समाचारं

"नेबुला-१" इत्यस्य प्रथमः उच्च-उच्चता-पुनर्प्राप्ति-उड्डयन-परीक्षणः पूर्णतया सफलः न अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डीप ब्लू एरोस्पेस् इत्यनेन एकं वक्तव्यं प्रकाशितम् यत् २२ सितम्बर् दिनाङ्के १३:४० वादने "नेबुला-१" रॉकेटस्य प्रथमः उच्च-उच्चतायां ऊर्ध्वाधर-पुनर्प्राप्ति-उड्डयनपरीक्षा आन्तरिक-मङ्गोलिया-देशस्य डीप् ब्लू एरोस्पेस् एजिना बैनर-अन्तरिक्ष-बन्दरे the recyclable इत्यत्र कृता तथा उड्डयनकाले पुनः उपयोगी एकचरणीयरॉकेटशरीरस्य परीक्षणं कृतम् अन्तिम-अवरोहण-चरणस्य समये असामान्यता अभवत् ।१० सफलतया सम्पन्नाः १ न सम्पन्नाः इति प्रयोगात्मकं कार्यं पूर्णतया सफलं न अभवत् इति सूचयति ।

"नेबुला-१" रॉकेटः यः एतत् कार्यं कृतवान् सः डीप् ब्लू एरोस्पेस् इत्यस्य प्रथमः वाणिज्यिकः द्रवः रॉकेटः अस्ति यः कक्षायां स्थापयित्वा पुनःप्रयोगं कृत्वा पुनः उपयोगं कर्तुं शक्यते रॉकेटस्य शरीरस्य व्यासः ३.३५ मीटर् अस्ति, प्रथमस्य चरणस्य ऊर्ध्वता च प्रायः अस्ति २१ मीटर् । इदं उड्डयनपरीक्षा मम देशस्य प्रथमः उच्च-उच्चता-पुनर्प्राप्ति-परीक्षणः अस्ति यत् कक्षायां प्रवेशं कर्तुं शक्नोति परीक्षणस्य मूल-मिशन-लक्ष्यं "नेबुला-- इत्यस्य ऊर्ध्वाधर-पुनर्प्राप्ति-चरणस्य प्रत्येकस्य प्रणाल्याः कार्यस्य सम्यक्त्वस्य समन्वयस्य च सत्यापनम् अस्ति । १" कक्षायां प्रवेशस्य अनन्तरं, विशेषतः प्रथमवारं बहुविमानतः एकविमानपर्यन्तं चरशक्तिसञ्चालनस्थितयः उड्डयनकाले सत्यापिताः, अनन्तरं १०० किलोमीटर्स्तरीयपुनर्प्राप्तिविमानपरीक्षाणां कृते प्रमुखदत्तांशसञ्चयः, तथैव अन्तिमकक्षाप्रवेशस्य च तथा पुनर्प्राप्तिपरीक्षामिशनम्।

परीक्षणकाले पूर्वनिर्धारितप्रक्रियानुसारं रॉकेटः प्रज्वलितः, उड्डीयमानः च अभवत्, ततः परं उभयतः इञ्जिनाः निरुद्धाः अभवन्, येन रॉकेटः स्वस्य मनोवृत्तिं स्थिरीकर्तुं, यथा यथा मन्दं करोति स्म . अन्तिम-अवरोहण-निरोध-खण्डे असामान्यता अभवत्, यस्य परिणामेण रॉकेट-शरीरस्य आंशिक-क्षतिः अभवत् ।

उड्डयनपरीक्षा १७९ सेकेण्ड् यावत् अभवत् प्रक्रिया प्रारम्भिकसुरक्षाप्रबन्धनस्य नियन्त्रणयोजनायाः च व्याप्तेः अन्तः परीक्षणस्य अनन्तरं पूर्वनिर्धारितस्य आपत्कालीनचिकित्साप्रक्रियायाः अनुसारं उत्तरप्रक्रिया कृता, सम्पूर्णप्रक्रियायाः कालखण्डे कोऽपि सुरक्षाविषयः न अभवत् .

परीक्षणप्रक्रियादत्तांशस्य प्रारम्भिकपूर्ववृत्तविश्लेषणानन्तरं डीप् ब्लू एरोस्पेस् इत्यनेन उक्तं यत् अन्तिम-अवरोहण-निरोध-कालस्य मध्ये इञ्जिन-थ्रस्ट् सर्वो-अनुवर्तन-नियन्त्रण-आदेशः असामान्यः आसीत्, येन रॉकेट-शरीरस्य डिजाइन-परिधितः अधिक-उच्चतायां अवतरणं जातम्, कारणं च रॉकेटशरीरस्य आंशिकक्षतिः। तकनीकीदलः यथाशीघ्रं "शून्यं प्रति रीसेट्" इति मिशनं सम्पन्नं करिष्यति अस्य परीक्षणस्य सारांशस्य आधारेण तथा च तकनीकीदोषाणां शून्यीकरणस्य आधारेण नवम्बरमासे पुनः उच्च-उच्चतायां ऊर्ध्वाधर-पुनर्प्राप्ति-मिशनं क्रियते

स्रोतः - बीजिंग दैनिक

प्रतिवेदन/प्रतिक्रिया