिजेण्ट् ऑटोमोबाइल इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे होराइजन् कम्पनी मोबाईल्-आइ इत्यस्मै अतिक्रान्तवती अस्ति तथा च चीनस्य स्वतन्त्र-ब्राण्ड्-यात्रीकारानाम् इंटेलिजेण्ट्-ड्राइविंग्-कम्प्यूटिङ्ग्-समाधानस्य मार्केट्-शेयर-क्रमाङ्कने प्रथमस्थानं प्राप्तवती अस्ति

इदं प्रतीयते यत् इन्टेल्-एएमडी-योः युद्धस्य समाप्तिः भवति, ततः परं तस्य अधिकानि युद्धानि भविष्यन्ति, परन्तु प्रतिद्वन्द्वीनां चयनं कथं करणीयम्, संसाधनानाम् आवंटनं कथं करणीयम् इति विषयः कदापि पुरातनः न भविष्यति

"विगत ३० वर्षेभ्यः कम्पनी (इण्टेल् इत्यस्य उल्लेखं कृत्वा) एएमडी इत्यस्य दमनं कर्तुं केन्द्रीकृता अस्ति, येन तेषां गतिशीलतायाः न्यूनविद्युत्-उपभोगस्य च महत्त्वपूर्णप्रवृत्तीनां अवहेलना कृता हेक्टर् रुई, यः २००२ तः २००८ पर्यन्तं एएमडी-सीईओरूपेण कार्यं कृतवान् हेक्टर् रुइज् उक्तवान्, "तेषां ग्राहकानाम् भविष्ये च अधिकं ध्यानं दातव्यं, न तु एएमडी-अतिक्रमणं कर्तुं प्रयत्नः करणीयः।"

-अंत-